Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga

Sutta 7

Veḷu-Dvāreyyā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[352]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena Veḷudvāraṃ nāma Kosalānaṃ brahmaṇagāmo tad avasari.|| ||

Assosuṃ kho Veḷudvāreyyakā brāhmaṇa-gahapatikā samaṇo khalu bho Gotamo Sakya-putto||
Sakya-kulā pabba-jito||
Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ Veḷudvāraṃ anuppatto.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇa kitti-saddo abbhu-g-gato:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

So imaṃ lokaṃ||
sa-devakaṃ||
sa-Mārakaṃ||
sa-brahmakaṃ||
sa-s-samaṇa-brāhmaṇiṃ||
pajaṃ sa-deva-manussaṅ||
sayaṃ abhiññā sacci-katvā pavedati.|| ||

So dhammaṃ deseti||
Ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ||
parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

[353] Atha kho te Veḷudvāreyyakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce yena Bhagavā ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce Bhagavato santike nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

App'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te Veḷudvāreyyakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ:|| ||

"Mayaṃ bho Gotama,||
evaṃ kāmā||
evañ chandā||
evaṃ adhippāyā:|| ||

'Putta-sambādhasayanaṃ ajjhāvaseyyāma.|| ||

Kāsika-candanaṃ pacc'anubhaveyyāma.|| ||

Mālāgandha-vilepanaṃ dhāreyyāma.|| ||

Jāta-rūpa-rajataṃ sādiyeyyāma.|| ||

Kāyassa bhedā param māraṇā||
sugatiṃ saggaṃ lokaṃ upapajjeyyāma.'|| ||

Tesaṅ no bhavaṃ Gotamo amhākaṃ||
evaṃ kāmānaṃ||
evañ chandānaṃ||
evaṃ adhippāyānaṃ||
tathā dhammaṃ desetu||
yathā mayaṃ||
putta-sambādhasayanaṃ ajjhāvaseyyāma||
kāsika-candanaṃ pacc'anubhaveyyāma||
mālā-gandha-vilepanaṃ dhāreyyāma||
jāta-rūpa-rajataṃ sādiyeyyāma||
kāyassa bhedā param māraṇā||
sugatiṃ saggaṃ lokaṃ upapajjeyyāma." ti.|| ||

"Attūpanāyikaṃ vo gahapatayo dhamma-pariyāyaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Sādhukaṃ manasi-karotha.

Bhāsissāmī" ti.|| ||

"Evaṃ bho" ti||
kho Veḷudvāreyyakā brāhmaṇa-gahapatikā Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamo ca gahapatayo attūpanāyiko dhamma-pariyāyo:|| ||

Idha gahapatayo ariya-sāvako iti paṭisañcikkhati:|| ||

'Ahaṃ kho'smi||
jīvit-u-kāmo||
amarit-u-kāmo||
sukha-kāmo||
dukkha-paṭikkūlo.|| ||

Yo kho maṃ||
jīvit-u-kāmaṃ||
amarit-u-kāmaṃ||
sukha-kāmaṃ||
dukkha-paṭikkūlaṃ||
jīvitā voropeyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahañ c'eva kho pana paraṃ jīvit-u-kāmaṃ||
amarit-u-kāmaṃ||
sukha-kāmaṃ||
dukkha-paṭikkūlaṃ||
jīvitā voropeyya.|| ||

Parassa taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo||
parassa p'eso [354] dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ paraṃ tena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca pāṇ-ā-tipātā paṭivirato hoti.|| ||

Parañ ca pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti.|| ||

Pāṇ-ā-tipātā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ kāya-samā-cāro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisañcikkhati:|| ||

'Yo kho me adinnaṃ theyya-saṅkhātaṃ ādiyeyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahañ ce va kho pana parassa adinnaṃ theyya-saṅkhātaṃ ādiyeyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo||
parassa p'eso dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ paraṃ tena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca adinn'ādānā paṭivirato hoti.|| ||

Parañ ca adinn'ādānā veramaṇiyā sam-ā-dapeti.|| ||

Adinn'ādānā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ kāya-samā-cāro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisañcikkhati:|| ||

'Yo kho me dāresu cārittaṃ āpajjeyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahañ c'eva kho pana parassa dāresu cārittaṃ āpajpeyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
parassa p'eso dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ paraṃ tena saṃyojeyyan' ti?|| ||

So iti paṭiṅkhāya attanā ca kāmesu micchā-cārā paṭivirato hoti.|| ||

Parañ ca kāmesu micchā-cārā veramaṇīyā sam-ā-dapeti.|| ||

Kāmesu micchā-cārā veramaṇiyā ca vaṇṇaṃ bhasati.|| ||

Evam assāyaṃ kāya-samā-cāro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisaṅcikkhati:|| ||

'Yo kho me musā-vādena atthaṃ bhañjeyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahaṃ c'eva kho pana parassa musā-vādena atthaṃ bhañjeyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
parassa p'eso dhammo appiyo amanāpo.|| ||

[355] Yo kho myāyaṃ dhammo appiyo amanāpo.|| ||

Kath'āhaṃ parantena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca musā-vādā paṭivirato hoti.|| ||

Parañ ca musā-vādā veramaṇiyā sam-ā-dapeti.|| ||

Musā-vādā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ vacī-samācaro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisañcikkhati:|| ||

'Yo kho maṃ pisunāya vācāya mitte bhindeyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahaṃ c'eva kho pana paraṃ pisunāya vācāya mitte bhindeyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
parassa p'eso dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ parantena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca musā-vādā paṭivirato hoti.|| ||

Parañ ca pisunāya vācāya veramaṇiyā sam-ā-dapeti.|| ||

Pisunāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ vacī-samā-cāro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisañcikkhati:|| ||

'Yo kho maṃ pharusāya vācāya samudācareyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahaṃ c'eva kho pana paraṃ pharusāya vācāya samudācareyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
parassa p'eso dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ parantena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca musā-vādā paṭivirato hoti.|| ||

Parañca pharusāya vācāya veramaṇiyā sam-ā-dapeti.|| ||

Pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ vacī-samācaro ti koṭiparisuddho hoti.|| ||

Puna ca paraṃ gahapatayo,||
ariya-sāvako iti paṭisañcikkhati:|| ||

'Yo kho maṃ sampha-p-palāpabhāsena samudācareyya,||
na me taṃ assa piyaṃ manāpaṃ.|| ||

Ahaṃ c'eva kho pana paraṃ sampha-p-palāpabhāsena samudācareyyaṃ.|| ||

Parassa pi taṃ assa appiyaṃ amanāpaṃ.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
parassa p'eso dhammo appiyo amanāpo.|| ||

Yo kho myāyaṃ dhammo appiyo amanāpo,||
kath'āhaṃ parantena saṃyojeyyan' ti?|| ||

So iti paṭisaṅkhāya attanā ca musā-vādā paṭivirato hoti.|| ||

parañca sampha-p-palāpā veramaṇiyā sam-ā-dapeti.|| ||

Samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Evam assāyaṃ vacī-samā-cāro ti koṭiparisuddho hoti.|| ||

So Buddhe avecca pasādena samannāgato hoti:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

[356] Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā" ti.|| ||

"Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi."'|| ||

Yato kho gahapatayo,||
ariya-sāvako imehi sattahi Sad'Dhammehi samannāgato hoti.|| ||

Imehi catūhi ākaṅkhiyehi ṭhānehi||
so ākaṅkha-māno attanā va attāṇaṃ vyākareyya:|| ||

'khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vinipāto.|| ||

Sot'āpanno'ham asmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti".|| ||

Evaṃ vutte Veḷudvāreyyakā brāhmaṇa-gahapatikā Bhagavantaṃ etad avocuṃ:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena||
aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gate" ti.|| ||

 


Contact:
E-mail
Copyright Statement