Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 19

Sañkāsanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[430]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Idaṃ dukkhaṃ ariya-saccan' ti bhikkhave,||
mayā paññattaṃ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṃ dukkhaṃ ariya-saccan' ti.|| ||

'Idaṃ dukkha-samudayo ariya-saccan' ti bhikkhave,||
mayā paññattaṃ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṃ dukkha-samudayo ariya-saccan' ti.|| ||

'Idaṃ dukkha-nirodho ariya-saccan' ti bhikkhave,||
mayā paññattaṃ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā,||
iti pi 'idaṃ dukkha-nirodho ariya-saccan' ti.|| ||

'Idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti bhikkhave,||
mayā paññattaṃ.|| ||

Tattha aparimāṇā vaṇṇā,||
aparimāṇā vyañjanā,||
aparimāṇā saṅkāsanā||
iti pi 'idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccan' ti.|| ||

Tasmātiha bhikkhu,||
'Idaṃ dukkhan' ti yogo karaṇīyo,||
'Ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'Ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement