Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
6. Abhisamaya Vagga

Sutta 53

Paṭhama Sambejja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[460]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, yatthimā mahā-nadiyo saṃsandanti samenti.|| ||

Seyyath'īdaṃ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhū||
Mahī||
tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya.|| ||

[461] Taṃ kiṃ maññatha bhikkhave?|| ||

Katamaṃ nu kho bahutaraṃ,||
yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni||
yaṃ vā sambhejjaṃ udakan" ti?|| ||

"Etad eva bhante, bahutaraṃ||
yad idaṃ sambhejjaṃ udakaṃ,||
appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni||
saṅkham pi na upenti,||
upanidhim pi na upenti,||
kalabhāgam pi na upenti.|| ||

Sambhejjaṃ udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī" ti.|| ||

"Evam eva kho, bhikkhave, ariya-sāvakassa diṭṭhi-sampannassa puggalassa abhisametāvino etad eva bahutaraṃ dukkhaṃ||
yad idaṃ parikkhīṇaṃ pariyādinnaṃ,||
appa-mattakaṃ avasiṭṭhaṃ,||
saṅkham pi na upeti||
upanidhim pi na upeti||
kalabhāgam pi na upeti||
purimaṃ dukkha-k-khandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya||
yad idaṃ satta-k-khatt'uparamatā.|| ||

Yo 'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānā' ti,||
'ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti. || ||

Tasmātiha bhikkhave,||
'idaṃ dukkhan' ti yogo karaṇīyo||
'ayaṃ dukkha-samudayo' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodho' ti yogo karaṇīyo||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yogo karaṇīyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement