Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 21

Paṭhama Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[369]

[1][pts][than][olds] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

2. Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

3. "Idaṃ bhante, Kapilavatthu iddhañ c'eva phītañ ca bāhu-jaññaṃ ākiṇṇa-manussaṃ sambādha-vyuhaṃ.|| ||

So khv'āhaṃ bhante, Bhagavantaṃ payirupāsitvā mano-bhāvanīyaṃ vā bhikkhuṃ,||
sāyaṇha-samayaṃ Kapilavatthuṃ pavisanto,||
bhantena pi hatthinā samāgacchāmi,||
bhantena pi assena samāgacchāmi,||
bhantena pi rathena samāgacchāmi,||
bhantena pi sakaṭena samāgacchāmi,||
bhantena pi purisena samāgacchāmi.|| ||

Tassa mayhaṃ bhante, tasmiṃ samaye||
mussat'eva Bhagavantaṃ ārabbha sati||
mussati dhammaṃ ārabbha sati||
mussati Saṅghaṃ ārabbha sati.|| ||

Tassa mayhaṃ bhante, evaṃ hoti:|| ||

'Imehi c'āhaṃ samaye kālaṃ kareyyaṃ kā mayhaṃ gati,||
ko abhisamparāyo'" ti?|| ||

 

§

 

4. "Mā bhāyi Mahānāma!|| ||

Mā bhāyi Mahānāma!|| ||

Apāpakaṃ te maraṇaṃ bhavissati,||
apāpikā kālaṃ-kiriyā.|| ||

Yassa kassaci Mahānāma, dīgha-rattaṃ||
saddhā-paribhāvitaṃ cittaṃ,||
sīla-paribhāvitaṃ cittaṃ,||
suta-paribhāvitaṃ cittaṃ,||
cāga-paribhāvitaṃ cittaṃ,||
paññā-paribhāvitaṃ cittaṃ —||
tassa yo hi khvāyaṃ kāyo||
rūpī cātum-mahā-bhūtiko||
mātā- [370] pettika-sambhavo||
odana-kummās-ūpacayo||
anicc'ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo,||
taṃ idh'eva kākā vā khādanti,||
gijjhā vā khādanti,||
kulalā vā khādanti,||
supānā vā khādanti,||
sigālā vā khādanti,||
vividhā vā pāṇakajātā khādanti,||
yañ ca khvassa cittaṃ dīgha-rattaṃ||
saddhā-paribhāvitaṃ,||
sīla-paribhāvitaṃ,||
suta-paribhāvitaṃ,||
cāga-paribhāvitaṃ,||
paññā-paribhāvitaṃ,||
taṃ uddhaṃ-gāmī hoti visesa-gāmī.|| ||

Seyyathā pi Mahānāma, balavā puriso sappikumbhaṃ vā telakumbhaṃ vā gambhīraṃ udaka-rahadaṃ ogāhetvā bhindeyya,||
tatra yāssa sakkharā vā||
kaṭhalā vā sā adhogāmī assa.|| ||

Yaṇ ca khvassa tatra||
sappi vā telaṃ vā||
taṃ uddhaṅ-gāmī assa visesa-gāmi.|| ||

Evam eva kho Mahānāma, yassa kassaci Mahānāma, dīgha-rattaṃ||
saddhā-paribhāvitaṃ cittaṃ,||
sīla-paribhāvitaṃ cittaṃ,||
suta-paribhāvitaṃ cittaṃ,||
cāga-paribhāvitaṃ cittaṃ,||
paññā-paribhāvitaṃ cittaṃ —||
tassa yo hi khvāyaṃ kāyo||
rūpī cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummās-ūpacayo||
anicc'ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo,||
taṃ idh'eva kākā vā khādanti,||
gijjhā vā khādanti,||
kulalā vā khādanti,||
supānā vā khādanti,||
sigālā vā khādanti,||
vividhā vā pāṇakajātā khādanti,||
yañ ca khvassa cittaṃ dīgha-rattaṃ||
saddhā-paribhāvitaṃ,||
sīla-paribhāvitaṃ,||
suta-paribhāvitaṃ,||
cāga-paribhāvitaṃ,||
paññā-paribhāvitaṃ,||
taṃ uddhaṃ-gāmī hoti visesa-gāmī.|| ||

Tuyhaṃ kho pana Mahānāma, dīgha-rattaṃ||
saddhā-paribhāvitaṃ,||
sīla-paribhāvitaṃ,||
suta-paribhāvitaṃ,||
cāga-paribhāvitaṃ,||
paññā-paribhāvitaṃ.|| ||

Mā bhāyi Mahānāma!|| ||

Mā bhāyi Mahānāma!|| ||

Apāpakaṃ te maraṇaṃ bhavissati.|| ||

Apāpikā kāla-kiriyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement