Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññābhisanda Vagga
Sutta 39
Kāḷigodhā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||
2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Kāligodhāya Sākiyāniyā nivesanaṃ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
3. Atha kho Kāligodhā Sākiyāni yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho Kāligodhaṃ Sākiyāniṃ Bhagavā etad avoca:|| ||
"Catūhi kho Godhe,||
dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||
Katamehi catūhi?|| ||
4. Idha Godhe ariya-sāvikā Buddhe avecca-p-pasādena samannāgatā hoti:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgatā hoti:|| ||
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||
Saṇaghe avecca-p-pasādena samannāgatā hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||
Vigata- [397] mala-maccherena cetasā agāraṃ ajjhā-vasati,||
mutta-cāgā payata-pāṇī vossagga-ratā yā cayogā dānasaṃvibhāgaratā.|| ||
Imehi kho Godhe,||
catūhi dhammehi samannāgatā ariya-sāvikā Sot'āpannā hoti avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||
§
5. "Yān'imāni bhante, Bhagavatā cattāri sot'āpattiyaṅgāni, desitāni||
saṃvijjante te dhammā mayi||
ahañ ca tesu dhammesu sandissāmi.|| ||
Ahaṃ hi bhante, Buddhe avecca-p-pasādena samannāgato:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca-p-pasādena samannāgato:|| ||
'Svākkhāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||
Saṇaghe avecca-p-pasādena samannāgato:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||
Yaṃ kho pana kiñci kule deyya-dhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇa-dhammehī" ti.|| ||
"Lābhā te Godhe,||
su-laddhaṃ te Godhe,||
sot'āpatti-phalaṃ tayā Godhe,||
vyākatan" ti.