Saṃyutta Nikāya
					5. Mahā-Vagga
					56. Sacca Saṃyutta
					4. Siṃsapā Vagga
					Sutta 32
Khadira Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Yo bhikkhave, evaṃ vadeyya:|| ||
'Ahaṃ dukkhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-samudayaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-nirodhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca||
					sammā dukkhassantaṃ karissāmī' ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
Seyyathā pi bhikkhave, yo evaṃ vadeyya:|| ||
'Ahaṃ khadira-pattāṇaṃ vā||
					salala-pattāṇaṃ vā||
					āmalaka-pattāṇaṃ vā||
					[439] puṭaṃ karitvā udakaṃ vā||
					tālapakkaṃ vā harissāmī' ti.|| ||
Netaṃ ṭhānaṃ vijjati.|| ||
Evam eva kho bhikkhave, yo evaṃ vadeyya:|| ||
'Ahaṃ dukkhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-samudayaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-nirodhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca,||
					dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
					yathā-bhūtaṃ anabhisamecca||
					sammā dukkhassantaṃ karissāmī" ti.|| ||
N'etaṃ ṭhānaṃ vijjati.|| ||
§
Yo ca kho bhikkhave, evaṃ vadeyya:|| ||
'Ahaṃ dukkhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-samudayaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-nirodhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca||
					sammā dukkhassantaṃ karissāmī" ti.|| ||
Ṭhāname taṃ vijjati.|| ||
Seyyathā pi bhikkhave, yo evaṃ vadeyya:|| ||
'Ahaṃ paduma-pattāṇaṃ vā||
					palāsa-pattāṇaṃ vā||
					māluvā-pattāṇaṃ vā||
					puṭaṃ karitvā udakaṃ vā||
					tālapakkaṃ vā harissāmī" ti||
					ṭhāname taṃ vijjati.|| ||
Evam eva kho, bhikkhave, yo evaṃ vadeyya:|| ||
'Ahaṃ dukkhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-samudayaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-nirodhaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca,||
					dukkha-nirodha-gāminī-paṭipadaṃ ariya-saccaṃ||
					yathā-bhūtaṃ abhisamecca||
					sammā dukkhassantaṃ karissāmī" ti||
					ṭhāname taṃ vijjati.|| ||
Tasmātiha bhikkhave,||
					'idaṃ dukkhan' ti yogo karaṇīyo,||
					'ayaṃ dukkha-samudayo' ti yogo karaṇīyo,||
					'ayaṃ dukkha-nirodho' ti yogo karaṇīyo,||
					'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||