Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
5. Papāta Vagga

Sutta 45

Paṭhama Chiggaḷa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[453]

[1][pts][bodh][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliṃ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Ānando sambahule Licchavi-kumārake santhāgāre upāsanaṃ karonte||
dūrato va sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ.|| ||

Disvān'assa etad ahosi:|| ||

"Sikkhitā vat'ime Licchavi-kumārakā.|| ||

Susikkhitā vat'ime Licchavi-kumārakā.|| ||

Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitan" ti.|| ||

Atha kho āyasmā Ānando Vesāliyaṃ piṇḍaya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Vesāliṃ piṇḍāya pāvisiṃ.|| ||

Addasaṃ khv'āhaṃ bhante, sambahule Licchavi-kumārake santhāgāre upāsanaṃ karonte||
dūrato va sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ.|| ||

Disvāna me etad ahosi:|| ||

"Sikkhitā vat'ime Licchavi-kumārakā.|| ||

Susikkhitā vatime Licchavi-kumārakā.|| ||

Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitan" ti.|| ||

[454] "Taṃ kiṃ maññasi Ānanda?|| ||

Katamaṃ nu kho dukkarataraṃ vā du-r-abhisambhavataraṃ vā,||
yo ca dūrato va sukhumena tālacchiggalena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjhayyā" ti?|| ||

"Etad eva bhante,||
dukkarataraṃ c'eva du-r-abhisambhavataraṃ ca||
yo vā satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjhayyā" ti.|| ||

"Atha kho te Ānanda du-p-paṭivijjhataraṃ paṭivijjhanti ye||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ paṭivijjhanti||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ paṭivijjhanti||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ paṭivijjhanti||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ paṭivijjhanti.|| ||

Tasmātiha Ānanda,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement