Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 26

Mittā Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[434]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave,||
anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ,||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā,||
[435] te kho bhikkhave,||
catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya||
sam-ā-dapetabbā||
nivesatabbā||
patiṭṭhāpetabbā.|| ||

Katamāni cattāri?|| ||

Dukkhaṃ ariya-saccaṃ,||
dukkha-samudayo ariya-saccaṃ||
dukkha-nirodho ariya-saccaṃ||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

"Ye hi keci, bhikkhave,||
anukampeyyātha,||
ye ca sotabbaṃ maññeyyuṃ,||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā,||
te kho bhikkhave,||
catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ abhisamayāya||
sam-ā-dapetabbā||
nivesatabbā||
patiṭṭhāpetabbā.|| ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo,||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
'ayaṃ dukkha-nirodha-gāmin paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement