Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
53. Jhāna Saṃyutta
2. Appamāda Vagga

Chapter II
Suttas 13-22

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[308]

Sutta 13

Tathāgata Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catu-p-padā vā bahu-p-padā vā rūpino vā arūpino vā saññino vā asaññino vā n'eva-saññi-nā-saññino vā nāsaññino vā||
Tathāgato tesaṃ aggam akkhāyati arahaṃ Sammā Sambuddho.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā,||
sabbe te appamāda-mūlakā appamāda-samo-saraṇā appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 14

Padam Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yāni kānici jaṅgamānaṃ pada-jātāni, sabbāni tāni hatthi-pade samodhānaṃ gacchati.|| ||

Hatthipadaṃ tesaṃ aggam akkhāyati yad idaṃ mahantattena.|| ||

"Evam eva kho bhikkhave, ye keci kusala-dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 15

Kūṭa Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, kūṭā-gārassa yā kāci gopānasiyo sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 16

Mūla Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci mūla-gandhā, kālānusāri tesaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 17

Sāra Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci sāra-gandhā, lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 18

Vassika Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci puppha-gandhā, vassikaṃ tesaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 

§

 

Sutta 19

Rāja Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyantā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati. Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 20

Candima Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yā kāci tāraka-rūpānaṃ pabhā.|| ||

Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 21

Suriya Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 22

Vattha Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggam akkhāyati.|| ||

"Evam eva kho bhikkhave, ye keci kusalā dhammā sabbe te appamāda-mūlakā, appamāda-samo-saraṇā.|| ||

Appamādo tesaṃ dhammānaṃ aggam akkhāyati.|| ||

Appamattass etaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ cattāro jhānā bhāvessati,||
cattāro jhānā bahulī-karissatī ti.|| ||

Kathañ ca bhikkhave, bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu appamatto cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||


Contact:
E-mail
Copyright Statement