Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 31

Abhisanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[391]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. "Cattāro'me bhikkhave, puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā.|| ||

Katame cattāro?|| ||

3. Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathī sattā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Ayaṃ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

4. Puna ca'paraṃ bhikkhave, ariya-sāvako dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Ayaṃ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

5. Puna ca'paraṃ bhikkhave, ariya-sāvako saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ujupaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Ñāyapaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Sāmīcipaṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṃ cattāri purisa-yugāni aṭṭhapurisa-puggalā esa Bhagavato sāvakasaṇgho.|| ||

Āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Ayaṃ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

6. Puna ca'paraṃ bhikkhave, ariya-sāvako ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

7. Ime kho bhikkhave, cattāro puññ-ā-bhisandā kusal-ā-bhisandā sukhass'āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement