Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga

Sutta 16

Paṭhama Mittenāmaccā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[364]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ||
mittā vā||
amaccā vā||
ñāti vā||
sālohitā vā,||
te kho bhikkhave, catusu sot'āpattiyaṅgesu samādapetabbā||
nivesetabbā||
patiṭṭhāpetabbā.|| ||

Katamesu catusu?|| ||

[365] Buddhe aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||

Imesu catusu sot'āpattiyaṅgesu samādapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement