Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 30

Gavampati Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[436]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhū Cetīsu viharanti||
Sahajātiyaṃ.|| ||

Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"Yo nu kho āvuso dukkhaṃ passati||
dukkha-samudayam pi so passati||
dukkha-nirodham pi passati||
dukkha-nirodha-gāminiṃ paṭipadam pi passatī" ti.|| ||

Evaṃ vutte āyasmā Gavampati thero bhikkhū etad avoca:|| ||

"Sammukhā me taṃ āvuso Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ:|| ||

[437] 'Yo bhikkhave, dukkhaṃ passati||
dukkha-samudayam pi so passati||
dukkha-nirodham pi passati,||
dukkha-nirodha-gāminiṃ paṭipadam pi passati.|| ||

Yo dukkha-samudayaṃ passati,||
dukkham pi so passati||
dukkha-nirodham pi passati||
dukkha-nirodha-gāminī paṭipadam pi passati.|| ||

Yo dukkha-nirodhaṃ passati,||
dukkham pi so passati||
dukkha-samudayam pi passati||
dukkha-nirodha-gāminiṃ paṭipadam pi passati.|| ||

Yo dukkha-nirodha-gāminiṃ paṭipadaṃ passati,||
dukkham pi so passati||
dukkha-samudayam pi passati||
dukkha-nirodham pi passatī'" ti.|| ||

Koṭigāma Vagga

 


Contact:
E-mail
Copyright Statement