Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
5. Sagātha-Puññā-Bhisanda Vagga
Sutta 43
Tatiya Abhisanda or Sayhaka or Asaṅkheyya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, puññ-ā-bhisandā||
kusal-ā-bhisandā||
sukhass'āhārā.|| ||
Katame cattāro?|| ||
Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.
Ayaṃ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||
Ayaṃ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||
Ayaṃ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
■
Puna ca'paraṃ bhikkhave, ariya-sāvako paññavā hoti,||
uday'attha-gāminiyā paññāya [402] samannāgato ariyāya nibbedhi-kāya sammā-dukkhakkha-gāminiyā.|| ||
Ayaṃ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||
Ime kho bhikkhave, cattāro puññ-ā-bhisandā||
kusal-ā-bhisandā||
sukhass'āhārā.|| ||
Imehi kho bhikkhave, catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṃ||
puññassa||
pamāṇaṃ gaṇetuṃ.|| ||
'Ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||
Atha kho 'asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho'||
tv'eva saṅkhaṃ gaccha" ti.|| ||
"Yo puññakāmo kusale pati-ṭ-ṭhito||
Bhāveti Maggaṃ amatassa pattiyā,||
So dhammasārādhigamo khaye rato||
Na vedhati maccurājā gamissatī" ti.|| ||