Vinaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Bhikkhu-Pātimokkha Pāli

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh

 


 

Pāṭidesanīyā
[Index][sbe][than]

Ime kho pan'āyasmanto cattāro pāṭidesanīyā dhammā uddesaṃ āga-c-chanti.|| ||

1: Paṭhamapāṭidesanīyasikkhāpadaṃ[1]|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuājeyya vā. Paṭidesetabbaṃ tena bhikkhunā: 'Gārayhaṃ āvuso dhammaṃ āpajjiṃ, asappāyaṃ, pāṭidesanīyaṃ, taṃ paṭidesemī'-ti.|| ||

2: Dutiyapāṭidesanīyasikkhāpadaṃ|| ||

Bhikkhū pan'eva kulesu nimantitā bhuājanti. Tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti: 'Idha sūpaṃ detha, idha odanaṃ dethā'-ti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā: 'Apasakka tāva bhagini, yāva bhikkhū bhuājanti.' Ekassa pi ce[2] bhikkhuno nappaṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ: 'Apasakka tāva bhagini, yāva bhikkhū bhuājantī'-ti. Paṭidesetabbaṃ tehi bhikkhūhi: 'Gārayhaṃ āvuso dhammaṃ āpajjimhā, asappāyaṃ, pāṭidesanīyaṃ, taṃ paṭidesemā'-ti.|| ||

3: Tatiyapāṭidesanīyasikkhāpadaṃ|| ||

Yāni kho pana tāni sekhasammatāni kulāni. Yo pana bhikkhu tathā-rūpesu sekhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuājeyya vā. Paṭidesetabbaṃ tena bhikkhunā: 'Gārayhaṃ āvuso dhammaṃ āpajjiṃ, asappāyaṃ, pāṭidesanīyaṃ, taṃ paṭidesemī'-ti.|| ||

4: Catutthapāṭidesanīyasikkhāpadaṃ|| ||

Yāni kho pana tāni āraññakāni sen'āsanāni sāsaṅkasammatāni sappaṭi-bhayāni. Yo pana bhikkhu tathā-rūpesu sen'āsanesu viharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuājeyya vā. Paṭidesetabbaṃ tena bhikkhunā: 'Gārayhaṃ āvuso dhammaṃ āpajjiṃ, asappāyaṃ, pāṭidesanīyaṃ, taṃ paṭidesemī'-ti.|| ||

Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Pāṭidesanīyā niṭṭhitā|| ||

 


 

Sekhiyā
[Index][sbe][than]

Ime kho pan'āyasmanto sekhiyā dhammā uddesaṃ āga-c-chanti.|| ||

1: Parimaṇḍalasikkhāpadaṃ[3]|| ||

Parimaṇḍalaṃ nivāsessāmī-ti, sikkhā karaṇīyā.|| ||

2:|| ||

Parimaṇḍalaṃ pārupissāmī-ti, sikkhā karaṇīyā.|| ||

3: Suppaṭichannasikkhāpadaṃ|| ||

Supaṭi-c-channo antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

4:|| ||

Supaṭi-c-channo antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

5: Susaṃvutasikkhāpadaṃ|| ||

Susaṃvuto antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

6:|| ||

Susaṃvuto antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

7: Okkhitta-cakkhusikkhāpadaṃ|| ||

Okkhitta-cakkhu antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

8:|| ||

Okkhitta-cakkhu antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

9: Ukkhittakasikkhāpadaṃ|| ||

Na ukkhittakāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

10:|| ||

Na ukkhittakāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

Parimaṇḍalavaggo paṭhamo|| ||

11: Ujjhagghikasikkhāpadaṃ|| ||

Na ujjagghikāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

12:|| ||

Na ujjagghikāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

13: Uccasaddāsikkhāpadaṃ|| ||

Appasaddo antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

14:|| ||

Appasaddo antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

15: Kāyappacālakādisikkhāpadaṃ|| ||

Na kāyappacālakaṃ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

16:|| ||

Na kāyappacālakaṃ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

17: Bāhuppacālakasikkhāpadaṃ|| ||

Na bāhuppacālakaṃ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

18:|| ||

Na bāhuppacālakaṃ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

19: Sīsappacālakasikkhāpadaṃ|| ||

Na sīsappacālakaṃ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

20:|| ||

Na sīsappacālakaṃ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

Ujjagghiakavaggo dutiyo|| ||

21: Khambhakatasikkhāpadaṃ|| ||

Na khambhakato antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

22:|| ||

Na khambhakato antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

23: Oguṇṭhitasikkhāpadaṃ|| ||

Na oguṇṭhito antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

24:|| ||

Na oguṇṭhito antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

25: Ukkuṭikasikkhāpadaṃ|| ||

Na ukkuṭikāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||

26: Pallatthikasikkhāpadaṃ|| ||

Na pallatthikāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||

27: Sakkaccapaṭiggahaṇasikkhāpadaṃ|| ||

Sakkaccaṃ piṇḍa-pātaṃ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||

28: Pattasaññīpaṭiggahaṇasikkhāpadaṃ|| ||

Pattasaññī piṇḍa-pātaṃ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||

29: Samasūpakapaṭiggahaṇasikkhāpadaṃ|| ||

Samasūpakaṃ piṇḍa-pātaṃ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||

30: Samatittikasikkhāpadaṃ|| ||

Samatittikaṃ piṇḍa-pātaṃ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||

Khambhakavaggo tatiyo|| ||

31: Sakkaccabuājanasikkhāpadaṃ|| ||

Sakkaccaṃ piṇḍa-pātaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

32: Pattasaññībhuājanasikkhāpadaṃ|| ||

Pattasaññī piṇḍa-pātaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

33: Sapadānasikkhāpadaṃ|| ||

Sapadānaṃ piṇḍa-pātaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

34: Samasūpakasikkhāpadaṃ|| ||

Samasūpakaṃ piṇḍa-pātaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

35: Nathūpakatasikkhāpadaṃ|| ||

Na thūpato[4] omadditvā piṇḍa-pātaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

36: Odanappaṭicchādanasikkhāpadaṃ|| ||

Na sūpaṃ vā byaājanaṃ vā odanena paṭicchādessāmi bhīyokamyataṃ[5] upādāyāti, sikkhā karaṇīyā.|| ||

37: Sūpodanaviññattisikkhāpadaṃ|| ||

Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

38: Ujjhānasaññīsikkhāpadaṃ|| ||

Na ujjhānasaññī paresaṃ pattaṃ olokessāmī-ti, sikkhā karaṇīyā.|| ||

39: Kaba'asikkhāpadaṃ|| ||

Nātimahantaṃ kaba'aṃ karissāmī-ti, sikkhā karaṇīyā.|| ||

40: Ālopasikkhāpadaṃ|| ||

Parimaṇḍalaṃ ālopaṃ karissāmī-ti, sikkhā karaṇīyā.|| ||

Sakkaccavaggo catuttho|| ||

41: Anāhaṭasikkhāpadaṃ|| ||

Na anāhaṭe kaba'e mukhadvāraṃ vivarissāmī-ti, sikkhā karaṇīyā.|| ||

42: Bhuājamānasikkhāpadaṃ|| ||

Na bhuājamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī-ti, sikkhā karaṇīyā.|| ||

43: Sakaba'asikkhāpadaṃ|| ||

Na sakaba'ena mukhena byāharissāmī-ti, sikkhā karaṇīyā.|| ||

44: Piṇḍukkhepakasikkhāpadaṃ|| ||

Na piṇḍukkhepakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

45: Kaba'avacchedakasikkhāpadaṃ|| ||

Na kaba'āvacchedakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

46: Avagaṇḍakārakasikkhāpadaṃ|| ||

Na avagaṇḍakārakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

47: Hatthaniddhunakasikkhāpadaṃ|| ||

Na hatthaniddhunakaṃ bhuājissāmī-ti,[6] sikkhā karaṇīyā.|| ||

48: Sitthāvakārakasikkhāpadaṃ|| ||

Na sitthāvakārakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

49: Jivhānicchārakasikkhāpadaṃ|| ||

Na jivhānicchārakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

50: Capucapukārakasikkhāpadaṃ|| ||

Na capucapukārakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

Kaba'avaggo paācamo|| ||

51: Surusurukārakasikkhāpadaṃ|| ||

Na surusurukārakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

52: Hatthanillehakādisikkhāpadaṃ|| ||

Na hatthanillehakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

53: Pattanillehakasikkhāpadaṃ|| ||

Na pattanillehakaṃ bhuājissāmī-ti,[7] sikkhā karaṇīyā.|| ||

54: Oṭṭhanillehakasikkhāpadaṃ|| ||

Na oṭṭhanillehakaṃ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||

55: Sāmisasikkhāpadaṃ|| ||

Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||

56: Sasitthakasikkhāpadaṃ|| ||

Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmī-ti, sikkhā karaṇīyā.|| ||

