Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
5. Sagātha-Puññā-Bhisanda Vagga

Sutta 50

Aṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[404]

[1][pts]Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave, sot'āpattiy aṅgāni.

Katamāni cattāri?

Sappurisa-saṅsevo||
Sad'Dhamma-savanaṃ||
yoniso-mana-sikāro||
Dhamm-ā-nu-Dhamma-paṭipatti.|| ||

Imāni kho bhikkhave, cattāri sot'āpattiy-aṅgānī" ti.|| ||

Sagāthaka-Puññ-ā-bhisanda Vagga Pañcama

 


Contact:
E-mail
Copyright Statement