Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga
Sutta 17
Dutiya Mittenāmaccā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Ye hi bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ||
mittā vā||
amaccā vā||
ñāti vā||
sālohitā vā,||
te vo bhikkhave, catusu sot'āpattiyaṅgesu samādapetabbā||
nivesetabbā||
patiṭṭhāpetabbā.|| ||
Katamesu catusu?|| ||
Buddhe aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||
Siyā bhikkhave, catunnaṃ mahā-bhutanaṃ aññathattaṃ||
Paṭhavī-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vayodhātuyā.|| ||
Na tv'eva Buddhe avecca pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ.|| ||
Tatr'idaṃ aññathattaṃ:|| ||
'So vata Buddhe avecca pasādena samannāgato ariya-sāvako Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā uppajjissatī' ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
■
Dhamme aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||
Siyā bhikkhave, catunnaṃ mahā-bhutanaṃ aññathattaṃ||
Paṭhavī-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vayodhātuyā.|| ||
Na tv'eva dhamme avecca pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ.|| ||
Tatr'idaṃ aññathattaṃ:|| ||
'So vata dhamme avecca pasādena samannāgato ariya-sāvako Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā uppajjissatī' ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
■
Saṅghe aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||
Siyā bhikkhave, catunnaṃ mahā-bhutanaṃ aññathattaṃ||
Paṭhavī-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vayodhātuyā.|| ||
Na tv'eva saṅghe avecca pasādena samannāgatassa ariya-sāvakassa siyā aññathattaṃ.|| ||
Tatr'idaṃ aññathattaṃ:|| ||
'So vata saṅghe avecca pasādena samannāgato ariya-sāvako Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā uppajjissatī' ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
■
Ariya-kantesu sīlesu samadapetabbā||
nivesetabbā||
patiṭṭhāpetabbā.|| ||
Akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṃvaṭṭanikāni.|| ||
Siyā bhikkhave, catunnaṃ mahā-bhutanaṃ aññathattaṃ||
Paṭhavī-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vayodhātuyā.|| ||
Na tv'eva ariya-kantehi [366] sīlehi samannāgatassa ariya-sāvakassa siyā aññathattaṃ.|| ||
Tatr'idaṃ aññathattaṃ:|| ||
'So vata ariya-kantehi sīlehi samannāgato ariya-sāvako Nirayaṃ vā||
tiracchāna-yoniṃ vā||
petti-visayaṃ vā uppajjissatī' ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
Ye bhikkhave, anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ||
mittā vā||
amaccā vā||
ñāti vā||
sālohitā vā.|| ||
Te vo bhikkhave, imesu catusu sot'āpattiyaṅgesu samādapetabbā||
nivesetabbā||
patiṭṭhāpetabbā" ti.|| ||