57: Chattapāṇisikkhāpadaṃ|| ||

Na chattapāṇissa agilānassa dhammaṃ desissāmī-ti,[8] sikkhā karaṇīyā.|| ||

58: Daṇḍapāṇisikkhāpadaṃ|| ||

Na daṇḍapāṇissa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

59: Satthapāṇisikkhāpadaṃ|| ||

Na satthapāṇissa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

60: Āyudhapāṇisikkhāpadaṃ|| ||

Na āyudhapāṇissa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

Surusuruvaggo chaṭṭho|| ||

61: Pādukasikkhāpadaṃ|| ||

Na pādukārū'hassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

62: Upāhanasikkhāpadaṃ|| ||

Na upāhanārū'hassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

63: Yānasikkhāpadaṃ|| ||

Na yānagatassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

64: Sayanasikkhāpadaṃ|| ||

Na sayanagatassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

65: Pallatthikasikkhāpadaṃ|| ||

Na pallatthikāya nisinnassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

66: Veṭhitasikkhāpadaṃ|| ||

Na veṭhitasīsassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

67: Oguṇṭhitasikkhāpadaṃ|| ||

Na oguṇṭhitasīsassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

68: Chamāsikkhāpadaṃ|| ||

Na chamāya nisīditvā āsane nisinnassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

69: Nīcāsanasikkhāpadaṃ|| ||

Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

70: Ṭhitasikkhāpadaṃ|| ||

Na ṭhito nisinnassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

71: Pacchatogamana-sikkhāpadaṃ|| ||

Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

72: Uppathenagamana-sikkhāpadaṃ|| ||

Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desissāmī-ti, sikkhā karaṇīyā.|| ||

73: Ṭhito-uccārasikkhāpadaṃ|| ||

Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmī-ti, sikkhā karaṇīyā.|| ||

74: Harite-uccārasikkhāpadaṃ|| ||

Na harite agilāno uccāraṃ vā passāvaṃ vā khe'aṃ vā karissāmī-ti, sikkhā karaṇīyā.|| ||

75: Udake-uccārasikkhāpadaṃ|| ||

Na udake agilāno uccāraṃ vā passāvaṃ vā khe'aṃ vā karissāmī-ti, sikkhā karaṇīyā.|| ||

Pādukavaggo sattamo|| ||

Uddiṭṭhā kho āyasmanto sekhiyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Sekhiyā niṭṭhitā|| ||

 


 

Adhikaraṇasamathā
[Index][sbe][than]

Ime kho pan'āyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āga-c-chanti.|| ||

Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya:|| ||

1: Sammukhāvinayo dātabbo.|| ||

2: Sativinayo dātabbo.|| ||

3: Amūḷhavinayo dātabbo.|| ||

4: Paṭiññāya kāretabbaṃ.|| ||

5: Yebhuyyasikā.|| ||

6: Tassapāpiyyasikā.|| ||

7: Tiṇavatthārakoti.|| ||

Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṃ dhārayāmi.|| ||

Adhikaraṇasamathā Niṭṭhitā|| ||

Uddiṭṭhaṃ kho āyasmanto nidānaṃ.||
Uddiṭṭhā cattāro pārājikā dhammā.||
Uddiṭṭhā terasa saṅghā-disesā dhammā.||
Uddiṭṭhā dve aniyatā dhammā.||
Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā||
Uddiṭṭhā dvenavuti pācittiyā dhammā.||
Uddiṭṭhā cattāro pāṭidesanīyā dhammā.||
Uddiṭṭhā sekhiyā dhammā.||
Uddiṭṭhā satta adhikaraṇasamathā dhammā.|| ||

Ettakaṃ tassa Bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ.|| ||

BhikkhuPātimokkhaṃ niṭṭhitaṃ|| ||

 


[1] Editor's note: BJT omits this title by mistake. The Pāṭidesanīya rules are listed only as Paṭhama-, Dutiya-, etc. there being no distinctive titles for these training rules either in BJT or ChS.

[2] BJT note: Ekassa ce pi - ChS

[3] Editor's note: BJT has no distinctive titles for the Sekhiya training rules, they are listed there as Paṭhama-, Dutiya-, etc. up to Dasama-, after which they start again with Paṭhama-. As the titles serve a useful function as mnemonics they have been inserted here following the ChS editon of the BhikkhuPātimokkhaPāli. At the beginning of this section as the rules generally come in pairs no title for the second rule is given.

[4] BJT note: Thūpakato - ChS.

[5] Editor's note: BJT, Bhīyyokamyataṃ, but it's normal practice is to write these forms as bhīyo- etc.

[6] Editor's note: BJT, bhuājissāmi-ti, printer's error.

[7] Editor's note: BJT, bhūājissāmī-ti, printer's error.

[8] Editor's note: BJT, desessāmi-ti, here but desissāmī-ti elsewhere.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page