Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
6. Sappañña Vagga

Sutta 54

Gilāyana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[408]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Tena kho samayena sambahulā bhikkhū Bhagavato cīvara-kammaṃ karonti:|| ||

"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī" ti.|| ||

"Assosi kho Mahānāmo Sakko sambahulā kira bhikkhū Bhagavato cīvara-kammaṃ karonti:||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī" ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bhanta,||
sambahulā kira bhikkhū Bhagavato cīvara-kammaṃ karonti:|| ||

'Niṭṭhita-cīvaro Bhagavā,||
temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Na kho n'etaṃ bhante,||
Bhagavato sammukhā sutaṃ,||
sammukhā paṭiggahitaṃ 'sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bā'ahagi'āno ovaditabbo" ti.|| ||

"Sappaññena Mahānāma,||
upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno catūhi assāsanīyehi dhammehi assāsetabbo.|| ||

'Assasatāyasmā, atthāyasmato Buddhe aveccappasādo:

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Assasatāyasmā, atthāyasmato dhamme aveccappasādo:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti.|| ||

Assasatāyasmā atthāyasmato saṅghe aveccappasādo:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā" ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi' ti.|| ||

[409] Sappaññena Mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno.|| ||

Imehi catūhi assāsanīyehi dhammehi assāsetvā||
evam assa vacanīyo.|| ||

 

§

 

'Atthāyasmato mātā-pitusu apekhā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Atthi me mātā-pitusu apekhā' ti.|| ||

So evam assa vacanīyo.|| ||

'Āyasmā kho māriso maraṇa-dhammo,||
sacepāyasmā mātā-pitusu apekhaṃ karissati marissateva,||
no cepāyasmā mātā-pitusu apekhaṃ karissati marissateva.|| ||

Sacāyasmato mātā-pitusu apekhā3 taṃ pajāhā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Yā me mātā-pitusu apekhā sā pahīnā' ti.|| ||

So evam assa vacanīyo:|| ||

'Atthi pan'āyasmato putta-dāresu apekhā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Atthi me putta-dāresu apekhā' ti.|| ||

So evam assa vacanīyo:|| ||

'Āyasmā kho māriso maraṇa-dhammo,||
sace pāyasmā putta-dāresu apekhaṃ karissati marissateva,||
no cepāyasmā putta-dāresu apekhaṃ karissati marissateva.|| ||

Sacāyasmato putta-dāresu apekhā taṃ pajahā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Yā me putta-dāresu apekhā sā pahīnā' ti.|| ||

So evam assa vacanīyo:|| ||

'Atthi pan'āyasmato mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Atthi me mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||

So evam assa vacanīyo:|| ||

'Mānusakehi kho āvuso,||
kāmehi dibbā kāmā abhikkantatarā ca||
paṇītatarā ca.|| ||

Sādhāyasmā mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātu-m-mahārājikesu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Mānusakehi kāmehi me cittaṃ vuṭṭhitaṃ cātu-m-mahārājikesu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Cātu-m-mahārājikehi kho [410] āvuso devehi Tāvatiṃsā devā abhikkantatarā ca||
paṇītatarā ca.|| ||

Sādhāyasmā cātu-m-mahārājikehi devehi cittaṃ vuṭṭhāpetvā Tāvatiṃsesu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Cātu-m-mahārājikehi me devehi cittaṃ vuṭṭhitaṃ Tāvatiṃsesu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Tāvatiṃsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā Tāvatiṃsehi devehi cittaṃ vuṭṭhāpetvā yāmesu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Tāvatiṃsehi kho devehi me cittaṃ vuṭṭhitaṃ,||
yāmesu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Yāmehi kho āvuso, devehi Tusitā devā abhikkantatarā ca paṇītatarā ca.|| ||

Sādhāyasmā yāmehi devehi cittaṃ vuṭṭhāpetvā Tusitesu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Yāmehi devehi me cittaṃ vuṭṭhitaṃ,||
Tusitesu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Tusitehi kho āvuso, devehi Nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca.|| ||

Sādhāyasmā Tusitehi devehi cittaṃ vuṭṭhāpetvā Nimmāṇaratīsu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Tusitehi devehi me cittaṃ vuṭṭhitaṃ,||
Nimmāṇaratīsu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Nimmāṇaratīhi kho āvuso,||
devehi Paranimmita-vasavattī devā abhikkantatarā ca paṇītatarā ca,||
sādhāyasmā Nimmāṇaratīhi devehi cittaṃ vuṭṭhāpetvā Paranimmita-vasavattīsu devesu cittaṃ adhimocehī' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Nimmāṇaratīhi devehi me cittaṃ vuṭṭhitaṃ,||
Paranimmita-vasavattīsu devesu cittaṃ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Paranimmita-vasavattīhi kho āvuso,||
devehi Brahma-loko abhikkantataro ca||
paṇītataro ca.|| ||

Sādhāyasmā paranammitavasavattīhi devehi cittaṃ vuṭṭhāpetvā Brahma-loke cittaṃ adhimocehī' ti.|| ||

Se ce evaṃ vadeyya:|| ||

Paranimmita-vasavattīhi kho devehi me cittaṃ vuṭṭhitaṃ,||
Brahma-loke cittaṃ adhimocitanti'.|| ||

So evam assa vacanīyo:|| ||

'Brahma-loko pi kho āvuso,||
anicco addhuvo sakkāya-pariyāpanno,||
sādhāyasmā Brahma-lokā cittaṃ vuṭṭhāpetvā sakkāya-nirodhe cittaṃ upasaṃhārā' ti.|| ||

So ce evaṃ vadeyya:|| ||

'Brahma-lokā me cittaṃ vuṭṭhitaṃ sakkāya-nirodhe cittaṃ upasaṃhatan' ti|| ||

Evaṃ vimutta-cittssa kho Mahānāma upāsakassa vassa-satavimutta-cittena bhikkhunā na kiñci nānā-karaṇaṃ vadāmi||
yad idaṃ vimuttiyā vimuttin" ti.|| ||

 


Contact:
E-mail
Copyright Statement