Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
2. Ānanda or Dutiya Vagga

Sutta 19

Addhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṃyutta-Nikaya Part V, edited by M. Leon Feer

 


[340]

[1-2][pts][bodh][olds] Evam me sutaṃ.|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

"Ānāpāna-sati-samādhi bhikkhave||
bhāvito||
bahulī-kato||
addhāna-pariññāya saṃvaṭṭati.|| ||

Kathaṃ bhāvito ca bhikkhave||
ānāpāna-sati-samādhi||
kathaṃ bahulī-kato||
addhāna-pariññāya saṃvaṭṭati?|| ||

Idha, bhikkhave, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

Dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Evaṃ bhāvito kho bhikkhave, ānāpāna-sati-samādhi||
evaṃ bahulī-kato||
addhāna-pariññāya saṃvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement