Saṃyutta Nikāya
					5. Mahā-Vagga
					56. Sacca Saṃyutta
					5. Papāta Vagga
					Sutta 47
Dutiya Chiggaḷa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, puriso mahā-samudde eka-c-chiggaḷaṃ yugaṃ pakkhipeyya.|| ||
Tatrā pi'assa kāṇo kacchapo||
					yo vassa-satassa vassa-satassa accayena||
					sakiṃ sakiṃ ummujjeyya.|| ||
Taṃ kim maññatha bhikkhave?|| ||
Api nu so kāṇo kacchapo vassa-satassa vassa-satassa accayena||
					sakiṃ sakiṃ ummujjanto||
					amusmiṃ eka-c-chiggaḷe yuge gīvaṃ paveseyyā" ti?|| ||
[456] "Yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenā" ti.|| ||
"Khippataraṃ kho so bhikkhave,||
					kāṇo kacchapo vassa-satassa||
					vassa-satassa accayena||
					sakiṃ sakiṃ ummujjanto||
					amusmiṃ ekacchiggale yuge gīvaṃ paveseyya,||
					na tv evāhaṃ bhikkhave,||
					sakiṃ vinipātagatena bālena manussattaṃ vadāmi.|| ||
Taṃ kissa hetu?|| ||
Na h'ettha bhikkhave,||
					atthi Dhamma-cariyā||
					sama-cariyā||
					kusala-kiriyā||
					puñña-kiriyā.|| ||
Añña-mañña-khādikā ettha bhikkhave,||
					vattati dubbala-khādikā.|| ||
Taṃ kissa hetu?|| ||
Adiṭṭhattā bhikkhave, catunnaṃ ariya-saccānaṃ.|| ||
Katamesaṇ catunnaṃ?
Dukkhassa ariya-saccassa,||
					dukkha-samudayassa ariya-saccassa,||
					dukkha-nirodhassa ariya-saccassa,||
					dukkha-nirodha-gāminī paṭipadāya ariya-saccassa.|| ||
Tasmātiha bhikkhu,||
					'idaṃ dukkhan' ti yogo karaṇīyo||
					'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
					'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
					'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||