Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññābhisanda Vagga
Sutta 37
Mahānāma Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||
Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||
"Kittāvatā nu kho bhante, upāsako hotī" ti?|| ||
"Yato kho Mahānāma, Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
ettāvatā kho Mahānāma, upāsako hotī" ti.|| ||
"Kittāvatā nu kho bhante, upāsako sīla-sampanno hotī" ti?|| ||
"Yato kho Mahānāma upāsako pāṇātipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
ettāvatā kho Mahānāma, upāsako sīla-sampanno hotī" ti.|| ||
"Kittāvatā pana bhante, upāsako saddhā-sampanno hotī" ti?|| ||
"Idha Mahānāma, upāsako saddho hoti, sadda-hati Tathāgatassa bodhiṃ:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||
Ettāvatā kho Mahānāma, upāsako saddhā-sampanno hotī" ti.|| ||
"Kittāvatā pana bhante, upāsako cāga-sampanno hotī" ti?|| ||
"Idha pana Mahānāma, upāsako vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
mutta-cāgo payatapāṇi vossagga-rato yā cayogo dānasaṃvibhāgarato.|| ||
Ettāvatā kho Mahānāma, upāsako cāga-sampanno hotī" ti.|| ||
Kittāvatā pana bhante, upāsako paññā-sampanno hotī" ti?|| ||
"Idha Mahānāma upāsako paññavā hoti,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.
Ettāvatā kho Mahānāma, upāsako paññā-sampanno hotī" ti.|| ||