Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
2. Dhamma-Cakka-Pavattana Vagga

Sutta 20

Tathā Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[430]

[1][pts][than][olds][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||

2. "Cattār'īmāni bhikkhave||
tathāni||
avita-thāni||
anañña-thāni.|| ||

Katamāni cattāri?|| ||

3. 'Idaṃ dukkhan' ti bhikkhave||
tatham etam||
avitatham etam||
anaññatham etaṃ.|| ||

4. 'Ayaṃ dukkha-samudayo' ti||
tatham etaṃ||
avitatham etam||
anaññatham etaṃ.|| ||

5. 'Ayaṃ dukkha-nirodho' ti||
tatham etaṃ||
avitatham etam||
anaññatham etaṃ.|| ||

6. [431] 'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
tatham etam||
avitatham etam||
anaññatham etaṃ.|| ||

7. Imāni kho bhikkhave cattāri||
tatthāni||
avita-thāni||
anañña-thāni.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti,||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement