Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
5. Papāta Vagga

Sutta 41

Cintā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[446]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi.|| ||

"Bhūta-pubbaṃ bhikkhave,||
aññataro puriso Rājagahā ni-k-khamitvā loka- [447] cintaṃ 'cintessāmī' ti||
yena Sumāgavā pokkharaṇī ten'upasaṅkami.|| ||

Upasaṅkamitvā Sumāgavāya pokkharaṇiyā tīre nisīdi loka-cintaṃ cintento.|| ||

3. Addasā kho bhikkhave, so puriso Sumāgavāya pokkharaṇiyā tīre catur'aṅginiṃ senaṃ bhisamūḷālaṃ pavisantiṃ.|| ||

Disvān'assa etad ahosi:|| ||

'Ummatto'smi nāmāhaṃ.|| ||

Yaṃ loke n'atthi taṃ mayā diṭṭhan' ti.|| ||

4. Atha kho bhikkhave, so puriso nagaram Rājagahaṃ pavisitvā mahā-jana-kāyassa ārocesi.|| ||

'Ummatto'smi nāmāhaṃ bhante,||
viceto'smi nāmāhaṃ bhante.|| ||

Yaṃ loke n'atthi taṃ mayā diṭṭhan' ti.|| ||

'Yathā katham pana tvaṃ ambho purisa ummatto?|| ||

Kathaṃ viceto?|| ||

Kiñ ca loke n'atthi yaṃ tayā diṭṭhan' ti?|| ||

5. 'Idh'āhaṃ bhante, Rājagahā ni-k-khamitvā loka-cintaṃ cintessāmī ti yena Sumāgavā pokkharaṇī ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṃ loka-cintaṃ cintento.|| ||

Addasaṅ kho haṃ bhante Sumāgavāya pokkharaṇiyā catur'aṅginiṃ senaṃ bhisamūḷālaṃ pavisantiṃ.|| ||

Evaṃ khv'āhaṃ bhante ummatto.|| ||

Evaṃ viceto.|| ||

Idañ ca loke n'atthi yaṃ mayā diṭṭhan' ti.|| ||

'Taggha tvaṃ ambho purisa ummatto.|| ||

Taggha viceto.|| ||

Idañ ca loke n'atthi yaṃ tayā diṭṭhan' ti.|| ||

6. Taṃ kho pana bhikkhave so puriso bhūtaṃ yeva addasa,||
no abhūtaṃ.|| ||

Bhuta-pubbaṃ bhikkhave, dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi,||
tasmiṃ kho pana bhikkhave,||
saṅgāme devā jiniṃsu.|| ||

Asurā parājiniṃsu.|| ||

Parājitā [448] ca kho bhikkhave,||
Asurā bhītā bhisamūḷālena Asurapuraṃ pavisiṃsu||
devānaṃ yeva kho bhayamānā.|| ||

Tasmātiha bhikkhave, mā loka-cintaṃ cintetha:|| ||

'Sassato loko' ti vā||
'asassato loko' ti vā.|| ||

'Antavā loko' ti vā||
'anantavā loko' ti vā.|| ||

'Taṃ jīvaṃ ,taṃ sarīran' ti vā||
'aññaṃ jīvaṃ, aññaṃ sarīran' ti vā.|| ||

'Hoti Tathāgato param māraṇā' ti vā.|| ||

'Na hoti Tathāgato param māraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param māraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param māraṇā' ti vā.|| ||

Taṃ kissa hetu?|| ||

8. N'esā bhikkhave, cintā attha-saṅhitā,||
n'ādibramhacariyikā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya||
na Nibbānāya, saṃvaṭṭati.|| ||

9. Cintentā ca kho tumhe bhikkhave,|| ||

'Idaṃ dukkhan' ti cinteyyātha,|| ||

'Ayaṃ dukkha-samudayo' ti cinteyyātha,|| ||

'Ayaṃ dukkha-nirodho' ti cinteyyātha,|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti cinteyyātha.|| ||

Taṃ kissa hetu?|| ||

Esā bhikkhave, cintā attha-saṅhitā,||
esā ādibrahma-cariyikā,||
esā nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Tasmātiha bhikkhave,|| ||

'Idaṃ dukkhan' ti||
yogo karaṇīyo|| ||

'Ayaṃ dukkha-samudayo' ti||
yogo karaṇīyo|| ||

'Ayaṃ dukkha-nirodho' ti||
yogo karaṇīyo|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement