Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume I

Suttas 1-76

Based on Vol. I,
ed. by V. Trenckner,
London: Pali Text Society 1888

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

Namo tassa Bhagavato arahato Sammā-sambuddhassa

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ɱ] has been substituted throughout for the lowercase m-underdot [ɱ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Mūla-Paṇṇāsa-Pāḷi

Mūlapariyāya Vagga

I. Mūlapariyāya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Ukkaṭṭhāyaɱ viharati Subhagavane sālarājamūle. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Sabbadhammamūlapariyāyaɱ vo bhikkhave desessāmi, taɱ suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evambhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviɱ paṭhavito sañjānāti, paṭhaviɱ paṭhavito saññatvā paṭhaviɱ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Āpaɱ āpato sañjānāti, āpaɱ āpato saññatvā āpaɱ maññati, āpasmiɱ maññati, āpato maññati, āpam-me ti maññati, āpaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Tejaɱ tejato sañjānāti, tejaɱ tejato saññatvā tejaɱ maññati, tejasmiɱ maññati, tejato maññati, tejam-me ti maññati, tejaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Vāyaɱ vāyato sañjānāti, vāyaɱ vāyato saññatvā vāyaɱ maññati, vāyasmiɱ maññati, vāyato maññati, vāyam-me ti maññati, vāyaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

[page 002]

Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Pajāpatiɱ Pajāpatito sañjānāti, Pajāpatiɱ Pajāpatito saññatvā Pajāpatiɱ maññati, Pajāpatismiɱ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Brahmaɱ Brahmato sañjānāti, Brahmaɱ Brahmato saññatvā Brahmaɱ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Abhibhuɱ Abhibhūto sañjānāti, Abhibhuɱ Abhibhūto saññatvā Abhibhuɱ maññati, Abhibhusmiɱ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Ākāsānañcāyatanaɱ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaɱ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaɱ maññati, ākāsānañcāyatanasmiɱ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Viññāṇañcāyatanaɱ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaɱ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaɱ maññati,

[page 003]

viññāṇañcāyatanasmiɱ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaɱ abhinandati; taɱ kissa hetu:

apariññātaɱ tassāti vadāmi. Ākiñcaññāyatanaɱ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaɱ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaɱ maññati, ākiñcaññāyatanasmiɱ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaɱ abhinandati; taɱ kissa hetu:

apariññātaɱ tassāti vadāmi. Nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaɱ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaɱ maññati, nevasaññānāsaññāyatanasmiɱ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Diṭṭhaɱ diṭṭhato sañjānāti, diṭṭhaɱ diṭṭhato saññatvā diṭṭhaɱ maññati, diṭṭhasmiɱ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Sutaɱ sutato sañjānāti, sutaɱ sutato saññatvā sutaɱ maññati, sutasmiɱ maññati, sutato maññati, sutam-me ti maññati, sutaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Mutaɱ mutato sañjānāti, mutaɱ mutato saññatvā mutaɱ maññati, mutasmiɱ maññati, mutato maññati, mutam-me ti maññati, mutaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Viññātaɱ viññātato sañjānāti, viññātaɱ viññātato saññatvā viññātaɱ maññati, viññātasmiɱ maññati, viññātato maññati, viññātam-me ti maññati, viññātaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Ekattaɱ ekattato sañjānāti, ekattaɱ ekattato saññatvā ekattaɱ maññati, ekattasmiɱ maññati, ekattato maññati, ekattam-me ti maññati, ekattaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Nānattaɱ nānattato sañjānāti, nānattaɱ nānattato saññatvā nānattaɱ maññati, nānattasmiɱ maññati, nānattato maññati, nānattam-me ti maññati, nānattaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi. Sabbaɱ sabbato sañjānāti, sabbaɱ sabbato saññatvā sabbaɱ maññati, sabbasmiɱ maññati,

[page 004]

sabbato maññati, sabbam-me ti maññati, sabbaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Nibbānaɱ nibbānato sañjānāti. nibbānaɱ nibbānato saññatvā nibbānaɱ maññati, nibbānasmiɱ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaɱ abhinandati; taɱ kissa hetu: apariññātaɱ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraɱ yogakkhemaɱ patthayamāno viharati, so pi paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviɱ mā {abhinandī}; taɱ kissa hetu: pariññeyyaɱ tassāti vadāmi. Āpaɱ --pe-tejaɱ — vāyaɱ — bhūte — deve — Pajāpatiɱ — Brahmaɱ — Ābhassare — Subhakiṇṇe — Vehapphale — Abhibhuɱ — ākāsānañcāyatanaɱ — viññāṇañcāyatanaɱ — ākiñcaññāyatanaɱ — nevasaññānāsaññāyatanaɱ — diṭṭhaɱ -sutaɱ — mutaɱ — viññātaɱ — ekattaɱ — nānattaɱ -sabbaɱ — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ mā maññī, nibbānasmiɱ mā {maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaɱ mā {abhinandī}; taɱ kissa hetu: pariññeyyaɱ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati; taɱ kissa hetu: pariññātaɱ tassāti vadāmi. Āpaɱ — pe — tejaɱ — pe — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: pariññātaɱ tassāti vadāmi.

Yo pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviɱ paṭhavito abhijānāti,

[page 005]

paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati; taɱ kissa hetu: khayā rāgassa vītarāgattā. Āpaɱ — pe — tejaɱ -pe — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: khayā rāgassa vītarāgattā.

Yo pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati; taɱ kissa hetu: khayā dosassa vītadosattā. Āpaɱ — pe — tejaɱ -pe — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: khayā dosassa vītadosattā.

Yo pi so bhikkhave bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, so pi paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati; taɱ kissa hetu: khayā mohassa vītamohattā. Āpaɱ — pe — tejaɱ — pe. — nibbānaɱ nibbānato abhijānāti. nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: khayā mohassa vītamohattā.

Tathāgato pi bhikkhave arahaɱ sammāsambuddho paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati;

[page 006]

taɱ kissa hetu: pariññātaɱ Tathāgatassāti vadāmi.

Apaɱ — pe — tejaɱ — pe — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: pariññātaɱ Tathāgatassāti vadāmi.

Tathāgato pi bhikkhave arahaɱ sammāsambuddho paṭhaviɱ paṭhavito abhijānāti, paṭhaviɱ paṭhavito abhiññāya paṭhaviɱ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviɱ nābhinandati; taɱ kissa hetu: nandī dukkhassa mūlan ti iti viditvā.

bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho ti vadāmi. Āpaɱ — pe — tejaɱ — pe — nibbānaɱ nibbānato abhijānāti, nibbānaɱ nibbānato abhiññāya nibbānaɱ na maññati, nibbānasmiɱ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaɱ nābhinandati; taɱ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraɱ sammāsambodhiɱ abhisambuddho ti vadāmīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ.

 


 

II. Sabbāsava Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca: Sabbāsavasaɱvarapariyāyaɱ vo bhikkhave desessāmi, taɱ suṇātha sādhukaɱ manasikarotha,

[page 007]

bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etadavoca:

Jānato ahaɱ bhikkhave passato āsavānaɱ khayaɱ vadāmi, no ajānato no apassato. Kiñ-ca bhikkhave jānato kiɱ passato āsavānaɱ khayo hoti: yoniso ca manasikāraɱ ayoniso ca manasikāraɱ. Ayoniso bhikkhave manasikaroto anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti, yoniso ca bhikkhave manasikaroto anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. Atthi bhikkhave āsavā dassanā pahātabbā, atthi āsavā saɱvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.

Katame ca bhikkhave āsavā dassanā pahātabbā: Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto manasikaraṇīye dhamme na-ppajānāti amanasikaraṇīye dhamme na-ppajānāti; so manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto ye dhammā na manasikaraṇīyā te dhamme manasikaroti, ye dhammā manasikaraṇīyā te dhamme na manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo uppajjati uppanno vā bhavāsavo pavaḍḍhati, anuppanno vā avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo na uppajjati uppanno vā bhavāsavo pahīyati, anuppanno vā avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme na manasikaroti. Tassa amanasikaraṇīyānaɱ dhammānaɱ manasikārā manasikaraṇīyānaɱ dhammānaɱ amanasikārā anuppannā c' eva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.

[page 008]

So evaɱ ayoniso manasikaroti: Ahosin-nu kho ahaɱ atītam-addhānaɱ, na nu kho ahosiɱ atītam-addhānaɱ, kin-nu kho ahosiɱ atītamaddhānaɱ, kathan-nu kho ahosiɱ atītam-addhānaɱ, kiɱ hutvā kiɱ ahosiɱ nu kho ahaɱ atītam-addhānaɱ; bhavissāmi nu kho ahaɱ anāgatam-addhānaɱ, na nu kho bhavissāmi anāgatam-addhānaɱ, kin-nu kho bhavissāmi anāgatam-addhānaɱ, kathan-nu kho bhavissāmi anāgatamaddhānaɱ, kiɱ hutvā kiɱ bhavissāmi nu kho ahaɱ anāgatam-addhānan-ti. Etarahi vā paccuppannam-addhānaɱ ajjhattaɱ kathaɱkathī hoti: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaɱ nu kho satto kuto āgato, so kuhiɱgāmī bhavissatīti. Tassa evaɱ ayoniso manasikaroto channaɱ diṭṭhīnaɱ aññatarā diṭṭhi uppajjati: Atthi me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, {na-tthi} me attā ti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va attānaɱ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, attanā va anattānaɱ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati, anattanā va attānaɱ sañjānāmīti vā 'ssa saccato thetato diṭṭhi uppajjati. Atha vā pan' assa evaɱ diṭṭhi hoti: Yo me ayaɱ attā vado vedeyyo tatra tatra kalyāṇapāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedeti, so kho pana me ayaɱ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaɱ tath' eva ṭhassatīti. Idaɱ vuccati bhikkhave diṭṭhigataɱ diṭṭhigahanaɱ diṭṭhikantāraɱ diṭṭhivisūkaɱ diṭṭhivipphanditaɱ diṭṭhisaṅyojanaɱ. Diṭṭhisaṅyojanasaɱyutto bhikkhave assutavā puthujjano na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi. Sutavā ca kho bhikkhave ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasikaroti,

[page 009]

ye dhammā manasikaraṇīyā te dhamme manasikaroti. Katame ca bhikkhave dhammā na manasikaraṇīyā ye dhamme na manasikaroti: Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati uppanno vā kāmāsavo pavaḍḍhati, anuppanno vā bhavāsavo — pe — avijjāsavo uppajjati uppanno vā avijjāsavo pavaḍḍhati, ime dhammā na manasikaraṇīyā ye dhamme na manasikaroti. Katame ca bhikkhave dhammā manasikaraṇīyā ye dhamme manasikaroti:

Y-assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati uppanno vā kāmāsavo pahīyati, anuppanno vā bhavāsavo — pe — avijjāsavo na uppajjati uppanno vā avijjāsavo pahīyati, ime dhammā manasikaraṇīyā ye dhamme manasikaroti. Tassa amanasikaraṇīyānaɱ dhammānaɱ amanasikārā manasikaraṇīyānaɱ dhammānaɱ manasikārā anuppannā c' eva āsavā na uppajjanti uppannā ca āsavā pahīyanti. So: idaɱ dukkhan-ti yoniso manasikaroti, ayaɱ dukkhasamudayo ti yoniso manasikaroti, ayaɱ dukkhanirodho ti yoniso manasikaroti, ayaɱ dukkhanirodhagāminī paṭipadā ti yoniso manasikaroti. Tassa evaɱ manasikaroto tīṇi saṅyojanāni pahīyanti: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso. Ime vuccanti bhikkhave āsavā dassanā pahātabbā.

Katame ca bhikkhave āsavā saɱvarā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cakkhundriyasaɱvarasaɱvuto viharati. Yaɱ hi 'ssa bhikkhave cakkhundriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā, cakkhundriyasaɱvaraɱ saɱvutassa viharato evaɱ-sa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaɱvarasaɱvuto viharati — pe — ghānindriyasaɱvarasaɱvuto viharati — jivhindriyasaɱvarasaɱvuto viharati -kāyindriyasaɱvarasaɱvuto viharati — paṭisaṅkhā yoniso manindriyasaɱvarasaɱvuto viharati. Yaɱ hi 'ssa bhikkhave manindriyasaɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā, manindriyasaɱvaraɱ saɱvutassa viharato evaɱ-sa te āsavā vighātapariḷāhā na honti. Yaɱ hi 'ssa bhikkhave saɱvaraɱ asaɱvutassa viharato uppajjeyyuɱ āsavā vighātapariḷāhā,

[page 010]

saɱvaraɱ saɱvutassa viharato evaɱ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saɱvarā pahātabbā.

Katame ca bhikkhave āsavā paṭisevanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso cīvaraɱ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaɱsamakasa-vātātapa-siriɱsapasamphassānaɱ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaɱ; paṭisaṅkhā yoniso piṇḍapātaɱ paṭisevati, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiɱsūparatiyā brahmacariyānuggahāya: iti purāṇañca vedanaɱ paṭihaṅkhāmi navañ-ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti; paṭisaṅkhā yoniso senāsanaɱ paṭisevati, yāvad-eva sītassa paṭighātāya uṇhassa paṭighātāya ḍaɱsa-makasa-vātātapa-siriɱsapasamphassānaɱ paṭighātāya, yāvad-eva utuparissayavinodanaɱ paṭisallāṇārāmatthaɱ; paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraɱ paṭisevati, yāvadeva uppannānaɱ veyyābādhikānaɱ vedanānaɱ paṭighātāya, abyābajjhaparamatāya. Yaɱ hi 'ssa bhikkhave apaṭisevato uppajjeyyuɱ āsavā vighātapariḷāhā, paṭisevato evaɱ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.

Katame ca bhikkhave āsavā adhivāsanā pahātabbā:

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaɱsa-makasa-vātātapasiriɱsapasamphassānaɱ, duruttānaɱ durāgatānaɱ vacanapathānaɱ, uppannānaɱ sārīrikānaɱ vedanānaɱ dukkhānaɱ tippānaɱ kharānaɱ kaṭukānaɱ asātānaɱ amanāpānaɱ pāṇaharānaɱ adhivāsakajātiko hoti. Yaɱ hi 'ssa bhikkhave anadhivāsayato uppajjeyyuɱ āsavā vighātapariḷāhā, adhivāsayato evaɱ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.

Katame ca bhikkhave āsavā parivajjanā pahātabbā:

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso caṇḍaɱ hatthiɱ parivajjeti, caṇḍaɱ assaɱ parivajjeti, caṇḍaɱ goṇaɱ parivajjeti, caṇḍaɱ kukkuraɱ parivajjeti, ahiɱ khāṇuɱ kaṇṭakadhānaɱ sobbhaɱ papātaɱ candanikaɱ oḷigallaɱ;

[page 011]

yathārūpe anāsane nisinnaɱ yathārūpe agocare carantaɱ yathārūpe pāpake mitte bhajantaɱ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuɱ, so tañ-ca anāsanaɱ tañ-ca agocaraɱ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.

Yaɱ hi 'ssa bhikkhave aparivajjayato uppajjeyyuɱ āsavā vighātapariḷāhā, parivajjayato evaɱ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.

Katame ca bhikkhave āsavā vinodanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaɱ kāmavitakkaɱ nādhivāseti pajahati vinodeti byantikaroti anabhāvaɱ gameti, uppannaɱ byāpādavitakkaɱ nādhivāseti pajahati vinodeti byantikaroti anabhāvaɱ gameti, uppannaɱ vihiɱsāvitakkaɱ nādhivāseti pajahati vinodeti byantikaroti anabhāvaɱ gameti, uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaɱ gameti. Yaɱ hi 'ssa bhikkhave avinodayato uppajjeyyuɱ āsavā vighātapariḷāhā, vinodayato evaɱ-sa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.

Katame ca bhikkhave āsavā bhāvanā pahātabbā: Idha bhikkhave bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ, paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaɱ bhāveti — pe — viriyasambojjhaṅgaɱ bhāveti — pītisambojjhaṅgaɱ bhāveti — passaddhisambojjhaṅgaɱ bhāveti -samādhisambojjhaṅgaɱ bhāveti — upekhāsambojjhaṅgaɱ bhāveti vivekanissitaɱ virāganissitaɱ nirodhanissitaɱ vossaggapariṇāmiɱ. Yaɱ hi 'ssa bhikkhave abhāvayato uppajjeyyuɱ āsavā vighātapariḷāhā, bhāvayato evaɱ-sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.

Yato kho bhikkhave bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saɱvarā pahātabbā te saɱvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti,

[page 012]

ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti, ayaɱ vuccati bhikkhave bhikkhu sabbāsavasaɱvarasaɱvuto viharati, acchecchi taṇhaɱ, vāvattayi saṅyojanaɱ, sammā mānābhisamayā antamakāsi dukkhassāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

SABBĀSAVASUTTAṂ DUTIYAṂ.

 


 

III. Dhamma-Dāyāda Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuɱ no āmisadāyādā ti. Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe pi tena ādissā bhaveyyātha: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti, aham-pi tena ādisso bhaveyyaɱ: āmisadāyādā Satthu sāvakā viharanti no dhammadāyādā ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe pi tena na ādissā bhaveyyātha:

dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti, aham-pi tena na ādisso bhaveyyaɱ: dhammadāyādā Satthu sāvakā viharanti no āmisadāyādā ti. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā: kinti me sāvakā dhammadāyādā bhaveyyuɱ no āmisadāyādā ti.

Idhāhaɱ bhikkhave bhuttāvī assaɱ pavārito paripuṇṇo pariyosito suhito yāvadattho, siyā ca me piṇḍapāto atirekadhammo chaḍḍiyadhammo, atha dve bhikkhū āgaccheyyuɱ jighacchādubbalyaparetā.

[page 013]

Tyāhaɱ evaɱ vadeyyaɱ: Ahaɱ kho 'mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi ca me ayaɱ piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace ākaṅkhatha bhuñjatha, sace tumhe na bhuñjissatha idānāhaɱ appaharite vā chaḍḍessāmi appāṇake vā udake opilāpessāmīti. Tatr' ekassa bhikkhuno evam-assa: Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaɱ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaɱ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati; vuttaɱ kho pan' etaɱ Bhagavatā: Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā ti; āmisaññataraɱ kho pan' etaɱ yadidaɱ piṇḍapāto, yan-nūnāhaɱ imaɱ piṇḍapātaɱ abhuñjitvā iminā jighacchādubballena evaɱ imaɱ rattindivaɱ vītināmeyyan-ti. So taɱ piṇḍapātaɱ abhuñjitvā ten' eva jighacchādubballena evaɱ taɱ rattindivaɱ vītināmeyya. Atha dutiyassa bhikkhuno evam-assa:

Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho, atthi cāyaɱ Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo, sace mayaɱ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati appāṇake vā udake opilāpessati, yan-nūnāhaɱ imaɱ piṇḍapātaɱ bhuñjitvā jighacchādubballaɱ paṭivinetvā evaɱ imaɱ rattindivaɱ vītināmeyyan-ti.

So taɱ piṇḍapātaɱ bhuñjitvā jighacchādubballaɱ paṭivinetvā evaɱ taɱ rattindivaɱ vītināmeyya. Kiñcāpi so bhikkhave bhikkhu taɱ piṇḍapātaɱ bhuñjitvā jighacchādubballaɱ paṭivinetvā evaɱ taɱ rattindivaɱ vītināmeyya, atha kho asu yeva me purimo bhikkhu pujjataro ca pāsaɱsataro ca; taɱ kissa hetu: taɱ hi tassa bhikkhave bhikkhuno dīgharattaɱ appicchatāya santuṭṭhiyā sallekhāya subharatāya viriyārambhāya saɱvattissati. Tasmātiha me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā; atthi me tumhesu anukampā:

kinti me sāvakā dhammadāyādā bhaveyyuɱ no {āmisadāyādā} ti.

Idam-avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāy' āsanā vihāraɱ pāvisi.

Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.

[page 014]

Āyasmā Sāriputto etad-avoca: Kittāvatā nu kho āvuso Satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti, kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti. — Dūrato pi kho mayaɱ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātuɱ, sādhu vat' āyasmantaɱ yeva Sāriputtaɱ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. — Tena h' āvuso suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. Āyasmā Sāriputto etad-avoca:

Idh' āvuso Satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti, yesañ-ca dhammānaɱ Satthā pahānam-āha te ca dhamme na-ppajahanti, bāhulikā ca honti sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā.

Tatr' āvuso therā bhikkhū tīhi ṭhānehi gārayhā bhavanti:

Satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaɱ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatr' āvuso majjhimā bhikkhū — pe — navā bhikkhū tīhi ṭhānehi gārayhā bhavanti: Satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. Yesañ-ca dhammānaɱ Satthā pahānam-āha te ca dhamme na-ppajahantīti, iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. Bāhulikā ca sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā ti, iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaɱ nānusikkhanti.

Kittāvatā ca pana Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti:

[page 015]

Idh' āvuso Satthu pavivittassa viharato sāvakā vivekam-anusikkhanti, yesañ-ca dhammānaɱ Satthā pahānam-āha te ca dhamme pajahanti, na ca bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatr' āvuso therā bhikkhū tīhi ṭhānehi pāsaɱsā bhavanti: Satthu pavivittassa viharato sāvakā vivekam-anusikkhantīti, iminā paṭhamena ṭhānena therā bhikkhū pāsaɱsā bhavanti. Yesañ-ca dhammānaɱ Satthā pahānam-āha te ca dhamme pajahantīti, iminā dutiyena ṭhānena therā bhikkhū pāsaɱsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena therā bhikkhū pāsaɱsā bhavanti. Therā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaɱsā bhavanti. Tatr' āvuso majjhimā bhikkhū — pe — navā bhikkhū tīhi ṭhānehi pāsaɱsā bhavanti: Satthu pavivittassa viharato sāvakā vivekamanusikkhantīti, iminā paṭhamena ṭhānena navā bhikkhū pāsaɱsā bhavanti. Yesañ-ca dhammānaɱ Satthā pahānamāha te ca dhamme pajahantīti, iminā dutiyena ṭhānena navā bhikkhū pāsaɱsā bhavanti. Na ca bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā ti, iminā tatiyena ṭhānena navā bhikkhū pāsaɱsā bhavanti. Navā h' āvuso bhikkhū imehi tīhi ṭhānehi pāsaɱsā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

Tatr' āvuso lobho ca pāpako doso ca pāpako, lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattati: Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saɱvattati. Tatr' āvuso kodho ca pāpako upanāho ca pāpako — makkho ca pāpako paḷāso ca pāpako — issā ca pāpikā maccherañ-ca pāpakaɱ — māyā ca pāpikā sāṭheyyañ-ca pāpakaɱ — thambho ca pāpako sārambho ca pāpako

[page 016]

— māno ca pāpako atimāno ca pāpako — mado ca pāpako pamādo ca pāpako, madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saɱvattati. Katamā ca sā āvuso majjhimā paṭipadā cakkhukaraṇī ... nibbānāya saɱvattati:

Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaɱ kho sā āvuso majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saɱvattatīti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun-ti.

DHAMMADĀYĀDASUTTAṂ TATIYAṂ.

 


 

IV. Bhaya-Bherava Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jāṇussoṇi brāhmaṇo Bhagavantam etadavoca: Ye 'me bho Gotama kulaputtā bhavantaɱ Gotamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā bhavaɱ tesaɱ Gotamo pubbaṅgamo, bhavaɱ tesaɱ Gotamo bahukāro, bhavaɱ tesaɱ Gotamo samādapetā, bhoto ca pana Gotamassa sā janatā diṭṭhānugatiɱ āpajjatīti. — Evam-etaɱ brāhmaṇa, evam-etaɱ brāhmaṇa: ye te brāhmaṇa kulaputtā mamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā ahaɱ tesaɱ pubbaṅgamo, ahaɱ tesaɱ bahukāro, ahaɱ tesaɱ samādapetā, mamañ-ca pana sā janatā diṭṭhānugatiɱ āpajjatīti. — Durabhisambhavāni hi bho Gotama araññe-vanapatthāni pantāni senāsanāni, dukkaraɱ pavivekaɱ, durabhiramaɱ ekatte, haranti maññe mano vanāni samādhiɱ alabhamānassa bhikkhuno ti.

[page 017]

— Evam-etaɱ brāhmaṇa, evam-etaɱ brāhmaṇa: durabhisambhavāni hi brāhmaṇa araññe-vanapatthāni pantāni senāsanāni, dukkaraɱ pavivekaɱ, dhurabhiramaɱ ekatte, haranti maññe mano vanāni samādhiɱ alabhamānassa bhikkhuno ti.

Mayham-pi kho brāhmaṇa pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Durabhisambhavāni hi kho araññe-vanapatthāni pantāni senāsanāni, dukkaraɱ pavivekaɱ, durabhiramaɱ ekatte, haranti maññe mano vanāni samādhiɱ alabhamānassa bhikkhuno ti.

Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammanta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ aparisuddhakāyakammanto araññe-vanapatthāni pantāni senāsanāni paṭisevāmi, parisuddhakāyakammanto 'ham-asmi, ye hi vo ariyā parisuddhakāyakammantā araññe-vanapatthāni pantāni senāsanāni paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa parisuddhakāyakammantataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā — pe — aparisuddhamanokammantā — aparisuddhājīvā araññe-v. p. s. paṭisevanti, aparisuddhājīva-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ aparisuddhājīvo araññe-v. p. s. paṭisevāmi, parisuddhājīvo 'hamasmi, ye hi vo ariyā parisuddhājīvā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa parisuddhājīvataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi:

Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññe-v. p. s. paṭisevanti, abhijjhālū kāmesu tibbasārāga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ abhijjhālu kāmesu tibbasārāgo araññe-v. p. s. paṭisevāmi, anabhijjhālu 'ham-asmi, ye hi vo ariyā anabhijjhālū araññe-v. p. s.

[page 018]

paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa anabhijjhālutaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi:

Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññe-v. p. s. paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappa-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ byāpannacitto paduṭṭhamanasaṅkappo araññe-v. p. s.

paṭisevāmi, mettacitto 'ham-asmi, ye hi vo ariyā mettacittā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etamahaɱ brāhmaṇa mettacittaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññe-v. p. s. paṭisevanti, thīnamiddhapariyuṭṭhāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ thīnamiddhapariyuṭṭhito araññe-v. p. s. paṭisevāmi, vigatathīnamiddho 'ham-asmi, ye hi vo ariyā vigatathīnamiddhā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo.

Etam-ahaɱ brāhmaṇa vigatathīnamiddhataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññe-v. p. s. paṭisevanti, uddhatāvūpasantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ uddhato avūpasantacitto araññe-v. p. s. paṭisevāmi, vūpasantacitto 'ham-asmi, ye hi vo ariyā vūpasantacittā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo.

Etam-ahaɱ brāhmaṇa vūpasantacittaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vecikicchī araññe-v. p. s. paṭisevanti, kaṅkhi-vecikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ kaṅkhī vecikicchī araññe-v. p. s. paṭisevāmi, tiṇṇavicikiccho 'ham-asmi, ye hi vo ariyā tiṇṇavicikicchā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa tiṇṇavicikicchataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya.

[page 019]

Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā attukkaɱsakā paravambhī araññe-v. p. s. paṭisevanti, attukkaɱsana-paravambhana-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ attukkaɱsako paravambhī araññe-v. p. s. paṭisevāmi, anattukkaɱsako aparavambhī 'ham-asmi, ye hi vo ariyā anattukkaɱsakā aparavambhī araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa anattukkaɱsakataɱ aparavambhitaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññe-v. p. s. paṭisevanti, chambhi-bhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ chambhī bhīrukajātiko araññe-v. p. s. paṭisevāmi, vigatalomahaɱso 'hamasmi, ye hi vo ariyā vigatalomahaɱsā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa vigatalomahaɱsataɱ attani sampassamāno bhiyyo pallomamāpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etadahosi: Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaɱ {nikāmayamānā} araññe-v. p. s. paṭisevanti, lābhasakkārasilokanikāma-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ lābhasakkārasilokaɱ nikāmayamāno araññe-v. p. s. paṭisevāmi, appiccho 'ham-asmi, ye hi vo ariyā appicchā araññe-v. p. s.

paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa appicchataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā araññe-v.

p. s. paṭisevanti, kusīta-hīnaviriya-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho paṇāhaɱ kusīto hīnaviriyo araññe-v. p. s. paṭisevāmi, āraddhaviriyo 'ham-asmi, ye hi vo ariyā āraddhaviriyā araññe-v. p. s.

paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa āraddhaviriyataɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi:

[page 020]

Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññe-v. p. s. paṭisevanti, muṭṭhassati-asampajāna-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ muṭṭhassati asampajāno araññe-v. p. s. paṭisevāmi, upaṭṭhitasati 'ham-asmi, ye hi vo ariyā upaṭṭhitasatī araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etam-ahaɱ brāhmaṇa upaṭṭhitasatitaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya.

Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññe-v. p. s. paṭisevanti, asamāhita-vibbhantacitta-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ asamāhito vibbhantacitto araññe-v. p. s. paṭisevāmi, samādhisampanno 'ham-asmi, ye hi vo ariyā samādhisampannā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo.

Etam-ahaɱ brāhmaṇa samādhisampadaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya. Tassa mayhaɱ brāhmaṇa etad-ahosi: Ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññe-v. p. s. paṭisevanti, duppañña-eḷamūga-sandosahetu have te bhonto samaṇabrāhmaṇā akusalaɱ bhayabheravaɱ avhayanti; na kho panāhaɱ duppañño eḷamūgo araññe-v. p. s. paṭisevāmi, paññāsampanno 'ham-asmi, ye hi vo ariyā paññāsampannā araññe-v. p. s. paṭisevanti tesam-ahaɱ aññatamo. Etamahaɱ brāhmaṇa paññāsampadaɱ attani sampassamāno bhiyyo pallomam-āpādiɱ araññe vihārāya.

Tassa mayhaɱ brāhmaṇa etad-ahosi: Yan-nūnāhaɱ yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiɱsanakāni salomahaɱsāni tathārūpesu senāsanesu vihareyyaɱ, app-eva nāma taɱ bhayabheravaɱ passeyyan-ti. So kho ahaɱ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā, cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiɱsanakāni salomahaɱsāni tathārūpesu senāsanesu viharāmi.

Tatra ca me brāhmaṇa viharato mago vā āgacchati moro vā kaṭṭhaɱ pāteti vāto vā paṇṇasaṭaɱ ereti;

[page 021]

tassa mayhaɱ evaɱ hoti: etaɱ nūna taɱ bhayabheravaɱ āgacchatīti. Tassa mayhaɱ brāhmaṇa etad-ahosi: Kin-nu kho ahaɱ aññadatthu bhayapaṭikaṅkhī viharāmi; yan-nūnāhaɱ yathābhūtaɱ yathābhūtassa me taɱ bhayabheravaɱ āgacchati tathābhūtaɱ tathābhūto va taɱ bhayabheravaɱ paṭivineyyan-ti. Tassa mayhaɱ brāhmaṇa caṅkamantassa taɱ bhayabheravaɱ āgacchati. So kho ahaɱ brāhmaṇa n' eva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamanto va taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa ṭhitassa taɱ bhayabheravaɱ āgacchati. So kho ahaɱ brāhmaṇa n' eva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhito va taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa nisinnassa taɱ bhayabheravaɱ āgacchati. So kho ahaɱ brāhmaṇa n' eva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinno va taɱ bhayabheravaɱ paṭivinemi. Tassa mayhaɱ brāhmaṇa nipannassa taɱ bhayabheravaɱ āgacchati. So kho ahaɱ brāhmaṇa n' eva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipanno va taɱ bhayabheravaɱ paṭivinemi.

Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiɱ yeva samānaɱ divā ti sañjānanti, divā yeva samānaɱ rattīti sañjānanti; idam-ahaɱ tesaɱ samaṇabrāhmaṇānaɱ sammohavihārasmiɱ vadāmi. Ahaɱ kho pana brāhmaṇa rattiɱ yeva samānaɱ rattīti sañjānāmi, divā yeva samānaɱ divā ti sañjānāmi. Yaɱ kho taɱ brāhmaṇa sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taɱ sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti. Āraddhaɱ kho pana me brāhmaṇa viriyaɱ ahosi asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ. So kho ahaɱ brāhmaṇa vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ; vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ;

[page 022]

pītiyā ca virāgā upekhako ca vihāsiɱ sato ca sampajāno sukhañ-ca kāyena paṭisaɱvedesiɱ yantaɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja vihāsiɱ; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ. So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe; amutr' āsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ, tatra p' āsiɱ evannāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā. avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

[page 023]

te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāmi. Ayaɱ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So:

idaɱ dukkhan-ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayo ti yathābhūtaɱ abbhaññāsiɱ. ayaɱ dukkhanirodho ti yathābhūtaɱ abbhaññāsiɱ. ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ; ime āsavā ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavasamudayo ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodho ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ. Tassa me evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccittha. bhavāsavā pi cittaɱ vimuccittha.

avijjāsavā pi cittaɱ vimuccittha, vimuttasmiɱ vimuttam-iti ñāṇaɱ ahosi; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsiɱ. Ayaɱ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

Siyā kho pana te brāhmaṇa evam-assa: Ajjāpi nūna samaṇo Gotamo avītarāgo avītadoso avītamoho, tasmā araññe-vanapatthāni pantāni senāsanāni paṭisevatīti. Na kho pan' etaɱ brāhmaṇa evaɱ daṭṭhabbaɱ. Dve kho ahaɱ brāhmaṇa atthavase sampassamāno araññe-vanapatthāni pantāni senāsanāni paṭisevāmi: attano ca diṭṭhadhammasukhavihāraɱ sampassamāno pacchimañ-ca janataɱ anukampamāno ti.

Anukampitarūpā 'yaɱ bhotā Gotamena pacchimā janatā,

[page 024]

yathā taɱ arahatā sammāsambuddhena. Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

BHAYABHERAVASUTTAṂ CATUTTHAṂ.

 


 

V. Anaṅgaṇa Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.

Āyasmā Sāriputto etad-avoca:

Cattāro 'me āvuso puggalā santo saɱvijjamānā lokasmiɱ, katame cattāro: Idh' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ nappajānāti; idha pan' āvuso ekacco puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti.

Idh' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti; idha pan' āvuso ekacco puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti. Tatr' āvuso yvāyaɱ puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti. ayaɱ imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱ yeva sataɱ hīnapuriso akkhāyati. Tatr' āvuso yvāyaɱ puggalo sāṅgaṇo va samāno:

atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱ yeva sataɱ seṭṭhapuriso akkhāyati. Tatr' āvuso yvāyaɱ puggalo anaṅgaṇo va samāno:

[page 025]

na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱ yeva sataɱ hīnapuriso akkhāyati. Tatr' āvuso yvāyaɱ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti, ayaɱ imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱ yeva sataɱ seṭṭhapuriso akkhāyatīti.

Evaɱ vutte āyasmā Mahāmoggallāno āyasmantaɱ Sāriputtaɱ etad-avoca: Ko nu kho āvuso Sāriputta hetu ko paccayo yen' imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱ yeva sataɱ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati; ko pan' āvuso Sāriputta hetu ko paccayo yen' imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱ yeva sataɱ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.

Tatr' āvuso yvāyaɱ puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti. tass' etaɱ pāṭikaṅkhaɱ: na chandaɱ janessati, na vāyamissati, na viriyaɱ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaɱ sāmikā na c' eva paribhuñjeyyuɱ na ca pariyodapeyyuɱ, rajāpathe ca naɱ nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. — Evam-āvuso ti. — Evam-eva kho āvuso yvāyaɱ puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti, tass' etaɱ pāṭikaṅkhaɱ: na chandaɱ janessati, na vāyamissati, na viriyaɱ ārabhissati tass' aṅgaṇassa pahānāya, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Tatr' āvuso yvāyaɱ puggalo sāṅgaṇo va samāno:

atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti, tass' etaɱ pāṭikaṅkhaɱ: chandaɱ janessati, vāyamissati, viriyaɱ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tam-enaɱ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naɱ rajāpathe nikkhipeyyuɱ.

[page 026]

evaɱ hi sā āvuso kaɱsapātī aparena samayena parisuddhatarā assa pariyodātā ti. — Evam-āvuso ti. — Evam-eva kho āvuso yvāyaɱ puggalo sāṅgaṇo va samāno: atthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti, tass' etaɱ pāṭikaṅkhaɱ: chandaɱ janessati, vāyamissati, viriyaɱ ārabhissati tass' aṅgaṇassa pahānāya, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Tatr' āvuso yvāyaɱ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti. tass' etaɱ pāṭikaṅkhaɱ: subhanimittaɱ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaɱ anuddhaɱsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaɱ sāmikā na c' eva paribhuñjeyyuɱ na ca pariyodapeyyuɱ, rajāpathe ca naɱ nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapātī aparena samayena saṅkiliṭṭhatarā assa malaggahītā ti. -Evam-āvuso ti. — Evam-eva kho āvuso yvāyaɱ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ na-ppajānāti, tass' etaɱ pāṭikaṅkhaɱ: subhanimittaɱ manasikarissati, tassa subhanimittassa manasikārā rāgo cittaɱ anuddhaɱsessati, so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaɱ karissati. Tatr' āvuso yvāyaɱ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅgaṇan-ti yathābhūtaɱ pajānāti, tass' etaɱ pāṭikaṅkhaɱ: subhanimittaɱ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaɱ nānuddhaɱsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaɱ sāmikā paribhuñjeyyuñ-c' eva pariyodapeyyuñ-ca, na ca naɱ rajāpathe nikkhipeyyuɱ, evaɱ hi sā āvuso kaɱsapātī aparena samayena parisuddhatarā assa pariyodātā ti.

-- Evam-āvuso ti. — Evam-eva kho āvuso yvāyaɱ puggalo anaṅgaṇo va samāno: na-tthi me ajjhattaɱ aṅganan-ti yathābhūtaɱ pajānāti, tass' etaɱ pāṭikaṅkhaɱ: subhanimittaɱ na manasikarissati, tassa subhanimittassa amanasikārā rāgo cittaɱ nānuddhaɱsessati, so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaɱ karissati. Ayaɱ kho āvuso Moggallāna hetu ayaɱ paccayo yen' imesaɱ dvinnaɱ puggalānaɱ sāṅgaṇānaɱ yeva sataɱ eko hīnapuriso akkhāyati,

[page 027]

eko seṭṭhapuriso akkhāyati; ayaɱ pan' āvuso Moggallāna hetu ayaɱ paccayo yen' imesaɱ dvinnaɱ puggalānaɱ anaṅgaṇānaɱ yeva sataɱ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatīti.

Aṅgaṇaɱ aṅgaṇan-ti āvuso vuccati, kissa nu kho etaɱ āvuso adhivacanaɱ yadidaɱ aṅgaṇan-ti. — Pāpakānaɱ kho etaɱ āvuso akusalānaɱ icchāvacarānaɱ adhivacanaɱ yadidaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaɱ, na ca maɱ bhikkhū jāneyyuɱ: āpattiɱ āpanno ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yan-taɱ bhikkhuɱ bhikkhū jāneyyuɱ: āpattiɱ āpanno ti; jānanti maɱ bhikkhū: āpattiɱ āpanno ti. iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Āpattiñ-ca vata āpanno assaɱ, anuraho maɱ bhikkhū codeyyuɱ no saṅghamajjhe ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yan-taɱ bhikkhuɱ bhikkhū saṅghamajjhe codeyyuɱ no anuraho; saṅghamajjhe maɱ bhikkhū codenti no anuraho ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya:

Āpattiñ-ca vata āpanno assaɱ, sappaṭipuggalo maɱ codeyya no appaṭipuggalo ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yan-taɱ bhikkhuɱ appaṭipuggalo codeyya no sappaṭipuggalo; appaṭipuggalo maɱ codeti no sappaṭipuggalo ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata mam-eva Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyya, na aññaɱ bhikkhuɱ Satthā paṭipucchitvā paṭipucchitvā bhikkhūnaɱ dhammaɱ deseyyāti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ aññaɱ bhikkhuɱ Satthā p. p. bh. dh. deseyya, na taɱ bhikkhuɱ Satthā

[page 028]

p. p. bh. dh. deseyya; aññaɱ bhikkhuɱ Satthā p. p. bh. dh. deseti. na maɱ Satthā p. p. bh. dh.

desetīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata mam-eva bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyuɱ, na aññaɱ bhikkhuɱ bhikkhū purakkhatvā purakkhatvā gāmaɱ bhattāya paviseyyun-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ aññaɱ bhikkhuɱ bhikkhū p. p. g. bhattāya paviseyyuɱ, na taɱ bhikkhuɱ bhikkhū p. p. g. bhattāya paviseyyuɱ; aññaɱ bhikkhuɱ bhikkhū p. p. g. bhattāya pavisanti. na maɱ bhikkhū p. p. g. bhattāya pavisantīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayametaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva labheyyaɱ bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍaɱ, na añño bhikkhu labheyya bhattagge aggāsanaɱ aggodakaɱ aggapiṇḍan-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu labheyya bhattagge a. a. a., na so bhikkhu labheyya bhattagge a. a. a.; añño bhikkhu labhati bhattagge a. a. a., nāhaɱ labhāmi bhattagge a. a. aggapiṇḍan-ti.

iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva bhattagge bhuttāvī anumodeyyaɱ, na añño bhikkhu bhattagge bhuttāvī anumodeyyāti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu bh.

bh. anumodeyya, na so bhikkhu bh. bh. anumodeyya; añño bhikkhu bh. bh. anumodati, nāhaɱ bh. bh. anumodāmīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyyaɱ, na añño bhikkhu ārāmagatānaɱ bhikkhūnaɱ dhammaɱ deseyyāti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu ā. bh. dh. deseyya, na so bhikkhu

[page 029]

ā. bh. dh. deseyya; añño bhikkhu ā. bh. dh. deseti, nāhaɱ ā. bh. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ.

Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva ārāmagatānaɱ bhikkhunīnaɱ dhammaɱ deseyyaɱ --pe-upāsakānaɱ dhammaɱ deseyyaɱ — pe — upāsikānaɱ dhammaɱ deseyyaɱ, na añño bhikkhu ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyyāti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu ārāmagatānaɱ upāsikānaɱ dhammaɱ deseyya, na so bhikkhu ā. u. dh. deseyya; añño bhikkhu ā.

u. dh. deseti, nāhaɱ ā. u. dh. desemīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata mam-eva bhikkhū sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, na aññaɱ bhikkhuɱ bhikkhū sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyun-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ aññaɱ bhikkhuɱ bhikkhū s. g. m.

pūjeyyuɱ, na taɱ bhikkhuɱ bhikkhū s. g. m. pūjeyyuɱ; aññaɱ bhikkhuɱ bhikkhū sakkaronti garukaronti mānenti pūjenti, na maɱ bhikkhū s. g. m. pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata mam-eva bhikkhuniyo — pe — upāsakā — pe — upāsikā s. g. m. pūjeyyuɱ, na aññaɱ bhikkhuɱ upāsikā s. g. m. pūjeyyun-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ aññaɱ bhikkhuɱ upāsikā s. g. m. pūjeyyaɱ, na taɱ bhikkhuɱ upāsikā s. g. m. pūjeyyuɱ; aññaɱ bhikkhuɱ upāsikā s. g. m. pūjenti, na maɱ upāsikā s. g. m.

pūjentīti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva lābhī assaɱ paṇītānaɱ cīvarānaɱ, na añño bhikkhu lābhī assa paṇītānaɱ cīvarānan-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu lābhī assa paṇītānaɱ cīvarānaɱ,

[page 030]

na so bhikkhu lābhī assa paṇītānaɱ cīvarānaɱ; añño bhikkhu lābhī paṇītānaɱ cīvarānaɱ. nāhaɱ lābhī paṇītānaɱ cīvarānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ idh' ekaccassa bhikkhuno evaɱ icchā uppajjeyya: Aho vata aham-eva lābhī assaɱ paṇītānaɱ piṇḍapātānaɱ — pe — paṇītānaɱ senāsanānaɱ — paṇītānaɱ gilānapaccayabhesajjaparikkhārānaɱ, na añño bhikkhu lābhī assa paṇītānaɱ gilānapaccayabhesajjaparikkhārānan-ti; ṭhānaɱ kho pan' etaɱ āvuso vijjati yaɱ añño bhikkhu lābhī assa p. g., na so bhikkhu lābhī assa p. g.; añño bhikkhu lābhī p. g., nāhaɱ lābhī p. gilānapaccayabhesajjaparikkhārānan-ti, iti so kupito hoti appatīto. Yo c' eva kho āvuso kopo yo ca appaccayo ubhayam-etaɱ aṅgaṇaɱ. Imesaɱ kho etaɱ āvuso pāpakānaɱ akusalānaɱ icchāvacarānaɱ adhivacanaɱ yadidaɱ aṅgaṇan-ti.

Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paɱsukūliko lūkhacīvaradharo, atha kho naɱ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti; taɱ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaɱ sāmikā ahikuṇapaɱ vā kukkurakuṇapaɱ vā manussakuṇapaɱ vā racayitvā aññissā kaɱsapātiyā paṭikujjitvā antarāpaṇaɱ paṭipajjeyyuɱ, tam-enaɱ jano disvā evaɱ vadeyya: Ambho, kim-ev' idaɱ harīyati jaññajaññaɱ viyāti; tam-enaɱ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena amanāpatā ca saṇṭhaheyya piṭikulyatā ca saṇṭhaheyya jegucchitā ca saṇṭhaheyya, jighacchitānam-pi na bhottukamyatā assa, pag-eva suhitānaɱ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano, piṇḍapātiko sapadānacārī, paɱsukūliko lūkhacīvaradharo, atha kho naɱ sabrahmacārī na sakkaronti na garukaronti na mānenti na pūjenti;

[page 031]

taɱ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti c' eva sūyanti ca.

Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naɱ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taɱ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca. Seyyathā pi āvuso kaɱsapātī ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tam-enaɱ sāmikā sālīnaɱ odanaɱ vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ racayitvā aññissā kaɱsapātiyā paṭikujjitvā antarāpaṇaɱ paṭipajjeyyuɱ, tam-enaɱ jano disvā evaɱ vadeyya: Ambho, kim-ev' idaɱ harīyati jaññajaññaɱ viyāti; tam-enaɱ uṭṭhahitvā apāpuritvā olokeyya, tassa saha dassanena manāpatā ca saṇṭhaheyya appaṭikulyatā ca saṇṭhaheyya ajegucchitā ca saṇṭhaheyya, suhitānam-pi bhottukamyatā assa, pag-eva jighacchitānaɱ; evam-eva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaṇiko gahapaticīvaradharo, atha kho naɱ sabrahmacārī sakkaronti garukaronti mānenti pūjenti; taɱ kissa hetu: te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti c' eva sūyanti cāti.

Evaɱ vutte āyasmā Mahāmoggallāno āyasmantaɱ Sāriputtaɱ etad-avoca: Upamā maɱ āvuso Sāriputta paṭibhātīti. — Paṭibhātu taɱ āvuso Moggallānāti. — Ekam-idāhaɱ āvuso samayaɱ Rājagahe viharāmi Giribbaje. Atha khvāhaɱ āvuso pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisiɱ. Tena kho pana samayena Samīti yānakāraputto rathassa nemiɱ tacchati, tam-enaɱ Paṇḍuputto ājīviko purāṇayānakāraputto paccupaṭṭhito hoti.

Atha kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa evaɱ cetaso parivitakko udapādi: Aho vatāyaɱ Samīti yānakāraputto imissā nemiyā imañ-ca vaṅkaɱ imañca jimhaɱ imañ-ca dosaɱ taccheyya, evāyaɱ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā 'ssa sāre patiṭṭhitā ti.

[page 032]

Yathā yathā kho āvuso Paṇḍuputtassa ājīvikassa purāṇayānakāraputtassa cetaso parivitakkitaɱ hoti, tathā tathā Samīti yānakāraputto tassā nemiyā tañ-ca vaṅkaɱ tañca jimhaɱ tañ-ca dosaɱ tacchati. Atha kho āvuso Paṇḍuputto ājīviko purāṇayānakāraputto attamano attamanavācaɱ nicchāresi: Hadayā hadayaɱ maññe aññāya tacchatīti.

Evam-eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaɱ pabbajitā, saṭhā māyāvino keṭubhino, uddhatā unnaḷā, capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaɱ ananuyuttā, sāmaññe anapekhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā paviveke nikkhittadhurā, kusītā hīnaviriyā, muṭṭhassatī asampajānā, asamāhitā vibbhantacittā, duppaññā eḷamūgā, tesaɱ āyasmā Sāriputto iminā dhammapariyāyena hadayā hadayaɱ maññe aññāya tacchati. Ye pana te kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā, asaṭhā amāyāvino akeṭubhino, anuddhatā anunnaḷā, acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaɱ anuyuttā, sāmaññe apekhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, āraddhaviriyā pahitattā, upaṭṭhitasatī sampajānā, samāhitā ekaggacittā, {paññavanto} aneḷamūgā, te āyasmato Sāriputtassa imaɱ dhammapariyāyaɱ sutvā pipanti maññe ghasanti maññe vacasā c' eva manasā ca, sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaɱ nahāto uppalamālaɱ vā vassikamālaɱ vā atimuttakamālaɱ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiɱ patiṭṭhāpeyya, evam-eva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaɱ pabbajitā, asaṭhā ... ., sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaɱ samanumodiɱsūti.

ANAṄGAṆASUTTAṂ PAÑCAMAṂ.

[page 033]

 


 

VI. Ākankheyya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaɱvarasaɱvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. Ākaṅkheyya ce bhikkhave bhikkhu: sabrahmacārīnaɱ piyo c' assaɱ manāpo garu bhāvanīyo cāti, sīlesv-ev' assa paripūrakārī ajjhattaɱ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.

Ākaṅkheyya ce bhikkhave bhikkhu: lābhī assaɱ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārānan-ti, sīlesv-ev' assa paripūrakārī ajjhattaɱ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ. Ākaṅkheyya ce bhikkhave bhikkhu: yesāhaɱ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraɱ paribhuñjāmi tesaɱ te kārā mahapphalā assu mahānisaɱsā ti, sīlesv-ev' assa paripūrakārī — pe — brūhetā suññāgārānaɱ.

Ākaṅkheyya ce bhikkhave bhikkhu: ye me ñātisālohitā petā kālakatā pasannacittā anussaranti tesaɱ taɱ mahapphalaɱ assa mahānisaɱsan-ti, sīlesv-ev' assa — pe — brūhetā suññāgārānaɱ. Ākaṅkheyya ce bhikkhave bhikkhu: aratiratisaho assaɱ na ca maɱ arati saheyya, uppannaɱ aratiɱ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — brūhetā suññāgārānaɱ. Ākaṅkheyya ce bhikkhave bhikkhu: bhayabheravasaho assaɱ na ca maɱ bhayabheravaɱ saheyya, uppannaɱ bhayabheravaɱ abhibhuyya abhibhuyya vihareyyan-ti, sīlesv-ev' assa paripūrakāri --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: catunnaɱ jhānānaɱ ābhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī assaɱ akicchalābhī akasiralābhī ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā vihareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — b. s.

[page 034]

Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno assaɱ avinipātadhammo niyato sambodhiparāyano ti, sīlesv-ev' assa paripūrakārī — pe — b. s.

Ākaṅkheyya ce bhikkhave bhikkhu: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī assaɱ, sakideva imaɱ lokaɱ āgantvā dukkhass' antaɱ kareyyan-ti, sīlesvev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko assaɱ tatthaparinibbāyī anāvattidhammo tasmā lokā ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ, eko pi hutvā bahudhā assaɱ, bahudhā pi hutvā eko assaɱ, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gaccheyyaɱ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaɱ kareyyaɱ seyyathā pi udake, udake pi abhijjamāne gaccheyyaɱ seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kameyyaɱ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimaseyyaɱ parimajjeyyaɱ, yāva brahmalokā pi kāyena vasaɱ vatteyyan-ti, sīlesv-ev' assa paripūrakārī -pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaɱ, dibbe ca mānuse ca, ye dūre santike cāti, sīlesvev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajāneyyaɱ; sarāgaɱ vā cittaɱ: sarāgaɱ cittan-ti pajāneyyaɱ, vītarāgaɱ vā cittaɱ: vītarāgaɱ cittan-ti pajāneyyaɱ, sadosaɱ vā cittaɱ: sadosaɱ cittan-ti pajāneyyaɱ, vītadosaɱ vā cittaɱ: vītadosaɱ cittan-ti pajāneyyaɱ, samohaɱ vā cittaɱ: samohaɱ cittan-ti pajāneyyaɱ, vītamohaɱ vā cittaɱ: vītamohaɱ cittan-ti pajāneyyaɱ, saṅkhittaɱ vā cittaɱ: saṅkhittaɱ cittan-ti pajāneyyaɱ, vikkhittaɱ vā cittaɱ:

vikkhittaɱ cittan-ti pajāneyyaɱ, mahaggataɱ vā cittaɱ:

mahaggataɱ cittan-ti pajāneyyaɱ, amahaggataɱ vā cittaɱ:

amahaggataɱ cittan-ti pajāneyyaɱ, sa-uttaraɱ vā cittaɱ:

sa-uttaraɱ cittan-ti pajāneyyaɱ, anuttaraɱ vā cittaɱ: anuttaraɱ cittan-ti pajāneyyaɱ, samāhitaɱ vā cittaɱ: samāhitaɱ cittan-ti pajāneyyaɱ,

[page 035]

asamāhitaɱ vā cittaɱ: asamāhitaɱ cittan-ti pajāneyyaɱ, vimuttaɱ vā cittaɱ: vimuttaɱ cittan-ti pajāneyyaɱ, avimuttaɱ vā cittaɱ: avimuttaɱ cittan-ti pajāneyyan-ti, sīlesv-ev' assa paripūrakārī --pe-b. s. Ākaṅkheyya ce bhikkhave bhikkhu: anekavihitaɱ pubbenivāsaɱ anussareyyaɱ, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo {cattāḷīsampi} jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe; amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ, tatrāp' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyyan-ti, sīlesv-ev' assa paripūrakārī — pe — b. s. Ākaṅkheyya ce bhikkhave bhikkhu: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaɱ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatim vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, sīlesv-ev' assa paripūrakārī ajjhattaɱ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ. Ākaṅkheyya ce bhikkhave bhikkhu: āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññāya sacchikatvā upasampajja vihareyyan-ti,

[page 036]

sīlesv-ev' assa paripūrakārī ajjhattaɱ cetosamatham-anuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaɱ.

Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasaɱvarasaɱvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhathā sikkhāpadesūti, iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

ĀKAṄKHEYYASUTTAṂ CHAṬṬHAṂ.

 


 

VII. Vatthūpama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Seyyathā pi bhikkhave vatthaɱ saṅkiliṭṭhaɱ malaggahītaɱ, tam-enaɱ rajako yasmiɱ yasmiɱ raṅgajāte upasaɱhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, dūrattavaṇṇam-ev' assa, aparisuddhavaṇṇamev' assa; taɱ kissa hetu: aparisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte saṅkiliṭṭhe duggati pāṭikaṅkhā. Seyyathā pi bhikkhave vatthaɱ parisuddhaɱ pariyodātaɱ, tam-enaɱ rajako yasmiɱ yasmiɱ raṅgajāte upasaɱhareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya, surattavaṇṇam-ev' assa, parisuddhavaṇṇamev' assa; taɱ kissa hetu: parisuddhattā bhikkhave vatthassa; evam-eva kho bhikkhave citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.

Katame ca bhikkhave cittassa upakkilesā: Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho c. u., upanāho c. u., makkho c. u., paḷāso c. u., issā c. u., macchariyaɱ c. u., māyā c. u., sāṭheyyaɱ c. u., thambho c. u., sārambho c. u., māno c. u., atimāno c. u., mado c. u.,

[page 037]

pamādo cittassa upakkileso. Sa kho so bhikkhave bhikkhu: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobhaɱ cittassa upakkilesaɱ pajahati, byāpādo cittassa upakkileso ti iti viditvā byāpādaɱ cittassa upakkilesaɱ pajahati, kodho ... ., upanāho ... ., makkho ... ., paḷāso ... ., issā ... ., macchariyaɱ ... ., māyā ... ., sāṭheyyaɱ ... ., thambho ... ., sārambho ... ., māno ... ., atimāno ... ., mado ... ., pamādo cittassa upakkileso ti iti viditvā pamādaɱ cittassa upakkilesaɱ pajahati. Yato kho bhikkhave bhikkhuno: abhijjhāvisamalobho cittassa upakkileso ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, byāpādo ... ., kodho ... ., upanāho ... ., makkho ... ., paḷāso ... ., issā ... ., macchariyaɱ ... ., māyā ... ., sāṭheyyaɱ ... ., thambho ... ., sārambho ... ., māno ... ., atimāno ... ., mado ... ., pamādo cittassa upakkileso ti iti viditvā pamādo cittassa upakkileso pahīno hoti, so Buddhe aveccappasādena samannāgato hoti: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti; dhamme aveccappasādena samannāgato hoti: Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaɱ veditabbo viññūhīti; saṅghe aveccappasādena samannāgato hoti: Supaṭipanno Bhagavato sāvakasaṅgho, ujupaṭipanno Bhagavato sāvakasaṅgho, ñāyapaṭipanno Bhagavato sāvakasaṅgho sāmīcipaṭipanno Bhagavato sāvakasaṅgho, yadidaɱ cattāri purisayugāni aṭṭha purisapuggalā esa, Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraɱ puññakkhettaɱ lokassāti. Yathodhi kho pan' assa cattaɱ hoti vantaɱ muttaɱ pahīnaɱ paṭinissaṭṭhaɱ. So: Buddhe aveccappasādena samannāgato 'mhīti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ. pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati; dhamme aveccappasādena samannāgato 'mhīti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati;

[page 038]

saṅghe aveccappasādena samannāgato 'mhīti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. Yathodhi kho pana me cattaɱ vantaɱ muttaɱ pahīnaɱ paṭinissaṭṭhan-ti labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati,passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati.

Sa kho so bhikkhave bhikkhu evaɱsīlo evaɱdhammo evaɱpañño sālīnañ-ce pi piṇḍapātaɱ bhuñjati vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ n' ev' assa taɱ hoti antarāyāya. Seyyathā pi bhikkhave vatthaɱ saṅkiliṭṭhaɱ malaggahītaɱ acchaɱ udakaɱ āgamma parisuddhaɱ hoti pariyodātaɱ, ukkāmukhaɱ vā pan' āgamma jātarūpaɱ parisuddhaɱ hoti pariyodātaɱ, evam-eva kho bhikkhave bhikkhu evaɱsīlo evaɱdhammo evaɱpañño sālīnañ-ce pi piṇḍapātaɱ bhuñjati vicitakāḷakaɱ anekasūpaɱ anekabyañjanaɱ n' ev' assa taɱ hoti antarāyāya.

So mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddhamadho tiriyaɱ sabbadhi sabbatthatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbatthatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.

So: Atthi idaɱ, atthi hīnaɱ atthi paṇītaɱ, atthi imassa saññāgatassa uttariɱ nissaraṇan-ti pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīnā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

[page 039]

Ayaɱ vuccati bhikkhave bhikkhu sināto antarena sinānenāti.

Tena kho pana samayena Sundarikabhāradvājo brāhmaṇo Bhagavato avidūre nisinno hoti. Atha kho Sundarikabhāradvājo brāhmaṇo Bhagavantaɱ etad-avoca: Gacchati pana bhavaɱ Gotamo Bāhukaɱ nadiɱ sināyitun-ti. -Kiɱ brāhmaṇa Bāhukāya nadiyā, kiɱ Bāhukā nadī karissatīti. — Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaɱ kataɱ kammaɱ pavāhetīti. Atha kho Bhagavā Sundarikabhāradvājaɱ brāhmaṇaɱ gāthāhi ajjhabhāsi:

Bāhukaɱ Adhikakkañ-ca, Gayaɱ Sundarikām-api,
Sarassatiɱ Payāgañ-ca, atho Bāhumatiɱ nadiɱ
Niccam-pi bālo pakkhanno kaṇhakammo na sujjhati,
kiɱ Sundarikā karissati, kim-Payāgo, kim-Bāhukā nadī.
Veriɱ katakibbisaɱ naraɱ
na hi naɱ sodhaye pāpakamminaɱ;
suddhassa ye sadā phaggu, suddhass' uposatho sadā,
suddhassa sucikammassa sadā sampajjate vataɱ.
Idh' eva sināhi brāhmaṇa,
sabbabhūtesu karohi khemataɱ;
sace musā na bhaṇasi, sace pāṇaɱ na hiɱsasi,
Sace adinnaɱ n' ādiyasi, saddahāno amaccharī,
kiɱ kāhasi Gayaɱ gantvā, udapāno pi te Gayā ti.

Evaɱ vutte Sundarikabhāradvājo brāhmaṇo Bhagavantaɱ etad-avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaɱ bhoto Gotamassa santike pabbajjaɱ, labheyyaɱ upasampadan-ti. Alattha kho Sundarikabhāradvājo brāhmaṇo Bhagavato santike pabbajjaɱ, alattha upasampadaɱ. Acirūpasampanno kho pan' āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññāya sacchikatvā upasampajja vihāsi;

[page 040]

khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi, aññataro kho pan' āyasmā Bhāradvājo arahataɱ ahosīti.

VATTHŪPAMASUTTAṂ SATTAMAṂ.

 


 

VIII. Sallekha Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahācundo sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Mahācundo Bhagavantaɱ etad-avoca: Yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaɱyuttā vā lokavādapaṭisaɱyuttā vā, ādim-eva nu kho bhante bhikkhuno manasikaroto evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti, evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hotīti.

Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaṭisaɱyuttā vā lokavādapaṭisaɱyuttā vā, yattha c' etā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti, taɱ: n' etaɱ mama, n' eso 'ham-asmi, na meso attā ti evam-etaɱ yathābhūtaɱ sammappaññāya passato evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti, evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hoti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

[page 041]

Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete ... vuccanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu pītiyā ca virāgā upekhako ca vihareyya sato ca sampajāno sukhañ-ca kāyena paṭisaɱvedeyya yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete ... vuccanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja vihareyya; tassa evam-assa:

sallekhena viharāmīti. Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti. Na kho pan' ete Cunda ... vuccanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

Na kho pan' ete Cunda ... vuccanti. Ṭhānaɱ kho pan' etaɱ Cunda vijjati yaɱ idh' ekacco bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja vihareyya; tassa evam-assa: sallekhena viharāmīti.

[page 042]

Na kho pan' ete Cunda ariyassa vinaye sallekhā vuccanti, santā ete vihārā ariyassa vinaye vuccanti.

Idha kho pana vo Cunda sallekho karaṇīyo: Pare vihiɱsakā bhavissanti, mayam-ettha avihiɱsakā bhavissāmāti sallekho karaṇīyo. Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti sallekho karaṇīyo. Pare adinnādāyī bhavissanti, mayam-ettha adinnādānā paṭiviratā bhavissāmāti s. k. Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmāti s. k. Pare musāvādī bhavissanti, mayam-ettha musāvādā paṭiviratā bhavissāmāti s. k.

Pare pisuṇāvācā bhavissanti, mayam-ettha pisuṇāya vācāya paṭiviratā bhavissāmāti s. k. Pare pharusāvācā bhavissanti, mayam-ettha pharusāya vācāya paṭiviratā bhavissāmāti s. k.

Pare samphappalāpī bhavissanti, mayam-ettha samphappalāpā paṭiviratā bhavissāmāti s. k. Pare abhijjhālū bhavissanti, mayam-ettha anabhijjhālū bhavissāmāti s. k. Pare byāpannacittā bhavissanti, mayam-ettha abyāpannacittā bhavissāmāti s. k. Pare micchādiṭṭhī bhavissanti, mayam-ettha sammādiṭṭhī bhavissāmāti s. k. Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmāti s. k. Pare micchāvācā bhavissanti, mayam-ettha sammāvācā bhavissāmāti s. k. Pare micchākammantā bhavissanti, mayam-ettha sammākammantā bhavissāmāti s. k. Pare micchāājīvā bhavissanti, mayam-ettha sammāājīvā bhavissāmāti s. k. Pare micchāvāyāmā bhavissanti, mayam-ettha sammāvāyāmā bhavissāmāti s. k.

Pare micchāsatī bhavissanti, mayam-ettha sammāsatī bhavissāmāti s. k. Pare micchāsamādhī bhavissanti, mayamettha sammāsamādhī bhavissāmāti s. k. Pare micchāñāṇī bhavissanti, mayam-ettha sammāñāṇī bhavissāmāti s. k.

Pare micchāvimuttī bhavissanti, mayam-ettha sammāvimuttī bhavissāmāti s. k. Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayam-ettha vigatathīnamiddhā bhavissāmāti s. k. Pare uddhatā bhavissanti, mayam-ettha anuddhatā bhavissāmāti s. k. Pare vecikicchī bhavissanti, mayam-ettha tiṇṇavicikicchā bhavissāmāti s. k. Pare kodhanā bhavissanti, mayam-ettha akkodhanā: bhavissāmāti s. k. Pare upanāhī bhavissanti, mayam-ettha anupanāhī bhavissāmāti s. k.

[page 043]

Pare makkhī bhavissanti, mayam-ettha amakkhī bhavissāmāti s. k. Pare paḷāsī bhavissanti, mayam-ettha apaḷāsī bhavissāmāti s. k. Pare issukī bhavissanti, mayam-ettha anissukī bhavissāmāti s. k. Pare maccharī bhavissanti, mayam-ettha amaccharī bhavissāmāti s. k. Pare saṭhā bhavissanti, mayam-ettha asaṭhā bhavissāmāti s. k. Pare māyāvī bhavissanti, mayam-ettha amāyāvī bhavissāmāti s. k.

Pare thaddhā bhavissanti, mayam-ettha atthaddhā bhavissāmāti s. k. Pare atimānī bhavissanti, mayam-ettha anatimānī bhavissāmāti s. k. Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmāti s. k. Pare pāpamittā bhavissanti. mayam-ettha kalyāṇamittā bhavissāmāti s. k. Pare pamattā bhavissanti, mayam-ettha appamattā bhavissāmāti s. k. Pare assaddhā bhavissanti, mayam-ettha saddhā bhavissāmāti s. k. Pare ahirikā bhavissanti, mayam-ettha hirimanā bhavissāmāti s. k. Pare anottāpī bhavissanti, mayam-ettha ottāpī bhavissāmāti s. k. Pare appassutā bhavissanti, mayam-ettha bahussutā bhavissāmāti s. k. Pare kusītā bhavissanti, mayam-ettha āraddhaviriyā bhavissāmāti s. k. Pare muṭṭhassatī bhavissanti, mayam-ettha upaṭṭhitasatī bhavissāmāti s. k. Pare duppañña bhavissanti, mayamettha paññāsampannā bhavissāmāti s. k. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti sallekho karaṇīyo.

Cittuppādam-pi kho ahaɱ Cunda kusalesu dhammesu bahukāraɱ vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu. Tasmātiha Cunda: Pare vihiɱsakā bhavissanti, mayam-ettha avihiɱsakā bhavissāmāti cittaɱ uppādetabbaɱ.

Pare pāṇātipātī bhavissanti, mayam-ettha pāṇātipātā paṭiviratā bhavissāmāti cittaɱ uppādetabbaɱ --pe--. Pare sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggī bhavissanti, mayam-ettha asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggī bhavissāmāti cittaɱ uppādetabbaɱ.

Seyyathā pi Cunda visamo maggo, tassāssa añño samo maggo parikkamanāya, seyyathā pi pana Cunda visamaɱ titthaɱ, tassāssa aññaɱ samaɱ titthaɱ parikkamanāya, evam-eva kho Cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti parikkamanāya,

[page 044]

pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa p.

adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaɱ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p.

samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p. abyāpādo h. p., micchādiṭṭhissa p.

sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p.

sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p. sammāvāyāmo h. p., micchāsatissa p.

sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaɱ h. p., micchāvimuttissa p.

sammāvimutti h. p., thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaɱ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h.p., maccharissa p. amacchariyaɱ h. p., saṭhassa p. asāṭheyyaɱ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaɱ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p., pamattassa p. appamādo h. p., assaddhassa p. saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaɱ h. p., appassutassa p.

bāhusaccaɱ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa p. upaṭṭhitasatitā h. p., duppaññassa p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parikkamanāya.

Seyyathā pi cunda ye keci akusalā dhammā sabbe te adhobhāvaṅgamanīyā. ye keci kusalā dhammā sabbe te uparibhāvaṅgamanīyā. evam-eva kho Cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti uparibhāvāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya, adinnādāyissa — pe — sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti uparibhāvāya.

[page 045]

So vata Cunda attanā palipapalipanno paraɱ palipapalipannaɱ uddharissatīti n' etaɱ ṭhānaɱ vijjati. So vata Cunda attanā apalipapalipanno paraɱ palipapalipannaɱ uddharissatīti ṭhānam-etaɱ vijjati. So vata Cunda attanā adando avinīto aparinibbuto paraɱ damessati vinessati parinibbāpessatīti n' etaɱ ṭhānaɱ vijjati. So vata Cunda attanā danto vinīto parinibbuto paraɱ damessati vinessati parinibbāpessatīti ṭhānam-etaɱ vijjati. Evam-eva kho Cunda vihiɱsakassa purisapuggalassa avihiɱsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. adinnādāyissa p. adinnādānā veramaṇī h. p., abrahmacārissa p. brahmacariyaɱ h. p., musāvādissa p. musāvādā veramaṇī h. p., pisuṇāvācassa p. pisuṇāya vācāya veramaṇī h. p., pharusāvācassa p. pharusāya vācāya veramaṇī h. p., samphappalāpissa p. samphappalāpā veramaṇī h. p., abhijjhālussa p. anabhijjhā h. p., byāpannacittassa p.

abyāpādo h. p., micchādiṭṭhissa p. sammādiṭṭhi h. p., micchāsaṅkappassa p. sammāsaṅkappo h. p., micchāvācassa p. sammāvācā h. p., micchākammantassa p. sammākammanto h. p., micchāājīvassa p. sammāājīvo h. p., micchāvāyāmassa p.

sammāvāyāmo h. p., micchāsatissa p. sammāsati h. p., micchāsamādhissa p. sammāsamādhi h. p., micchāñāṇissa p. sammāñāṇaɱ h. p., micchāvimuttissa p. sammāvimutti h. p. thīnamiddhapariyuṭṭhitassa p. vigatathīnamiddhatā h. p., uddhatassa p. anuddhaccaɱ h. p., vecikicchissa p. tiṇṇavicikicchatā h. p., kodhanassa p. akkodho h. p., upanāhissa p. anupanāho h. p., makkhissa p. amakkho h. p ., paḷāsissa p. apaḷāso h. p., issukissa p. anissā h. p., maccharissa p. amacchariyaɱ h. p., saṭhassa p. asāṭheyyaɱ h. p., māyāvissa p. amāyā h. p., thaddhassa p. atthaddhiyaɱ h. p., atimānissa p. anatimāno h. p., dubbacassa p. sovacassatā h. p., pāpamittassa p. kalyāṇamittatā h. p ., pamattassa p. appamādo h. p ., assaddhassa p.

saddhā h. p., ahirikassa p. hirī h. p., anottāpissa p. ottappaɱ h. p., appassutassa p. bāhusaccaɱ h. p., kusītassa p. viriyārambho h. p., muṭṭhassatissa upaṭṭhitasatitā h. p., duppaññassa

[page 046]

p. paññāsampadā h. p., sandiṭṭhiparāmāsi-ādhānagāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppaṭinissaggitā hoti parinibbānāya.

Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo. Yaɱ kho Cunda satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya kataɱ vo taɱ mayā. Etāni Cunda rukkhamūlāni, etāni suññāgārāni. Jhāyatha Cunda, mā pamādattha, ma pacchā vippaṭisārino ahuvattha, ayaɱ vo amhākaɱ anusāsanī ti.

Idam-avoca Bhagavā. Attamano āyasmā Mahācundo Bhagavato bhāsitaɱ abhinandīti.

SALLEKHASUTTAṂ AṬṬHAMAṂ.

 


 

IX. Sallekha Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.

Āyasmā Sāriputto etad-avoca:

Sammādiṭṭhi sammādiṭṭhīti āvuso vuccati. Kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhamman-ti. — Dūrato pi kho mayaɱ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attham-aññātuɱ, sādhu vat' āyasmantaɱ yeva Sāriputtaɱ paṭibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantīti. — Tena h' āvuso suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. Āyasmā Sāriputto etad-avoca:

Yato kho āvuso ariyasāvako akusalañ-ca pajānāti akusalamūlañ-ca pajānāti, kusalañ-ca pajānāti kusalamūlañ-ca pajānāti,

[page 047]

ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhammaɱ. Katamaɱ pan' āvuso akusalaɱ, katamaɱ akusalamūlaɱ, katamaɱ kusalaɱ, katamaɱ kusalamūlaɱ: Pāṇātipāto kho āvuso akusalaɱ, adinnādānaɱ akusalaɱ, kāmesu micchācāro akusalaɱ, musāvādo akusalaɱ, pisuṇā vācā akusalaɱ, pharusā vācā akusalaɱ, samphappalāpo akusalaɱ, abhijjhā akusalaɱ, byāpādo akusalaɱ, micchādiṭṭhi akusalaɱ. Idaɱ vuccat' āvuso akusalaɱ. Katamañ-c' āvuso akusalamūlaɱ: Lobho akusalamūlaɱ, doso akusalamūlaɱ.

moho akusalamūlaɱ. Idaɱ vuccat' āvuso akusalamūlaɱ.

Katamañ-c' āvuso kusalaɱ: Pāṇātipātā veramaṇī kusalaɱ, adinnādānā veramaṇī kusalaɱ, kāmesu micchācārā veramaṇī kusalaɱ, musāvādā veramaṇī kusalaɱ, pisuṇāya vācāya veramaṇī kusalaɱ, pharusāya vācāya veramaṇī kusalaɱ, samphappalāpā veramaṇī kusalaɱ, anabhijjhā kusalaɱ, abyāpādo kusalaɱ, sammādiṭṭhi kusalaɱ. Idaɱ vuccat' āvuso kusalaɱ.

Katamañ-c' āvuso kusalamūlaɱ: Alobho kusalamūlaɱ, adoso kusalamūlaɱ, amoho kusalamūlaɱ. Idaɱ vuccat' āvuso kusalamūlaɱ. Yato kho āvuso ariyasāvako evaɱ akusalaɱ pajānāti evaɱ akusalamūlaɱ pajānāti, evaɱ kusalaɱ pajānāti evaɱ kusalamūlaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato. āgato imaɱ saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ apucchuɱ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako āhārañ-ca pajānāti āhārasamudayañ-ca pajānāti āhāranirodhañ-ca pajānāti āhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhammaɱ.

[page 048]

Katamo pan' āvuso āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī-paṭipadā: Cattāro 'me āvuso āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya. katame cattāro: Kabaḷiɱkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyo, viññāṇaɱ catuttho. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ āhāraɱ pajānāti, evaɱ āhārasamudayaɱ pajānāti, evaɱ āhāranirodhaɱ pajānāti, evaɱ āhāranirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti.

Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ apucchuɱ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti — pe — āgato imaɱ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako dukkhañ-ca pajānāti dukkhasamudayañ-ca pajānāti dukkhanirodhañ-ca pajānāti dukkhanirodhagāminī-paṭipadañ-ca pajānāti. ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhammaɱ. Katamaɱ pan' āvuso dukkhaɱ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī-paṭipadā. Jāti pi dukkhā, jarā pi dukkhā, byādhi pi dukkhā, maraṇam-pi dukkhaɱ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaɱ na labhati tam-pi dukkhaɱ, saṅkhittena pañc' upādānakkhandhā dukkhā. Idaɱ vuccat' āvuso dukkhaɱ. Katamo c' āvuso dukkhasamudayo: Yā 'yaɱ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaɱ: kāmataṇhā bhavataṇhā vibhavataṇhā,

[page 049]

ayaɱ vuccat' āvuso dukkhasamudayo.

Katamo c' āvuso dukkhanirodho: Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaɱ vuccat' āvuso dukkhanirodho. Katamā c' āvuso dukkhanirodhagāminī-paṭipadā: Ayam-eva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi -pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ dukkhaɱ pajānāti, evaɱ dukkhasamudayaɱ pajānāti, evaɱ dukkhanirodhaɱ pajānāti, evaɱ dukkhanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti — pe — āgato imaɱ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako jarāmaraṇañ-ca pajānāti jarāmaraṇasamudayañ-ca pajānāti jarāmaraṇanirodhañ-ca pajānāti jarāmaraṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamaɱ pan' āvuso jarāmaraṇaɱ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī-paṭipadā: Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaɱ pāliccaɱ valittacatā, āyuno saɱhāni indriyānaɱ paripāko, ayaɱ vuccat' āvuso jarā. [Katamañ-c' āvuso maraṇaɱ:] Yaɱ tesaɱ tesaɱ sattānaɱ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaɱ maccumaraṇaɱ kālakiriyā, khandhānaɱ bhedo kaḷebarassa nikkhepo, idaɱ vuccat' āvuso maraṇaɱ. Iti ayañ-ca jarā idañ-ca maraṇaɱ idaɱ vuccat' āvuso jarāmaraṇaɱ.

Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ jarāmaraṇaɱ pajānāti, evaɱ jarāmaraṇasamudayaɱ pajānāti, evaɱ jarāmaraṇanirodhaɱ pajānāti, evaɱ jarāmaraṇanirodhagāminīpaṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --.

[page 050]

— Siyā āvuso. Yato kho āvuso ariyasāvako jātiñ-ca pajānāti jātisamudayañ-ca pajānāti jātinirodhañ-ca pajānāti jātinirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamā pan' āvuso jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī-paṭipadā: Yā tesaɱ tesaɱ sattānaɱ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaɱ pātubhāvo āyatanānaɱ paṭilābho, ayaɱ vuccat' āvuso jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayam-eva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ jātiɱ pajānāti, evaɱ jātisamudayaɱ pajānāti, evaɱ jātinirodhaɱ pajānāti, evaɱ jātinirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañ-ca pajānāti bhavanirodhañ-ca pajānāti bhavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamo pan' āvuso bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī-paṭipadā: Tayo 'me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo. Upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī-paṭipadā, seyyathīdaɱ:

sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ bhavaɱ pajānāti, evaɱ bhavasamudayaɱ pajānāti, evaɱ bhavanirodhaɱ pajānāti, evaɱ bhavanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako upādānañ-ca pajānāti upādānasamudayañ-ca pajānāti upādānanirodhañ-ca pajānāti upādānanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamaɱ pan' āvuso upādānaɱ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī-paṭipadā: Cattāro 'me āvuso upādānā:

[page 051]

kāmupādānaɱ diṭṭhupādānaɱ sīlabbatupādānaɱ attavādupādānaɱ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ upādānaɱ pajānāti, evaɱ upādānasamudayaɱ pajānāti, evaɱ upādānanirodhaɱ pajānāti, evaɱ upādānanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--.

Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañ-ca pajānāti taṇhānirodhañ-ca pajānāti taṇhānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamā pan' āvuso taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī-paṭipadā: Cha-y-ime āvuso taṇhākāyā: rupataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī-paṭipadā, seyyathīdam: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ taṇhaɱ pajānāti, evaɱ taṇhāsamudayaɱ pajānāti, evaɱ taṇhānirodhaɱ pajānāti, evaɱ taṇhānirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako vedanañ-ca pajānāti vedanāsamudayañ-ca pajānāti vedanānirodhañ-ca pajānāti vedanānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamā pan' āvuso vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī-paṭipadā: Cha-y-ime āvuso vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi.

[page 052]

Yato kho āvuso ariyasāvako evaɱ vedanaɱ pajānāti, evaɱ vedanāsamudayaɱ pajānāti, evaɱ vedanānirodhaɱ pajānāti, evaɱ vedanānirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako phassañ-ca pajānāti phassasamudayañ-ca pajānāti phassanirodhañ-ca pajānāti phassanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamo pan' āvuso phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī-paṭipadā: Cha-y-ime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso.

Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi --pe-sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ phassaɱ pajānāti, evaɱ phassasamudayaɱ pajānāti, evaɱ phassanirodhaɱ pajānāti, evaɱ phassanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako saḷāyatanañ-ca pajānāti saḷāyatanasamudayañ-ca pajānāti saḷāyatananirodhañ-ca pajānāti saḷāyatananirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ.

Katamaɱ pan' āvuso saḷāyatanaɱ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī-paṭipadā: Cha-y-imāni āvuso āyatanāni: cakkhāyatanaɱ sotāyatanaɱ ghānāyatanaɱ jivhāyatanaɱ kāyāyatanaɱ manāyatanaɱ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayam-eva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ saḷāyatanaɱ pajānāti, evaɱ saḷāyatanasamudayaɱ pajānāti, evaɱ saḷāyatananirodhaɱ pajānāti,

[page 053]

evaɱ saḷāyatananirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako nāmarūpañ-ca pajānāti nāmarūpasamudayāñ-ca pajānāti nāmarūpanirodhañ-ca pajānāti nāmarūpanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamaɱ pan' āvuso nāmarūpaɱ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminīpaṭipadā: Vedanā saññā cetanā phasso manasikāro, idaɱ vuccat' āvuso nāmaɱ; cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaɱ upādāya rūpaɱ, idaɱ vuccat' āvuso rūpaɱ; iti idañ ca nāmaɱ idañ-ca rūpaɱ idaɱ vuccat' āvuso nāmarūpaɱ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi -pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ nāmarūpaɱ pajānāti, evaɱ nāmarūpasamudayaɱ pajānāti, evaɱ nāmarūpanirodhaɱ pajānāti, evaɱ nāmarūpanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho ... apucchuɱ: Siyā pan' āvuso -pe --. — Siyā āvuso. Yato kho āvuso ariyasāvako viññāṇañ-ca pajānāti viññāṇasamudayañ-ca pajānāti viññāṇanirodhañ-ca pajānāti viññāṇanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamaɱ pan' āvuso viññāṇaɱ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī-paṭipadā: Cha-y-ime āvuso viññāṇakāyā: cakkhuviññāṇaɱ sotaviññāṇaɱ ghānaviññāṇaɱ jivhāviññāṇaɱ kāyaviññāṇaɱ manoviññāṇaɱ.

Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ viññāṇaɱ pajānāti, evaɱ viññāṇasamudayaɱ pajānāti, evaɱ viññāṇanirodhaɱ pajānāti, evaɱ viññāṇanirodhagāminī-paṭipadaɱ pajānāti,

[page 054]

so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti --pe--.

Siyā pan' āvuso --pe--. — Siyā āvuso. Yato kho āvuso ariyasāvako saṅkhārañ-ca pajānāti saṅkhārasamudayañca pajānāti {saṅkhāranirodhañ-ca} pajānāti saṅkhāranirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katame pan' āvuso saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī-paṭipadā: Tayo 'me āvuso saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho. ayam-eva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī-paṭipadā, seyyathīdaɱ:

sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ saṅkhāraɱ pajānāti, evaɱ saṅkhārasamudayaɱ pajānāti, evaɱ saṅkhāranirodhaɱ pajānāti, evaɱ saṅkhāranirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti --pe--.

Siyā pan' āvuso --pe--. — Siyā āvuso. Yato kho āvuso ariyasāvako avijjañ-ca pajānāti avijjāsamudayañ-ca pajānāti avijjānirodhañ-ca pajānāti avijjānirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho ... saddhammaɱ. Katamā pan' āvuso avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī-paṭipadā: Yaɱ kho āvuso dukkhe aññāṇaɱ dukkhasamudaye aññāṇaɱ dukkhanirodhe aññāṇaɱ dukkhanirodhagāminī-paṭipadāya aññāṇaɱ, ayaɱ vuccat' āvuso avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayam-eva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi — pe — sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ avijjaɱ pajānāti, evaɱ avijjāsamudayaɱ pajānāti, evaɱ avijjānirodhaɱ pajānāti, evaɱ avijjānirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya --pe--. Ettāvatā pi kho ... saddhamman-ti.

Sādh' āvuso ti kho te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ apucchuɱ: Siyā pan' āvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti,

[page 055]

ujugatā 'ssa diṭṭhi dhamme aveccappasādena samannāgato, āgato imaɱ saddhamman-ti. — Siyā āvuso. Yato kho āvuso ariyasāvako āsavañ-ca pajānāti āsavasamudayañ-ca pajānāti āsavanirodhañ-ca pajānāti āsavanirodhagāminī-paṭipadañ-ca pajānāti, ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhammaɱ. Katamo pan' āvuso āsavo, katamo āsavasamudayo, katamo āsavanirodho katamā āsavanirodhagāminī-paṭipadā: Tayo 'me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayam-eva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī-paṭipadā, seyyathīdaɱ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yato kho āvuso ariyasāvako evaɱ āsavaɱ pajānāti, evaɱ āsavasamudayaɱ pajānāti, evaɱ āsavanirodhaɱ pajānāti, evaɱ āsavanirodhagāminī-paṭipadaɱ pajānāti, so sabbaso rāgānusayaɱ pahāya paṭighānusayaɱ paṭivinodetvā asmīti diṭṭhimānānusayaɱ samūhanitvā avijjaɱ pahāya vijjaɱ uppādetvā diṭṭhe va dhamme dukkhass' antakaro hoti. Ettāvatā pi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatā 'ssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaɱ saddhamman-ti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun-ti.

SAMMĀDIṬṬHISUTTAṂ NAVAMAṂ.

 


 

X. Satipaṭṭhāna Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kurūsu viharati; Kammāssadhamman-nāma Kurūnaɱ nigamo. Tatra kho Bhagavā bhikkhū amantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya,

[page 056]

yadidaɱ cattāro satipaṭṭhānā, katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ.

Kathañ-ca bhikkhave bhikkhu kāye kāyānupassī viharati: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satim upaṭṭhapetvā. So sato va assasati, sato passasati. Dīghaɱ vā assasanto: dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto: dīghaɱ passasāmīti pajānāti; rassaɱ vā assasanto: rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto: rassaɱ passasāmīti pajānāti.

Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Seyyathā pi bhikkhave dakkho bhamakāro vā bhamakārantevāsī vā dīghaɱ vā añchanto: dīghaɱ añchāmīti pajānāti, rassaɱ vā añchanto; rassaɱ añchāmīti pajānāti, evam-eva kho bhikkhave bhikkhu dīghaɱ vā assasanto: dīghaɱ assasāmīti pajānāti — pe — passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Iti ajjhattaɱ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraɱ bhikkhave bhikkhu gacchanto vā: gacchāmīti pajānāti, ṭhito vā: ṭhito 'mhīti pajānāti, nisinno vā nisinno 'mhīti pajānāti,

[page 057]

sayāno vā: sayāno 'mhīti pajānāti, yathā yathā vā pan' assa kāyo paṇihito hoti tathā tathā naɱ pajānāti.

Iti ajjhattaɱ vā kāye kāyānupassī viharati ... upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraɱ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite s. h., saṅghāṭipattacīvaradhāraṇe s. h., asite pīte khāyite sāyite s. h., uccārapassāvakamme s. h., gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaɱ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraɱ bhikkhave bhikkhu imam-eva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Seyyathā pi bhikkhave ubhatomukhā mutoḷī pūrā nānāvihitassa dhaññassa, seyyathīdaɱ:

sālīnaɱ vīhīnaɱ muggānaɱ māsānaɱ tilānaɱ taṇḍulānaɱ, tam-enaɱ cakkhumā puriso muñcitvā paccavekkheyya: ime sālī, ime vīhī, ime muggā, ime māsā ime tilā ime taṇḍulā ti, evam-eva kho bhikkhave bhikkhu imam-eva kāyaɱ uddhaɱ pādatalā adho kesamatthakā tacapariyantaɱ pūrannānappakārassa asucino paccavekkhati: Atthi imasmiɱ kāye kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhī aṭṭhimiñjā vakkaɱ hadayam yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan-ti. Iti ajjhattaɱ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraɱ bhikkhave bhikkhu imam-eva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati: Atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti.

[page 058]

Seyyathā pi bhikkhave dakkho goghātako vā goghātakantevāsī vā gāviɱ vadhitvā cātummahāpathe bilaso paṭivibhajitvā nisinno assa, evam-eva kho bhikkhave bhikkhu imam-eva kāyaɱ yathāṭhitaɱ yathāpaṇihitaɱ dhātuso paccavekkhati:

Atthi imasmiɱ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Iti ajjhattaɱ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati.

Puna ca paraɱ bhikkhave bhikkhu seyyathā pi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ, so imam-eva kāyaɱ upasaɱharati: Ayam-pi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto ti. Iti ajjhattaɱ vā kāye kāyānupassī viharati ... upādiyati. Evam-pi bhikkhave bhikkhu kāye kāyānupassī viharati. Puna ca paraɱ bhikkhave bhikkhu seyyathā pi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ kākehi vā khajjamānaɱ kulalehi vā khajjamānaɱ gijjhehi vā khajjamānaɱ supāṇehi vā khajjamānaɱ sigālehi vā khajjamānaɱ vividhehi vā pāṇakajātehi khajjamānaɱ, so imam-eva kāyaɱ upasaɱharati: Ayam-pi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto ti. Iti ajjhattaɱ vā k. k.

viharati ... upādiyati. Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraɱ bhikkhave bhikkhu seyyathā pi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ, aṭṭhikasaṅkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ, — aṭṭhikasaṅkhalikaɱ nimmaɱsa-lohitamakkhitaɱ nahārusambandhaɱ, — aṭṭhikasaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambandhaɱ, -aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ aññena kaṭaṭṭhikaɱ aññena piṭṭhikaṇṭakaɱ aññena sīsakaṭāhaɱ, so imam-eva kāyaɱ upasaɱharati: Ayam-pi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto ti. Iti ajjhattaɱ vā k. k. viharati ... upādiyati.

Evam-pi bhikkhave bhikkhu k. k. viharati. Puna ca paraɱ bhikkhave bhikkhu seyyathā pi passeyya sarīraɱ sīvathikāya chaḍḍitaɱ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, -aṭṭhikāni puñjakitāni terovassikāni. — aṭṭhikāni pūtīni cuṇṇakajātāni,

[page 059]

so imam-eva kāyaɱ upasaɱharati: Ayam-pi kho kāyo evaɱdhammo evaɱbhāvī etaɱ anatīto ti. Iti ajjhattaɱ vā k. k. viharati, bahiddhā vā k. k. viharati, ajjhattabahiddhā vā k. k. viharati; samudayadhammānupassī vā kāyasmiɱ viharati, vayadhammānupassī vā kāyasmiɱ viharati, samudayavayadhammānupassī vā kāyasmiɱ viharati. Atthi kāyo ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu kāye kāyānupassī viharati.

Kathañ-ca bhikkhave bhikkhu vedanāsu vedanānupassī viharati: Idha bhikkhave bhikkhu sukhaɱ vedanaɱ vediyamāno: sukhaɱ vedanaɱ vediyāmīti pajānāti, dukkhaɱ vedanaɱ vediyamāno: dukkhaɱ v. v. pajānāti, adukkham-asukhaɱ vedanaɱ vediyamāno: adukkham-asukhaɱ v. v. pajānāti; sāmisaɱ vā sukhaɱ vedanaɱ vediyamāno: sāmisaɱ sukhaɱ vedanaɱ vediyāmīti pajānāti, nirāmisaɱ vā sukhaɱ ... ., sāmisaɱ vā dukkhaɱ ... ., nirāmisaɱ vā dukkhaɱ ... ., sāmisaɱ vā adukkham-asukhaɱ ... ., nirāmisaɱ vā adukkhamasukhaɱ vedanaɱ vediyamāno: nirāmisaɱ adukkham-asukhaɱ vedanaɱ vediyāmīti pajānāti. Iti ajjhattaɱ vā vedanāsu vedanānupassī viharati, bahiddhā vā v. v. viharati, ajjhattabahiddhā vā v. v. viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā v. v., samudayavayadhammānupassī vā v. v. Atthi vedanā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.

Evaɱ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.

Kathañ-ca bhikkhave bhikkhu citte cittānupassī viharati: Idha bhikkhave bhikkhu sarāgaɱ vā cittaɱ sarāgaɱ cittan-ti pajānāti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittan-ti pajānāti, sadosaɱ ... ., vītadosaɱ ... ., samohaɱ ... ., vītamohaɱ ... ., saṅkhittaɱ ... ., vikkhittaɱ ... ., mahaggataɱ ... ., amahaggataɱ ... ., sa-uttaraɱ ... ., anuttaraɱ ... ., samāhitaɱ ... ., asamāhitaɱ ... ., vimuttaɱ ... ., avimuttaɱ vā cittaɱ avimuttaɱ cittan-ti pajānāti. Iti ajjhattaɱ vā citte cittānupassī viharati, bahiddhā vā c. c. viharati, ajjhattabahiddhā vā c. c. viharati; samudayadhammānupassī vā cittasmiɱ viharati,

[page 060]

vayadhammānupassī vā cittasmiɱ viharati, samudayavayadhammānupassī vā cittasmiɱ viharati. Atthi cittan-ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu citte cittānupassī viharati.

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati: Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu: Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ kāmacchandaɱ: atthi me ajjhattaɱ kāmacchando ti pajānāti, asantaɱ vā ajjhattaɱ kāmacchandaɱ: na-tthi me ajjhattaɱ kāmacchando ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa kāmacchandassa pahānaɱ hoti tañ-ca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiɱ anuppādo hoti tañ-ca pajānāti. Santaɱ vā ajjhattaɱ byāpādaɱ: atthi me ajjhattaɱ byāpādo ti ... pajānāti. Santaɱ vā ajjhattaɱ thīnamiddhaɱ: atthi me ajjhattaɱ thīnamiddhan-ti ... pajānāti. Santaɱ vā ajjhattaɱ uddhaccakukkuccaɱ: atthi me ajjhattaɱ uddhaccakukkuccan-ti ... pajānāti. Santaɱ vā ajjhattaɱ vicikicchaɱ: atthi me ajjhattaɱ vicikicchā ti pajānāti, asantaɱ vā ajjhattaɱ vicikicchaɱ: na-tthi me ajjhattaɱ vicikicchā ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañ-ca pajānāti yathā ca uppannāya vicikicchāya pahānaɱ hoti tañ-ca pajānāti, yathā ca pahīnāya vicikicchāya āyatiɱ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati vayadhammānupassī vā dh. v., samudayavayadhammānupassī vā dh. v. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

[page 061]

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandesu: Idha bhikkhave bhikkhu: iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya s., iti vedanāya a.; iti saññā, iti saññāya s., iti saññāya a.; iti saṅkhārā. iti saṅkhārānaɱ s., iti saṅkhārānaɱ a.; iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti, iti ajjhattaɱ vā dhammesu dhammānupassī viharati ... upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcas' upādānakkhandhesu.

Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu: Idha bhikkhave bhikkhu cakkhuñ-ca pajānāti rūpe ca pajānāti, yañ-ca tadubhayaɱ paṭicca uppajjati saṅyojanaɱ tañ-ca pajānāti, yathā ca anuppannassa saṅyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaɱ hoti tañ-ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatiɱ anuppādo hoti tañ-ca pajānāti; sotañ-ca pajānāti sadde ca pajānāti — pe — ghānañ-ca pajānāti gandhe ca pajānāti -jivhañ-ca pajānāti rase ca pajānāti — kāyañ-ca pajānāti phoṭṭhabbe ca pajānāti — manañ-ca pajānāti dhamme ca pajānāti, yañ-ca tad-ubhayaɱ paṭicca uppajjati saṅyojanaɱ tañ-ca pajānāti, yathā ca anuppannassa saṅyojanassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa saṅyojanassa pahānaɱ hoti tañ-ca pajānāti, yathā ca pahīnassa saṅyojanassa āyatiɱ anuppādo hoti tañ-ca pajānāti. Iti ajjhattaɱ vā dhammesu dhammānupassī viharati ... upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu: Idha bhikkhave bhikkhu santaɱ vā ajjhattaɱ satisambojjhaṅgaɱ: atthi me ajjhattaɱ satisambojjhaṅgo ti pajānāti, asantaɱ vā ajjhattaɱ satisambojjhaṅgaɱ: na-tthi me ajjhattaɱ satisambojjhaṅgo ti pajānāti,

[page 062]

yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Santaɱ vā ajjhattaɱ dhammavicayasambojjhaṅgaɱ ... Santaɱ vā ajjhattaɱ viriyasambojjhaṅgaɱ ... Santaɱ vā ajjhattaɱ pītisambojjhaṅgaɱ ... Santaɱ vā ajjhattaɱ passaddhisambojjhaṅgaɱ ... Santaɱ vā ajjhattaɱ samādhisambojjhaṅgaɱ ... Santaɱ vā ajjhattaɱ upekhāsambojjhaṅgaɱ: atthi me ajjhattaɱ upekhāsambojjhaṅgo ti pajānāti, asantaɱ vā ajjhattaɱ upekhāsambojjhaṅgaɱ: na-tthi me ajjhattaɱ upekhāsambojjhaṅgo ti pajānāti, yathā ca anuppannassa upekhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa upekhāsambojjhaṅgassa bhāvanāpāripūrī hoti tañ-ca pajānāti. Iti ajjhattaɱ vā dhammesu dhammānupassī viharati ... upādiyati. Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Puna ca paraɱ bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu. Kathañ-ca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu: Idha bhikkhave bhikkhu: idaɱ dukkhan-ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti,ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Iti ajjhattaɱ vā dhammesu dhammānupassī viharati, bahiddhā vā dh. dh. viharati, ajjhattabahiddhā vā dh. dh. viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Atthi dhammā ti vā pan' assa sati paccupaṭṭhitā hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati na ca kiñci loke upādiyati.

Evaɱ kho bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu.

Yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya satta vassāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta vassāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cha vassāni pañca vassāni cattāri vassāni tīṇi vassāni dve vassāni ekaɱ vassaɱ

[page 063]

— tiṭṭhatu bhikkhave ekaɱ vassaɱ, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya satta māsāni, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā. Tiṭṭhantu bhikkhave satta māsāni, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya cha māsāni pañca māsāni cattāri māsāni tīṇi māsāni dve māsāni māsaɱ addhamāsaɱ — tiṭṭhatu bhikkhave addhamāso, yo hi koci bhikkhave ime cattāro satipaṭṭhāne evaɱ bhāveyya sattāhaɱ, tassa dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā.

Ekāyano ayaɱ bhikkhave maggo sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaɱ cattāro satipaṭṭhānā ti, iti yan-taɱ vuttaɱ idametaɱ paṭicca vuttan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

SATIPAṬṬHĀNASUTTAṂ DASAMAṂ.

MŪLAPARIYĀYAVAGGO PAṬHAMO.

 


 

2. Sīhanāda Vagga

XI. Cūḷa-Sīhanāda Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Idh' eva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti,

[page 064]

evam-etaɱ bhikkhave sammā sīhanādaɱ nadatha. Ṭhānaɱ kho pan' etaɱ bhikkhave vijjati yaɱ idha aññatitthiyā paribbājakā evaɱ vadeyyuɱ: Ko pan' āyasmantānaɱ assāso kiɱ balaɱ yena tumhe āyasmanto evaɱ vadetha: idh' eva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇehi aññe ti. Evaɱvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Atthi kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaɱ attani sampassamānā evaɱ vadema: idh' eva samaṇo ... samaṇehi aññe ti; katame cattāro: Atthi kho no āvuso Satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā, sahadhammikā kho pana no piyā manāpā gahaṭṭhā c' eva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaɱ attani sampassamānā evaɱ vadema: idh' eva samaṇo ... samaṇehi aññe ti. Ṭhānaɱ kho pan' etaɱ bhikkhave vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: Amhākam-pi kho āvuso atthi satthari pasādo, so amhākaɱ satthā, amhākam-pi atthi dhamme pasādo, so amhākaɱ dhammo, mayam-pi sīlesu paripūrakārino yāni amhākaɱ sīlāni, amhākam-pi sahadhammikā piyā manāpā gahaṭṭhā c' eva pabbajitā ca; idha no āvuso ko viseso ko adhippāyo kiɱ nānākaraṇaɱ yadidaɱ tumhākañ-c' eva amhākañ-cāti. Evaɱvādino bhikkhave aññatitthiyā paribbājakā evam-assu vacanīyā: Kim-pan' āvuso ekā niṭṭhā udāhu puthū niṭṭhā ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ byākareyyuɱ: Ekā h' āvuso niṭṭhā, na puthū niṭṭhā ti. Sā pan' āvuso niṭṭhā sarāgassa udāhu vītarāgassāti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ byākareyyuɱ: Vītarāgass' āvuso sā niṭṭhā, na sā niṭṭhā sarāgassāti. Sā pan' āvuso niṭṭhā sadosassa udāhu vītadosassāti. Sammā ... byākareyyuɱ: Vītadosass' āvuso sā niṭṭhā, na sā niṭṭhā sadosassāti. Sā pan' āvuso niṭṭhā samohassa udāhu vītamohassāti. Sammā ... byākāreyyuɱ: Vītamohass' āvuso sā niṭṭhā na sā niṭṭhā samohassāti. Sā pan' āvuso niṭṭhā sataṇhassa udāhu vītataṇhassāti.

[page 065]

Sammā ... byākareyyuɱ: Vītataṇhass' āvuso sā niṭṭhā, na sā niṭṭhā sataṇhassāti. Sā pan' āvuso niṭṭhā sa-upādānassa udāhu anupādānassāti. Sammā ... byākareyyuɱ: Anupādānass' āvuso sā niṭṭhā, na sā niṭṭhā sa-upādānassāti. Sā pan' āvuso niṭṭhā viddasuno udāhu aviddasuno ti. Sammā ... byākareyyuɱ: Viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno ti. Sā pan' āvuso niṭṭhā anuruddha-paṭiviruddhassa udāhu ananuruddha-appaṭiviruddhassāti. Sammā ... byākareyyuɱ: Ananuruddha-appaṭiviruddhass' āvuso sā niṭṭhā, na sā niṭṭhā anuruddha-paṭiviruddhassāti. Sā pan' āvuso niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino ti. Sammā byākaramānā bhikkhave aññatitthiyā paribbājakā evaɱ byākareyyuɱ: Nippapañcārāmass' āvuso sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino ti.

Dve 'mā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhiɱ allīnā bhavadiṭṭhiɱ upagatā bhavadiṭṭhiɱ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhiɱ allīnā vibhavadiṭṭhiɱ upagatā vibhavadiṭṭhiɱ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ dvinnaɱ diṭṭhīnaɱ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ nappajānanti, te sarāgā te sadosā te samohā te sataṇhā te sa-upādānā te aviddasuno te anuruddha-paṭiviruddhā te papañcārāmā papañcaratino, te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā ti vadāmi. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsaɱ dvinnaɱ diṭṭhīnaɱ samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ pajānanti, te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddha-appaṭiviruddhā te nippapañcārāmā nippapañcaratino, te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā ti vadāmi.

[page 066]

Cattār' imāni bhikkhave upādānāni, katamāni cattāri:

kāmupādānaɱ diṭṭhupādānaɱ sīlabbatupādānaɱ attavādupādānaɱ. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa pariññaɱ paññāpenti, na diṭṭhupādānassa pariññaɱ paññāpenti, na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taɱ kissa hetu:

imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaɱ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa pariññaɱ paññāpenti, na diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taɱ kissa hetu: imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaɱ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., na sīlabbatupādānassa p. p., na attavādupādānassa p. p. Santi bhikkhave eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa p. p., diṭṭhupādānassa p. p., sīlabbatupādānassa p. p., na attavādupādānassa p. p.; taɱ kissa hetu: imaɱ hi te bhonto samaṇabrāhmaṇā ekaɱ ṭhānaɱ yathābhūtaɱ na-ppajānanti, tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā te na sammā sabbupādānapariññaɱ paññāpenti: kāmupādānassa p. p. diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., na attavādupādānassa pariññaɱ paññāpenti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so na sammaggato akkhāyati, yo dhamme pasādo so na sammaggato akkhāyati yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati; taɱ kissa hetu: evaɱ h' etaɱ bhikkhave hoti yathā taɱ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaɱvattanike asammāsambuddhappavedite.

[page 067]

Tathāgato ca kho bhikkhave arahaɱ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaɱ paññāpeti: kāmupādānassa pariññaɱ paññāpeti, diṭṭhupādānassa p. p., sīlabbatupādānassa p.p., attavādupādānassa pariññaɱ paññāpeti. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo so sammaggato akkhāyati. yo dhamme pasādo so sammaggato akkhāyati, yā sīlesu paripūrakāritā sā sammaggatā akkhāyati, yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati; taɱ kissa hetu:

evaɱ h' etaɱ bhikkhave hoti yathā taɱ svākkhāte dhammavinaye suppavedite niyyānike upasamasaɱvattanike sammāsambuddhappavedite.

Ime ca bhikkhave cattāro upādānā kiɱnidānā kiɱsamudayā kiɱjātikā kiɱpabhavā: ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaɱ bhikkhave kiɱnidānā k. k. kiɱpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā. Vedanā cāyaɱ bhikkhave kiɱnidānā k. k. kiɱpabhavā: vedanā phassanidānā ph. ph.

phassapabhavā. Phasso cāyaɱ bhikkhave kiɱnidāno k. k.

kiɱpabhavo:: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo.

Saḷāyatanañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k. kiɱpabhavaɱ: saḷāyatanaɱ nāmarūpanidānaɱ n. n. nāmarūpapabhavaɱ. Nāmarūpañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k.

kiɱpabhavaɱ: nāmarūpaɱ viññāṇanidānaɱ v. v. viññāṇapabhavaɱ. Viññāṇañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k.

kiɱpabhavaɱ: viññāṇaɱ saṅkhāranidānaɱ s. s. saṅkhārapabhavaɱ. Saṅkhārā c' ime bhikkhave kiɱnidānā kiɱsamudayā kiɱjātikā kiɱpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Yato ca kho bhikkhave bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā n' eva kāmupādānaɱ upādiyati, na diṭṭhupādānaɱ upādiyati, na sīlabbatupādānaɱ upādiyati, na attavādupādānaɱ upādiyati; anupādiyaɱ na paritassati, aparitassaɱ paccattaɱ yeva parinibbāyati; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānātīti.

[page 068]

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

CŪḶAS§HANĀDASUTTAṂ PAṬHAMAṂ.

 


 

XII. Mahā Sīhanāda Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati bahinagare avarapure vanasaṇḍe. Tena kho pana samayena Sunakkhatto Licchavi-putto acirapakkanto hoti imasmā dhammavinayā; so Vesāliyaɱ parisatiɱ etaɱ vācaɱ bhāsati: Na-tthi samaṇassa Gotamassa uttariɱ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo Gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayaɱpaṭibhānaɱ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti. Atha kho āyasmā Sāriputto pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Vesāliɱ piṇḍāya pāvisi. Assosi kho āyasmā Sāriputto Sunakkhattassa Licchavi-puttassa Vesāliyaɱ parisatiɱ etaɱ vācaɱ bhāsamānassa: Na-tthi samaṇassa Gotamassa uttariɱ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo Gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayaɱpaṭibhānaɱ, yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.

Atha kho āyasmā Sāriputto Vesāliyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad-avoca: Sunakkhatto bhante Licchavi-putto acirapakkanto imasmā dhammavinayā, so Vesāliyaɱ parisatiɱ etaɱ vācaɱ bhāsati: Na-tthi samaṇassa Gotamassa ... so niyyāti takkarassa sammā dukkhakkhayāyāti.

Kodhano Sāriputta Sunakkhatto moghapuriso, kodhā ca pan' assa esā vācā bhāsitā. Avaṇṇaɱ bhāsissāmīti so Sāriputta Sunakkhatto moghapuriso vaṇṇaɱ yeva Tathāgatassa bhāsati.

[page 069]

Vaṇṇo h' eso Sāriputta Tathāgatassa yo evaɱ vadeyya: yassa ca khvāssa atthāya dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti.

Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā anekavihitaɱ iddhividhaɱ paccanubhoti: eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaɱ karoti seyyathā pi udake, udake pi abhijjamāne gacchati seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaɱ vattetīti. Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cāti.

Ayam-pi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: Iti pi so Bhagavā parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajānāti: sarāgaɱ vā cittaɱ sarāgaɱ cittan-ti pajānāti, vītarāgaɱ vā cittaɱ vītarāgaɱ cittan-ti pajānāti — pe — saṅkhittaɱ ... ., vikkhittaɱ ... ., mahaggataɱ ... ., amahaggataɱ ... sa-uttaraɱ ... ., anuttaraɱ ... ., samāhitaɱ ... ., asamāhitaɱ ... vimuttaɱ ... ., avimuttaɱ vā cittaɱ avimuttaɱ cittan-ti pajānātīti.

Dasa kho pan' imāni Sāriputta Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti, katamāni dasa: Idha Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaɱ pajānāti. Yampi Sāriputta Tathāgato ṭhānañ-ca ṭhānato aṭṭhānañ-ca aṭṭhānato yathābhūtaɱ pajānāti, idam-pi Sāriputta Tathāgatassa Tathāgatabalaɱ hoti yaɱ balaɱ āgamma Tathāgato āsabhaṇ-ṭhānaɱ paṭijānāti,

[page 070]

parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti. Puna ca paraɱ Sāriputta Tathāgato atītānāgatapaccuppannānaɱ kammasamādānānaɱ ṭhānaso hetuso vipākaɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta Tathāgato atītānāgatapaccuppannānaɱ ... pavatteti.

Puna ca paraɱ Sāriputta Tathāgato sabbatthagāminiɱ paṭipadaɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato anekadhātunānādhātu-lokaɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato sattānaɱ nānādhimuttikataɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato parasattānaɱ parapuggalānaɱ indriyaparopariyattaɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato jhāna-vimokha-samādhi-samāpattīnaɱ saṅkilesaɱ vodānaɱ vuṭṭhānaɱ yathābhūtaɱ pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe, amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ, tatrāp' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti:

ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena s. manoduccaritena s. ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā,

[page 071]

ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena s. manosucaritena s. ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Yam-pi Sāriputta ... pavatteti. Puna ca paraɱ Sāriputta Tathāgato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati. Yam-pi Sāriputta Tathāgato āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe vā dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, idam-pi Sāriputta Tathāgatassa Tathāgatabalaɱ hoti yaɱ balaɱ āgamma Tathāgato āsabhaṇ-ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti.

Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni yehi balehi samannāgato Tathāgato āsabhaṇ-ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti. Yo kho maɱ Sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya: Na-tthi samaṇassa Gotamassa uttariɱ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo Gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayaɱpaṭibhānan-ti, taɱ Sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaɱ ārādheyya, evaɱsampadam-idaɱ Sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajitvā yathābhataɱ nikkhitto evaɱ niraye.

Cattār' imāni Sāriputta Tathāgatassa vesārajjāni yehi vesārajjehi samannāgato Tathāgato āsabhaṇ-ṭhānaɱ paṭijānāti, parisāsu sīhanādaɱ nadati, brahmacakkaɱ pavatteti, katamāni cattāri: Sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā ti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ saha dhammena paṭicodessatīti nimittam etaɱ Sāriputta na samanupassāmi.

[page 072]

Etaɱ p' ahaɱ Sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇā ti, tatra vata maɱ ... na samanupassāmi. Etaɱ p' ahaɱ ... viharāmi. Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaɱ antarāyāyāti, tatra vata maɱ ... na samanupassāmi. Etaɱ p' ahaɱ ... viharāmi. Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra vata maɱ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiɱ saha dhammena paṭicodessatīti nimittam-etaɱ na samanupassāmi. Etaɱ p' ahaɱ Sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni yehi ... pavatteti. Yo kho maɱ Sāriputta evaɱ jānantaɱ ... evaɱ niraye.

Aṭṭha kho imā Sāriputta parisā, katamā aṭṭha: khattiyaparisā brāhmaṇaparisā gahapatiparisā samaṇaparisā Cātummahārājikaparisā Tāvatiɱsaparisā Māraparisā Brahmaparisā.

Imā kho Sāriputta aṭṭha parisā. Imehi kho Sāriputta catuhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaɱ Sāriputta anekasataɱ khattiyaparisaɱ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittam-etaɱ Sāriputta na samanupassāmi.

Etaɱ p' ahaɱ Sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Abhijānāmi kho panāhaɱ Sāriputta anekasataɱ brāhmaṇaparisaɱ — pe — gahapatiparisaɱ — samaṇaparisaɱ — Cātummahārājikaparisaɱ — Tāvatiɱsaparisaɱ — Māraparisaɱ — Brahmaparisaɱ upasaṅkamitā, tatra pi mayā sannisinnapubbañ-c' eva sallapitapubbañ-ca sākacchā ca samāpajjitapubbā. Tatra vata maɱ bhayaɱ vā sārajjaɱ vā okkamissatīti nimittam-etaɱ Sāriputta na samanupassāmi. Etaɱ p' ahaɱ Sāriputta nimittaɱ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

[page 073]

Yo kho maɱ Sāriputta evaɱ jānantaɱ ... evam niraye.

Catasso kho imā Sāriputta yoniyo, katamā catasso: aṇḍajā yoni, jalābujā yoni, saɱsedajā yoni, opapātikā yoni.

Katamā ca Sāriputta aṇḍajā yoni: Ye kho te Sāriputta sattā aṇḍakosaɱ abhinibbhijja jāyanti, ayaɱ vuccati Sāriputta aṇḍajā yoni. Katamā ca Sāriputta jalābujā yoni: Ye kho te Sāriputta sattā vatthikosaɱ abhinibbhijja jāyanti, ayaɱ vuccati Sāriputta jalābujā yoni. Katamā ca Sāriputta saɱsedajā yoni: Ye kho te Sāriputta sattā pūtimacche vā jāyanti pūtikuṇape vā pūtikummāse vā candanikāya vā oḷigalle vā jāyanti, ayaɱ vuccati Sāriputta saɱsedajā yoni.

Katamā ca Sāriputta opapātikā yoni: Devā nerayikā ekacce ca manussā ekacce ca vinipātikā, ayaɱ vuccati Sāriputta opapātikā yoni.

Imā kho Sāriputta catasso yoniyo. Yo kho maɱ Sāriputta evaɱ jānantaɱ ... evaɱ niraye.

Pañca kho imā Sāriputta gatiyo, katamā pañca: nirayo tiracchānayoni pittivisayo manussā devā. Nirayañ-cāhaɱ Sāriputta pajānāmi nirayagāmiñ-ca maggaɱ nirayagāminiñca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati tañ-ca pajānāmi. Tiracchānayoniñ-cāhaɱ Sāriputta pajānāmi tiracchānayonigāmiñ-ca maggaɱ tiracchānayonigāminiñ-ca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā tiracchānayoniɱ upapajjati tañ-ca pajānāmi. Pittivisayañcāhaɱ Sāriputta pajānāmi pittivisayagāmiñ-ca maggaɱ pittivisayagāminiñ-ca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā pittivisayaɱ upapajjati tañ-ca pajānāmi. Manusse cāhaɱ Sāriputta pajānāmi manussalokagāmiñ-ca maggaɱ manussalokagāminiñ-ca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā manussesu upapajjati tañ-ca pajānāmi. Deve cāhaɱ Sāriputta pajānāmi devalokagāmiñ-ca maggaɱ devalokagāminiñ-ca paṭipadaɱ, yathāpaṭipanno ca kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjati tañ-ca pajānāmi. Nibbānañ-cāhaɱ Sāriputta pajānāmi nibbānagāmiñ-ca maggaɱ nibbānagāminiñ-ca paṭipadaɱ,

[page 074]

yathāpaṭipanno ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati tañ-ca pajānāmi.

Idhāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissatīti; tam-enaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ. Seyyathā pi Sāriputta aṅgārakāsu sādhikaporisā pūr' aṅgārānaɱ vītaccikānaɱ vītadhūmānaɱ, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva aṅgārakāsuɱ paṇidhāya, tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā imaɱ yeva aṅgārakāsuɱ āgamissatīti; tam-enaɱ passeyya aparena samayena tassā aṅgārakāsuyā patitaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ; evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissatīti; tam-enaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannaɱ ekantadukkhā tippā kaṭukā vedanā vediyamānaɱ.

Idha panāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā kāyassa bhedā param-maraṇā tiracchānayoniɱ upapajjissatīti; tam-enaɱ passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā param-maraṇā tiracchānayoniɱ upapannaɱ dukkhā tippā kaṭukā vedanā vediyamānaɱ. Seyyathā pi Sāriputta gūthakūpo sādhikaporiso pūro gūthassa, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva gūthakūpaɱ paṇidhāya,

[page 075]

tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā imaɱ yeva gūthakūpaɱ āgamissatīti; tam-enaɱ passeyya aparena samayena tasmiɱ gūthakūpe patitaɱ dukkhā tippā kaṭukā vedanā vediyamānaɱ; evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ ... vediyamānaɱ.

Idhāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo ... param-maraṇā pittivisayaɱ upapajjissatīti; tam-enaɱ passāmi ... pittivisayaɱ upapannaɱ dukkhabahulā vedanā vediyamānaɱ. Seyyathā pi Sāriputta rukkho visame bhūmibhāge jāto tanupattapalāso kabaracchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaɱ paṇidhāya, tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ paṭipanno yathā imaɱ yeva rukkhaɱ āgamissatīti; tam-enaɱ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaɱ vā nipannaɱ vā dukkhabahulā vedanā vediyamānaɱ; evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ ... vediyamānaɱ.

Idha panāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo ... param-maraṇā manussesu upapajjissatīti; tam-enaɱ passāmi ... manussesu upapannaɱ sukhabahulā vedanā vediyamānaɱ. Seyyathā pi Sāriputta rukkho same bhūmibhāge jāto bahalapattapalāso sandacchāyo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva rukkhaɱ paṇidhāya, tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā imaɱ yeva rukkhaɱ āgamissatīti; tam-enaɱ passeyya aparena samayena tassa rukkhassa chāyāya nisinnaɱ vā nipannaɱ vā sukhabahulā vedanā vediyamānaɱ; evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ ... vediyamānaɱ.

[page 076]

Idhāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo ... param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissatīti; tam-enaɱ passāmi ... sugatiɱ saggaɱ lokaɱ upapannaɱ ekantasukhā vedanā vediyamānaɱ. Seyyathā pi Sāriputta pāsādo, tatr' assa kūṭāgāraɱ ullittāvalittaɱ nivātaɱ phassitaggaḷaɱ pihitavātapānaɱ, tatr' assa pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sa-uttaracchado ubhatolohitakūpadhāno, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pāsādaɱ paṇidhāya, tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā imaɱ yeva pāsādaɱ āgamissatīti; tam-enaɱ passeyya aparena samayena tasmiɱ pāsāde tasmiɱ kūṭāgāre tasmiɱ pallaṅke nisinnaɱ vā nipannaɱ vā ekantasukhā vedanā vediyamānaɱ; evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ ... vediyamānaɱ.

Idha panāhaɱ Sāriputta ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti; tam-enaɱ passāmi aparena samayena āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantaɱ ekantasukhā vedanā vediyamānaɱ. Seyyathā pi Sāriputta pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā, avidūre c' assā tibbo vanasaṇḍo, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tam-eva pokkharaṇiɱ paṇidhāya, tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Tathā 'yaɱ bhavaɱ puriso paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā imaɱ yeva pokkharaṇiɱ āgamissatīti; tam-enaɱ passeyya aparena samayena taɱ pokkharaṇiɱ ogāhitvā nahātvā ca pivitvā ca sabbadarathakilamathapariḷāhaɱ paṭippassambhetvā paccuttaritvā tasmiɱ vanasaṇḍe nisinnaɱ vā nipannaɱ vā ekantasukhā vedanā vediyamānaɱ;

[page 077]

evam-eva kho ahaɱ Sāriputta idh' ekaccaɱ puggalaɱ evaɱ cetasā ceto paricca pajānāmi: Tathā 'yaɱ puggalo paṭipanno tathā ca iriyati tañ-ca maggaɱ samārūḷho yathā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissatīti; tamenaɱ passāmi aparena samayena āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantaɱ ekantasukhā vedanā vediyamānaɱ.

Imā kho Sāriputta pañca gatiyo. Yo kho maɱ Sāriputta evaɱ jānantaɱ evaɱ passantaɱ evaɱ vadeyya: Na-tthi samaṇassa Gotamassa uttariɱ manussadhammā alamariyañāṇadassanaviseso, takkapariyāhataɱ samaṇo Gotamo dhammaɱ deseti vīmaɱsānucaritaɱ sayaɱpaṭibhānan-ti, taɱ Sāriputta vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajitvā yathābhataɱ nikkhitto evaɱ niraye. Seyyathā pi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭhe va dhamme aññaɱ ārādheyya, evaɱsampadam-idaɱ Sāriputta vadāmi: taɱ vācaɱ appahāya taɱ cittaɱ appahāya taɱ diṭṭhiɱ appaṭinissajitvā yathābhataɱ nikkhitto evaɱ niraye.

Abhijānāmi kho panāhaɱ Sāriputta caturaṅgasamannāgataɱ brahmacariyaɱ caritā: tapassī sudaɱ homi paramatapassī, lūkhas-sudaɱ homi paramalūkho, jegucchī sudaɱ homi paramajegucchī, pavivittas-sudaɱ homi paramapavivitto.

Tatra-ssu me idaɱ Sāriputta tapassitāya hoti: acelako homi muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaɱ na uddissakaṭaɱ na nimantaṇaɱ sādiyāmi; so na kumbhīmukhā patigaṇhāmi, na kaḷopimukhā patigaṇhāmi, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pivāmi. So ekāgāriko vā homi ekālopiko, dvāgāriko vā homi dvālopiko

[page 078]

— sattāgāriko vā homi sattālopiko.

Ekissā pi dattiyā yāpemi, dvīhi pi dattīhi yāpemi — sattahi pi dattīhi yāpemi. Ehāhikam-pi āhāraɱ āhāremi, dvīhikam-pi āhāraɱ āhāremi — sattāhikam-pi āhāraɱ āhāremi.

Iti evarūpaɱ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharāmi. So sākabhakkho vā homi, sāmākabhakkho vā homi, nīvārabhakkho ... ., daddulabhakkho ... ., haṭabhakkho ... ., kaṇabhakkho ... ., ācāmabhakkho ... ., piññākabhakkho ... ., tiṇabhakkho ... ., gomayabhakko vā homi; vanamūlaphalāhāro yāpemi pavattaphalabhojī. So sāṇāni pi dhāremi, masāṇāni pi dhāremi, chavadussāni pi dh., paɱsukūlāni pi dh., tirīṭāni pi dh., ajinam-pi dh., ajinakkhipam-pi dh., kusacīram-pi dh., vākacīram-pi dh., phalakacīram-pi dh., kesakambalam-pi dh., vālakambalam-pi dh., ulūkapakkham-pi dhāremi. Kesamassulocako pi homi kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi homi āsanapaṭikkhitto, ukkuṭiko pi homi ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi homi kaṇṭakāpassaye seyyaɱ kappemi, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharāmi.

Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharāmi. Idaɱ su me Sāriputta tapassitāya hoti.

Tatra-ssu me idaɱ Sāriputta lūkhasmiɱ hoti: nekavassagaṇikaɱ rajojallaɱ kāye sannicitaɱ hoti papaṭikajātaɱ.

Seyyathā pi Sāriputta tindukākhāṇu nekavassagaṇiko sannicito hoti papaṭikajāto, evam-eva-ssu me Sāriputta nekavassagaṇikaɱ rajojallaɱ kāye sannicitaɱ hoti papaṭikajātaɱ.

Tassa mayhaɱ Sāriputta na evaɱ hoti: Aho vatāhaɱ imaɱ rajojallaɱ pāṇinā parimajjeyyaɱ, aññe vā pana me imaɱ rajojallaɱ pāṇinā parimajjeyyun-ti. Evam-pi me Sāriputta na hoti. Idaɱ su me Sāriputta lūkhasmiɱ hoti.

Tatra-ssu me idaɱ Sāriputta jegucchismiɱ hoti: so kho ahaɱ Sāriputta sato va abhikkamāmi sato paṭikkamāmi, yāva udabindumhi pi me dayā paccupaṭṭhitā hoti: mā 'haɱ khuddake pāṇe visamagate saṅghātaɱ āpādessan-ti.

Idaɱ su me Sāriputta jegucchismiɱ hoti.

Tatra-ssu me idaɱ Sāriputta pavivittasmiɱ hoti: so kho ahaɱ Sāriputta aññataraɱ araññāyatanaɱ ajjhogāhitvā viharāmi,

[page 079]

yadā passāmi gopālakaɱ vā pasupālakaɱ vā tiṇahārakaɱ vā kaṭṭhahārakaɱ vā vanakammikaɱ vā, vanena vanaɱ gahanena gahanaɱ ninnena ninnaɱ thalena thalaɱ papatāmi, taɱ kissa hetu: mā maɱ te addasaɱsu ahañ-ca mā te addasan-ti. Seyyathā pi Sāriputta araññako migo manusse disvā vanena vanaɱ gahanena gahanaɱ ninnena ninnaɱ thalena thalaɱ papatati, evam-eva kho ahaɱ Sāriputta yadā passāmi gopālakaɱ vā pasupālakaɱ vā tiṇahārakaɱ vā kaṭṭhahārakaɱ vā vanakammikaɱ vā, vanena vanaɱ gahanena gahanaɱ ninnena ninnaɱ thalena thalaɱ papatāmi, taɱ kissa hetu: mā maɱ te addasaɱsu ahañ-ca mā te addasan-ti. Idaɱ su me Sāriputta pavivittasmiɱ hoti.

So kho ahaɱ Sāriputta ye te goṭṭhā paṭṭhitagāvo apagatagopālakā tattha catukuṇḍiko upasaṅkamitvā yāni tāni vacchakānaɱ taruṇakānaɱ dhenupakānaɱ gomayāni tāni sudaɱ āhāremi. Yāva kīvañ-ca me Sāriputta sakaɱ muttakarīsaɱ apariyādiṇṇaɱ hoti, sakaɱ yeva sudaɱ muttakarīsaɱ āhāremi. Idaɱ su me Sāriputta mahāvikaṭabhojanasmiɱ hoti.

So kho ahaɱ Sāriputta aññataraɱ bhiɱsanakaɱ vanasaṇḍaɱ ajjhogāhitvā viharāmi. Tatra sudaɱ Sāriputta bhiɱsanakassa vanasaṇḍassa bhiɱsanakatasmiɱ hoti: yo koci avītarāgo taɱ vanasaṇḍaɱ pavisati yebhuyyena lomāni haɱsanti.

So kho ahaɱ Sāriputta yā tā rattiyo sītā hemantikā antaraṭṭhake himapātasamaye tathārūpāsu rattisu rattiɱ abbhokāse viharāmi divā vanasaṇḍe, gimhānaɱ pacchime māse divā abbhokāse viharāmi rattiɱ vanasaṇḍe. Api-ssu maɱ Sāriputta ayaɱ anacchariyā gāthā paṭibhāsi pubbe assutapubbā:

So tatto so sīno, eko bhiɱsanake vane,
naggo na c' aggim-āsīno, esanāpasuto munīti.

So kho ahaɱ Sāriputta susāne seyyaɱ kappemi chavaṭṭhikāni upadhāya. Api-ssu maɱ Sāriputta gomaṇḍalā upasaṅkamitvā oṭṭhubhanti pi omuttenti pi, paɱsukena okiranti pi, kaṇṇasotesu pi salākaɱ pavesenti. Na kho panāhaɱ Sāriputta abhijānāmi tesu pāpakaɱ cittaɱ uppādetā.

Idaɱ su me Sāriputta upekhāvihārasmiɱ hoti.

[page 080]

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: āhārena suddhīti; te evaɱ āhaɱsu:

kolehi yāpemāti. te kolam-pi khādanti, kolacuṇṇam-pi khādanti, kolodakam-pi pivanti, anekavihitam-pi kolavikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ Sāriputta ekaɱ yeva kolaɱ āhāraɱ āharitā. Siyā kho pana te Sāriputta evam-assa: mahā nūna tena samayena kolo ahosīti. Na kho pan' etaɱ Sāriputta evaɱ daṭṭhabbaɱ, tadā pi etaparamo yeva kolo ahosi seyyathā pi etarahi. Tassa mayhaɱ Sāriputta ekaɱ yeva kolaɱ āhāraɱ āhārayato adhimattakasimānaɱ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaɱ evameva-ssu me ānisadaɱ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta:

udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi, piṭṭhikaṇṭakaɱ parimasissāmīti udaracchaviɱ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta:

vaccaɱ vā muttaɱ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta tam-eva kāyaɱ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaɱ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya.

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: āhārena suddhīti; te evam-āhaɱsu:

muggehi yāpema — pe — tilehi yāpema — taṇḍulehi yāpemāti, te taṇḍulam-pi khādanti, taṇḍulacuṇṇam-pi khādanti, taṇḍulodakam-pi pivanti,

[page 081]

anekavihitam-pi taṇḍulavikatiɱ paribhuñjanti. Abhijānāmi kho panāhaɱ Sāriputta ekaɱ yeva taṇḍulaɱ āhāraɱ āharitā. Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho pan' etaɱ Sāriputta evaɱ daṭṭhabbaɱ, tadā pi etaparamo yeva taṇḍulo ahosi seyyathā pi etarahi. Tassa mayhaɱ Sāriputta ekaɱ yeva taṇḍulaɱ āhāraɱ āhārayato adhimattakasimānaɱ patto kāyo hoti: seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-eva-ssu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaɱ evam-eva-ssu me ānisadaɱ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam-eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva-ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evam-eva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta: udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi, piṭṭhikaṇṭakaɱ parimasissāmīti udaracchaviɱ yeva parigaṇhāmi, yāva-ssu me Sāriputta udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta:

vaccaɱ vā muttaɱ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaɱ Sāriputta tameva kāyaɱ assāsento pāṇinā gattāni anomajjāmi, tassa mayhaɱ Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhāratāya. Tāya pi kho ahaɱ Sāriputta iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamaɱ uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ, taɱ kissa hetu: imissā yeva ariyāya paññāya anadhigamā yā 'yaɱ ariyā paññā adhigatā ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

Santi kho pana Sāriputta eke s. e. e.: saɱsārena suddhīti. Na kho pana so Sāriputta saɱsāro sulabharūpo yo mayā asaɱsaritapubbo iminā dīghena addhunā,

[page 082]

aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaɱ Sāriputta deve saɱsareyyaɱ, na-y-imaɱ lokaɱ punar-āgaccheyyaɱ. Santi kho pana Sāriputta eke s. e. e.: upapattiyā suddhīti. Na kho pana sā Sāriputta upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaɱ Sāriputta deve upapajjeyyaɱ, na-y-imaɱ lokaɱ punar-āgaccheyyaɱ. Santi kho pana Sāriputta eke s. e. e.: āvāsena suddhīti. Na kho pana so Sāriputta āvāso sulabharūpo yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra Suddhāvāsehi devehi; Suddhāvāse cāhaɱ Sāriputta deve vaseyyaɱ, na-y-imaɱ lokaɱ punar-āgaccheyyaɱ. Santi kho pana Sāriputta eke s. e. e.:

Yaññena suddhīti. Na kho pana so Sāriputta yañño sulabharūpo yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena. Santi kho pana Sāriputta eke s. e. e.:

aggiparicariyāya suddhīti. Na kho pana so Sāriputto aggi sulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā.

tañ-ca kho raññā vā satā khattiyena muddhāvasittena brāhmaṇena vā mahāsālena.

Santi kho pana Sāriputta eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: yāvad-evāyaɱ bhavaɱ puriso daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, tāvad-eva paramena paññāveyyattiyena samannāgato hoti; yato ca kho ayaɱ bhavaɱ puriso jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. asītiko vā navutiko vā vassasatiko vā jātiyā, atha tamhā paññāveyyattiyā parihāyatīti. Na kho pan, etaɱ Sāriputta evaɱ daṭṭhabaɱ. Ahaɱ kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, asītiko me vayo vattati. Idha me assu Sāriputta cattāro sāvakā vassasatāyukāvassasatajīvino paramāya satiyā ca gatiyā ca dhitiyā ca samannāgatā paramena ca paññāveyyattiyena; seyyathā pi Sāriputta daḷhadhammo dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasiren' eva tiriyaɱ tālacchāyaɱ; atipāteyya, evaɱ adhimattasatimanto evaɱ adhimattagatimanto evaɱ adhimattadhitimanto evaɱ paramena paññāveyyattiyena samannāgatā.

[page 083]

Te maɱ catunnaɱ satipaṭṭhānānaɱ upādāy' upādāya pañhaɱ puccheyyuɱ. puṭṭho puṭṭho cāhaɱ tesaɱ byākareyyaɱ, byākatañ-ca me byākatato dhāreyyuɱ, na ca maɱ dutiyakaɱ uttariɱ paripuccheyyuɱ, aññatra asita-pītakhāyita-sāyitā, aññatra uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā. Apariyādiṇṇā yev' assa Sāriputta Tathāgatassa dhammadesanā, apariyādiṇṇaɱ yev' assa Tathāgatassa dhammapadabyañjanaɱ, apariyādiṇṇaɱ yev' assa Tathāgatassa pañhapaṭibhānaɱ, atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaɱ kareyyuɱ. Mañcakena ce pi maɱ Sāriputta pariharissatha n' ev' atthi Tathāgatassa paññāveyyattiyassa aññathattaɱ.

Yaɱ kho taɱ Sāriputta sammā vadamāno vadeyya: asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan-ti, mam-eva taɱ sammā vadamāno vadeyya: asammohadhammo ... devamanussānan-ti.

Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito ṭhito hoti Bhagavantaɱ vījayamāno. Atha kho āyasmā Nāgasamālo Bhagavantaɱ etad-avoca: Acchariyaɱ bhante, abbhutaɱ bhante, api ca me bhante imaɱ dhammapariyāyaɱ sutvā lomāni haṭṭhāni. Konāmo ayaɱ bhante dhammapariyāyo ti. — Tasmātiha tvaɱ Nāgasamāla imaɱ dhammapariyāyaɱ Lomahaɱsanapariyāyo t' eva naɱ dhārehīti.

Idam-avoca Bhagavā. Attamano āyasmā Nāgasamālo Bhagavato bhāsitaɱ abhinandīti.

MAHĀS§HANĀDASUTTAṂ DUTIYAṂ.

 


 

XIII. Mahā Dukkhakkhandha Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisiɱsu.

[page 084]

Atha kho tesaɱ bhikkhūnaɱ etad-ahosi: Atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ, yan-nūna mayaɱ yen' aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyāmāti. Atha kho te bhikkhū yen' aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkamiɱsu, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etad-avocuɱ: Samaṇo āvuso Gotamo kāmānaɱ pariññaɱ paññāpeti, mayam-pi kāmānaɱ pariññaɱ paññāpema; samaṇo āvuso Gotamo rūpānaɱ pariññaɱ paññāpeti, mayam-pi rūpānaɱ pariññaɱ paññāpema; samaṇo āvuso Gotamo vedanānaɱ pariññaɱ paññāpeti, mayam-pi vedanānaɱ pariññaɱ paññāpema; idha no āvuso ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā Gotamassa amhākaɱ vā, yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anusāsanin-ti.

Atha kho te bhikkhū tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ n' eva abhinandiɱsu na paṭikkosiɱsu, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamiɱsu: Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmāti.

Atha kho te bhikkhū Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkantā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Idha mayaɱ bhante pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisimha, tesaɱ no bhante amhākaɱ etad-ahosi: Atippago kho tāva Sāvatthiyaɱ piṇḍāya carituɱ, yan-nūna mayaɱ yen' aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkameyyāmāti. Atha kho mayaɱ bhante yen' aññatitthiyānaɱ paribbājakānaɱ ārāmo ten' upasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiɱ sammodimha, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdimha. Ekamantaɱ nisinne kho bhante te aññatitthiyā paribbājakā amhe etad-avocuɱ: Samaṇo āvuso Gotamo kāmānaɱ pariññaɱ paññāpeti, mayam-pi kāmānaɱ pariññaɱ paññāpema;

[page 085]

samaṇo āvuso Gotamo rūpānaɱ p. p., mayampi rūpānaɱ p. p., samaṇo āvuso Gotamo vedanānaɱ p. p., mayam-pi vedanānaɱ p. p.; idha no āvuso ko viseso ko adhippāyo kiɱ nānākaraṇaɱ samaṇassa vā Gotamassa amhākaɱ vā, yadidaɱ dhammadesanāya vā dhammadesanaɱ anusāsaniyā vā anasāsanin-ti. Atha kho mayaɱ bhante tesaɱ aññatitthiyānaɱ paribbājakānaɱ bhāsitaɱ n' eva abhinandimha na paṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkamimha: Bhagavato santike etassa bhāsitassa atthaɱ ājānissāmāti.

Evaɱvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: Ko pan' āvuso kāmānaɱ assādo ko ādinavo kiɱ nissaraṇaɱ, ko rūpānaɱ assādo ko adīnavo kiɱ nissaraṇaɱ, ko vedanānaɱ assādo ko ādīnavo kiɱ nissaraṇan-ti.

Evaɱ puṭṭhā bhikkhave aññatitthiyā paribbājakā na c' eva sampāyissanti uttariñ-ca vighātaɱ āpajjissanti, taɱ kissa hetu: yathā taɱ bhikkhave avisayasmiɱ. Nāhan-taɱ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā.

Ko ca bhikkhave kāmānaɱ assādo: Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Yaɱ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ kāmānaɱ assādo.

Ko ca bhikkhave kāmānaɱ ādīnavo: Idha bhikkhave kulaputto yena sippaṭṭhānena jīvikaɱ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato, ḍaɱsamakasa-vātātapa-siriɱsapasamphassehi rissamāno, khuppipāsāya mīyamāno, ayam-pi bhikkhave kāmānaɱ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānam-eva hetu.

[page 086]

Tassa ce bhikkhave kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati: moghaɱ vata me uṭṭhānaɱ, aphalo vata me vāyāmo ti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Tassa ce bhikkhave kulaputtassa evaɱ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaɱ bhogānaɱ ārakkhādhikaraṇaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti: kinti me bhoge n' eva rājāno hareyyuɱ na corā hareyyuɱ na aggi ḍaheyya na udakaɱ vaheyya na appiyā dāyādā hareyyun-ti. Tassa evaɱ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaɱ vā vahati appiyā vā dāyādā haranti. So socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati:

yam-pi me ahosi tam-pi no na-tthīti. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānam-eva hetu rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi v., brāhmaṇā pi brāhmaṇehi v., gahapatī pi gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā v., pitā pi puttena v., putto pi pitarā v., bhātā pi bhātarā v., bhātā pi bhaginiyā v., bhaginī pi bhātarā v., sahāyo pi sahāyena vivadati. Te tattha kalaha-viggaha-vivādam-āpannā aññamaññaɱ pāṇīhi pi upakkamanti, leḍḍūhi pi u., daṇḍehi pi u., satthehi pi upakkamanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaɱ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraɱ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā ubhatoviyūḷhaɱ saṅgāmaɱ pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu; te tattha usūhi pi vijjhanti, sattiyā pi vijjhanti, asinā pi sīsaɱ chindanti, te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaɱ. Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraɱ bhikkhave kāmahetu k. k. kāmānam-eva hetu asicammaɱ gahetvā dhanukalāpaɱ sannayhitvā addāvalepanā upakāriyo pakkhandanti ususu pi khippamānesu sattisu pi khippamānāsu asisu pi vijjotalantesu;

[page 087]

te tattha usūhi pi vijjhanti sattiyā pi vijjhanti pakkaṭṭhiyā pi osiñcanti abhivaggena pi omaddanti asinā pi sīsaɱ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaɱ. Ayampi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraɱ bhikkhave kāmahetu k. k. kāmānam-eva hetu sandhim-pi chindanti, nillopam-pi haranti, ekāgārikam-pi karonti, paripanthe pi tiṭṭhanti, paradāram-pi gacchanti; tamenaɱ rājāno gahetvā vividhā kammakaraṇā karonti: kasāhi pi tāḷenti, vettehi pi tāḷenti, addhadaṇḍakehi pi tāḷenti.

hattham-pi chindanti, pādam-pi ch., hatthapādam-pi ch., kaṇṇaɱ-pi ch., nāsam-pi ch., kaṇṇanāsam-pi chindanti.

bilaṅgathālikam-pi karonti, saṅkhamuṇḍikam-pi k., Rāhumukham-pi k., jotimālikam-pi k., hatthapajjotikam-pi k., erakavattikam-pi k., cīrakavāsikam-pi k., eṇeyyakam-pi k., baḷisamaɱsikam-pi k., kahāpaṇakam-pi k., khārāpatacchikam-pi k., palighaparivattikam-pi k., palālapīṭhakam-pi karonti, tattena pi telena osiñcanti, sunakhehi pi khādāpenti.

jīvantam-pi sūle uttāsenti, asinā pi sīsaɱ chindanti; te tattha maraṇam-pi nigacchanti maraṇamattam-pi dukkhaɱ.

Ayam-pi bhikkhave k. ā. sandiṭṭhiko ... kāmānam-eva hetu. Puna ca paraɱ bhikkhave kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānam-eva hetu kāyena duccaritaɱ caranti, vācāya, d. c., manasā d. c.; te kāyena duccaritaɱ caritvā vācāya d. c. manasā d. c. kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti. Ayaɱ bhikkhave kāmānaɱ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānam-eva hetu.

Kiñ-ca bhikkhave kāmānaɱ nissaraṇaɱ: Yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaɱ. idaɱ kāmānaɱ nissaraṇaɱ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ kāmānaɱ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaɱ na-ppajānanti, te vata sāmaɱ vā kāme parijānissanti paraɱ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti n' etaɱ ṭhānaɱ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ kāmānaɱ assādaɱ assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaɱ pajānanti,

[page 088]

te vata sāmaɱ vā kāme parijānissanti paraɱ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaɱ vijjati.

Ko ca bhikkhave rūpānaɱ assādo: Seyyathā pi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā pannarāsavassuddesikā vā soḷāsavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī na accodātā, paramā sā bhikkhave tasmiɱ samaye subhā vaṇṇanibhā ti.

-- Evam-bhante — Yaɱ kho bhikkhave subhaɱ vaṇṇanibhaɱ paṭicca uppajjati sukhaɱ somanassaɱ ayaɱ rūpānaɱ assādo.

Ko ca bhikkhave rūpānaɱ ādīnavo: Idha bhikkhave tam-eva bhaginiɱ passeyya aparena samayena asītikaɱ vā navutikaɱ vā vassasatikaɱ vā jātiyā, jiṇṇaɱ gopānasivaṅkaɱ bhoggaɱ daṇḍaparāyanaɱ pavedhamānaɱ gacchantiɱ, āturaɱ gatayobbanaɱ khaṇḍadantiɱ palitakesiɱ vilūnaɱ khalitasiraɱ valinaɱ tilakāhatagattiɱ, taɱ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo. Puna ca paraɱ bhikkhave tam-eva bhaginiɱ passeyya ābādhikaɱ dukkhitaɱ bāḷhagilānaɱ sake muttakarīse palipannaɱ semānaɱ aññehi vuṭṭhāpiyamānaɱ aññehi saɱvesiyamānaɱ, taɱ kim-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo. Puna ca paraɱ bhikkhave tam-eva bhaginiɱ passeyya, sarīraɱ sīvathikāya chaḍḍitaɱ ekāhamataɱ vā dvīhamataɱ vā tīhamataɱ vā, uddhumātakaɱ vinīlakaɱ vipubbakajātaɱ, taɱ kiɱ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. -Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo.

Puna ca paraɱ bhikkhave tam-eva bhaginiɱ passeyya, sarīraɱ sīvathikāya chaḍḍitaɱ kākehi vā khajjamānaɱ kulalehi vā kh. gijjhehi vā kh. supānehi vā kh. sigālehi vā kh.

vividhehi vā pāṇakajātehi khajjamānaɱ; taɱ kim-maññatha bhikkhave:

[page 089]

yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo. Puna ca paraɱ bhikkhave tam-eva bhaginiɱ passeyya, sarīraɱ sīvathikāya chaḍḍitaɱ aṭṭhikasaṅkhalikaɱ samaɱsalohitaɱ nahārusambandhaɱ, — aṭṭhikasaṅkhalikaɱ nimmaɱsalohitamakkhitaɱ nahārusambandhaɱ, -aṭṭhikasaṅkhalikaɱ apagatamaɱsalohitaɱ nahārusambandhaɱ, — aṭṭhikāni apagatasambandhāni disāvidisā vikkhittāni, aññena hatthaṭṭhikaɱ aññena pādaṭṭhikaɱ aññena jaṅghaṭṭhikaɱ aññena ūraṭṭhikaɱ aññena kaṭaṭṭhikaɱ aññena piṭṭhikaṇṭakaɱ aññena sīsakaṭāhaɱ; taɱ kim-maññatha bhikkhave:

yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo. Puna ca paraɱ bhikkhave tam-eva bhaginiɱ passeyya, sarīraɱ sīvathikāya chaḍḍitaɱ, aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni, — aṭṭhikāni puñjakitāni terovassikāni, -aṭṭhikāni pūtīni cuṇṇakajātāni; taɱ kiɱ-maññatha bhikkhave: yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti. — Evam-bhante. — Ayam-pi bhikkhave rūpānaɱ ādīnavo.

Kiñ-ca bhikkhave rūpānaɱ nissaraṇaɱ: Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaɱ, idaɱ rūpānaɱ nissaraṇaɱ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpānaɱ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaɱ na-ppajānanti, te vata sāmaɱ vā rūpe parijānissanti paraɱ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti n' etaɱ ṭhānaɱ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ rūpānaɱ ... yathābhūtaɱ pajānanti ... ṭhānam-etaɱ vijjati.

Ko ca bhikkhave vedanānaɱ assādo: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Yasmiɱ samaye bhikkhave bhikkhu vivicc' eva ... upasampajja viharati, n' eva tasmiɱ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti,

[page 090]

abyābajjhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Abyābajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati. Yasmiɱ samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, n eva tasmiɱ samaye attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti. abyābajjhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Abyābajjhaparamāhaɱ bhikkhave vedanānaɱ assādaɱ vadāmi.

Ko ca bhikkhave vedanānaɱ ādīnavo: Yaɱ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā, ayaɱ vedanānaɱ ādīnavo.

Kiñ-ca bhikkhave vedanānaɱ nissaraṇaɱ: Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahānaɱ, idaɱ vedanānaɱ nissaraṇaɱ.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ vedanānaɱ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaɱ na-ppajānanti, te vata sāmaɱ vā vedanā parijānissanti paraɱ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti n' etaɱ ṭhānaɱ vijjati. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaɱ vedanānaɱ assādañ-ca assādato ādīnavañ-ca ādīnavato nissaraṇañ-ca nissaraṇato yathābhūtaɱ pajānanti, te vata sāmaɱ vā vedanā parijānissanti paraɱ vā tathattāya samādapessanti yathāpaṭipanno vedanā parijānissatīti ṭhānam-etaɱ vijjatīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀDUKKHAKKHANDHASUTTAṂ. TATIYAṂ.

[page 091]

 


 

XIV. Cūḷa Dukkhakkhandha Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Mahānāmo Sakko yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Mahānāmo Sakko Bhagavantaɱ etadavoca: Dīgharattāhaɱ bhante Bhagavatā evaɱ dhammaɱ desitaɱ ājānāmi: Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso ti. Evaɱ cāhaɱ bhante Bhagavatā dhammaɱ desitaɱ ājānāmi: Lobho cittassa upakkileso, doso c. u., moho c. u. ti, atha ca pana me ekadā lobhadhammā pi cittaɱ pariyādāya tiṭṭhanti, dosadhammā pi cittaɱ pariyādāya tiṭṭhanti, mohadhammā pi cittaɱ pariyādāya tiṭṭhanti. Tassa mayhaɱ bhante evaɱ hoti: Ko su nāma me dhammo ajjhattaɱ appahīno yena me ekadā lobhadhammā pi cittaɱ pariyādāya tiṭṭhanti, dosadhammā pi c. p.

tiṭṭhanti, mohadhammā pi c. p. tiṭṭhantīti.

So eva kho te Mahānāma dhammo ajjhattaɱ appahīno yena te ekadā lobhadhammā pi cittaɱ pariyādāya tiṭṭhanti.

dosadhammā pi c. p. tiṭṭhanti, mohadhammā pi c. p. tiṭṭhanti.

So ca hi te Mahānāma dhammo ajjhattaɱ pahīno abhavissa, na tvaɱ agāraɱ ajjhāvaseyyāsi, na kāme paribhuñjeyyāsi.

Yasmā ca kho te Mahānāma so eva dhammo ajjhattaɱ appahīno, tasmā tvaɱ agāraɱ ajjhāvasasi, kāme paribhuñjasi.

Appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti iti ce pi Mahānāma ariyasāvakassa yathābhūtaɱ sammappaññāya sudiṭṭhaɱ hoti. So ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaɱ nādhigacchati aññaɱ vā tato santataraɱ, atha kho so n' eva tāva anāvaṭṭī kāmesu hoti. Yato ca kho Mahānāma ariyasāvakassa:

appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ hoti, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaɱ adhigacchati aññañ-ca tato santataraɱ, atha kho so anāvaṭṭī kāmesu hoti. Mayham-pi kho Mahānāma pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato:

[page 092]

appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaɱ nājjhagamaɱ aññaɱ vā tato santataraɱ, atha khvāhaɱ n' eva tāva anāvaṭṭī kāmesu paccaññāsiɱ. Yato ca kho me Mahānāma: appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya sudiṭṭhaɱ ahosi, so ca aññatr' eva kāmehi aññatra akusalehi dhammehi pītisukhaɱ ajjhagamaɱ aññañ-ca tato santataraɱ, athāhaɱ anāvaṭṭī kāmesu paccaññāsiɱ.

Ko ca Mahānāma kāmānaɱ assādo: Pañc' ime Mahānāma kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho Mahānāma pañca kāmaguṇā. Yaɱ kho Mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ, ayaɱ kāmānaɱ assādo.

Ko ca Mahānāma kāmānaɱ ādīnavo ... (repeat from p. 85, l.30 to p. 87, l.26, with Mahānāma substituted for bhikkhave) ... Ayaɱ Mahānāma kāmānaɱ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaɱ kāmādhikaraṇaɱ kāmānam-eva hetu.

Ekam-idāhaɱ Mahānāma samayaɱ Rājagahe viharāmi Gijjhakūṭe pabbate. Tena kho pana samayena sambahulā nigaṇṭhā Isigilipasse Kāḷasilāyaɱ ubbhaṭṭhakā honti āsanapaṭikkhittā, opakkamikā dukkhā tippā kaṭukā vedanā vediyanti. Atha kho 'haɱ Mahānāma sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Isigilipassaɱ Kāḷasilā yena te nigaṇṭhā ten' upasaṅkamiɱ, upasaṅkamitvā te nigaṇṭhe etad-avocaɱ:

Kin-nu tumhe āvuso nigaṇṭhā ubbhaṭṭhakā āsanapaṭikkhittā opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti. Evaɱ vutte Mahānāma te nigaṇṭhā maɱ etad-avocuɱ: Nigaṇṭho āvuso Nāthaputto sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan-ti;

[page 093]

so evam-āha: Atthi kho vo nigaṇṭhā pubbe pāpaɱ kammaɱ kataɱ. taɱ imāya kaṭukāya dukkarakārikāya nijjaretha; yaɱ pan' ettha etarahi kāyena saɱvutā vācāya saɱvutā manasā saɱvutā taɱ āyatiɱ pāpassa kammassa akaraṇaɱ; iti purāṇānaɱ kammānaɱ tapasā byantibhāvā navānaɱ kammānaɱ akaraṇā āyatiɱ anavassavo, āyatiɱ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. Tañ-ca pan' amhākaɱ ruccati c' eva khamati ca.

tena c' amhā attamanā ti.

Evaɱ vutte ahaɱ Mahānāma te nigaṇṭhe etad-avocaɱ:

Kim-pana tumhe āvuso nigaṇṭhā jānātha: ahuvām' eva mayaɱ pubbe, na nāhuvamhāti. — No h' idaɱ āvuso. -Kim-pana tumhe āvuso nigaṇṭhā jānātha: akarām' eva mayaɱ pubbe pāpaɱ kammaɱ, na nākaramhāti. No h' idaɱ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha: evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti. — No h' idaɱ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha:

ettakaɱ vā dukkhaɱ nijjiṇṇaɱ, ettakaɱ vā dukkhaɱ nijjaretabbaɱ, ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti. — No h' idaɱ āvuso. — Kim-pana tumhe āvuso nigaṇṭhā jānātha diṭṭhe va dhamme akusalānaɱ dhammānaɱ pahānaɱ, kusalānaɱ dhammānaɱ upasampadan-ti. — No h' idaɱ āvuso. — Iti kira tumhe āvuso nigaṇṭhā na jānātha: ahuvām' eva mayaɱ pubbe na nāhuvamhāti, na jānātha: akarām eva mayaɱ pubbe pāpaɱ kammaɱ na nākaramhāti, na jānātha: evarūpaɱ vā evarūpaɱ vā pāpaɱ kammaɱ akaramhāti, na jānātha: ettakaɱ vā dukkhaɱ nijjiṇṇaɱ ettakaɱ vā dukkhaɱ nijjaretabbaɱ ettakamhi vā dukkhe nijjiṇṇe sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissatīti, na jānātha diṭṭhe va dhamme akusulānaɱ dhammānaɱ pahānaɱ kusalānaɱ dhammānaɱ upasampadaɱ.

Evaɱ sante āvuso nigaṇṭhā ye loke luddā lohitapāṇino kurārakammantā manussesu paccājātā te nigaṇṭhesu pabbajantīti. — Na kho āvuso Gotama sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabbaɱ. Sukhena ca āvuso Gotama sukhaɱ adhigantabbaɱ abhavissa,

[page 094]

rājā Māgadho Seniyo Bimbisāro sukhaɱ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. — Addhāyasmantehi nigaṇṭhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabbaɱ; sukhena ca āvuso Gotama sukhaɱ adhigantabbaɱ abhavissa, rājā Māgadho S. B.

sukhaɱ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca aham-eva tattha paṭipucchitabbo: ko nu kho āyasmantānaɱ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti — Addhāvuso Gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā: na kho āvuso Gotama sukhena sukhaɱ adhigantabbaɱ, dukkhena kho sukhaɱ adhigantabbaɱ; sukhena ca āvuso Gotama sukhaɱ adhigantabbaɱ abhavissa, rājā Māgadho S. B. sukhaɱ adhigaccheyya, rājā Māgadho S. B. sukhavihāritaro āyasmatā Gotamenāti. Api ca tiṭṭhat' etaɱ, idāni pi mayaɱ āyasmantaɱ Gotamaɱ pucchāma: Ko nu kho āyasmantānaɱ sukhavihāritaro, rājā vā Māgadho S. B. āyasmā vā Gotamo ti. — Tena h' āvuso nigaṇṭhā tumhe va tattha paṭipucchissāmi, yathā vo khameyya tathā naɱ byākareyyātha. Taɱ kim-maññath' āvuso {nigaṇṭhā}: pahoti rājā Māgadho S. B.

aniñjamāno kāyena abhāsamāno vācaɱ satta rattindivāni ekantasukhapaṭisaɱvedī viharitun-ti. — No h' idaɱ āvuso.

-- Taɱ kim-maññath' āvuso nigaṇṭhā: pahoti rājā Māgadho S. B. aniñjamāno kāyena abhāsamāno vācaɱ cha rattindivāni pañca r. cattāri r. tīṇi r. dve r. ekaɱ rattindivaɱ ekantasukhapaṭisaɱvedī viharitun-ti — No h' idaɱ āvuso. — Ahaɱ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaɱ ekaɱ rattindivaɱ ekantasukhapaṭisaɱvedī viharituɱ. Ahaɱ kho āvuso nigaṇṭhā pahomi aniñjamāno kāyena abhāsamāno vācaɱ dve rattindivāni tiṇi r. cattāri r. pañca r. cha r. satta rattindivāni ekantasukhapaṭisaɱvedī viharituɱ. Taɱ kim-maññath' āvuso nigaṇṭhā: evaɱ sante ko sukhavihāritaro, rājā vā Māgadho Seniyo Bimbisāro ahaɱ vā ti. — Evaɱ sante āyasmā va Gotamo sukhavihāritaro raññā Māgadhena Seniyena Bimbisārenāti.

[page 095]

Idam-avoca Bhagavā. Attamano Mahānāmo Sakko Bhagavato bhāsitaɱ abhinandīti.

CŪḶADUKKHAKKHANDHASUTTAM CATUTTHAṂ.

 


 

XV. Anumāna Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ āyasmā Mahāmoggallāno Bhaggesu viharati Suɱsumāragire. Bhesakaḷāvane migadāye. Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosuɱ. Āyasmā Mahāmoggallāno etad-avoca:

Pavāreti ce pi āvuso bhikkhu: Vadantu maɱ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti dubbaco dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniɱ, atha kho naɱ sabrahmacārī na c' eva vattabbaɱ naññanti na ca anusāsitabbaɱ maññanti na ca tasmiɱ puggale vissāsaɱ āpajjitabbaɱ maññanti. Katame c' āvuso dovacassakaraṇā dhammā: Idh' āvuso bhikkhu pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱgato; yam-p' āvuso bhikkhu pāpiccho hoti pāpikānaɱ icchānaɱ vasaɱgato ayam-pi dhammo dovacassakaraṇo. Puna ca paraɱ āvuso bhikkhu attukkaɱsako hoti paravambhī; yam -p' āvuso bhikkhu a. h.p.

ayam-pi dh. d. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhābhibhūto; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhahetu abhisaṅgī; yam-p' āvuso ... dhḍ. Puna ca paraɱ āvuso bhikkhu kodhano hoti kodhasāmantaɱ vācaɱ nicchāretā; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ paṭippharati; yam-p' āvuso ... dhḍ. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ apasādeti; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu cudito codakena codakassa paccāropeti;

[page 096]

yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu cudito codakena aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso ... dhḍ. Puna ca paraɱ āvuso bhikkhu cudito codakena apadāne na sampāyati; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu makkhī hoti paḷāsī; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu issukī hoti maccharī; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu saṭho hoti māyāvī; yam-p' āvuso ... dh. d. Puna ca paraɱ āvuso bhikkhu thaddho hoti atimānī; yam-p' āvuso ... dhḍ. Puna ca paraɱ āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; yam-p' āvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī ayam-pi dhammo dovacassakaraṇo. Ime vuccant' āvuso dovacassakaraṇā dhammā.

No ce pi āvuso bhikkhu pavāreti: Vadantu maɱ āyasmanto, vacanīyo 'mhi āyasmantehīti, so ca hoti suvaco sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniɱ, atha kho naɱ sabrahmacārī vattabbañ-c' eva maññanti anusāsitabbañ-ca maññanti tasmiñ-ca puggale vissāsaɱ āpajjitabbaɱ maññanti. Katame c' āvuso sovacassakaraṇā dhammā: Idh' āvuso bhikkhu na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱgato; yam-p' āvuso bhikkhu na pāpiccho hoti na pāpikānaɱ icchānaɱ vasaɱgato ayam-pi dhammo sovacassakaraṇo. Puna ca paraɱ āvuso bhikkhu anattukkaɱsako hoti aparavambhī; yam-p' āvuso ... dh. s.

Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhahetu upanāhī; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhahetu abhisaṅgī; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu na kodhano hoti na kodhasāmantaɱ vācaɱ nicchāretā; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ na paṭippharati; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu cudito codakena codakaɱ na apasādeti; yam-p' āvuso ... .

[page 097]

dh. s. Puna ca paraɱ āvuso bhikkhu cudito codakena codakassa na paccāropeti; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu cudito codakena na aññen' aññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti; yam-p' āvuso ... dh. s.

Puna ca paraɱ āvuso bhikkhu cudito codakena na apadāne na sampāyati; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu amakkhī hoti apaḷāsī; yam-p' āvuso ... dhṣ.

Puna ca paraɱ āvuso bhikkhu anissukī hoti amaccharī; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu asaṭho hoti amāyāvī; yam-p' āvuso ... dh. s. Puna ca paraɱ āvuso bhikkhu atthaddho hoti anatimānī; yam-p' āvuso ... dhṣ. Puna ca paraɱ āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī; yam-p' āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī ayam-pi dhammo sovacassakaraṇo. Ime vuccant' āvuso sovacassakaraṇā dhammā.

Tatr' āvuso bhikkhunā attanā va attānaɱ evaɱ anuminitabbaɱ: Yo khvāyaɱ puggalo pāpiccho pāpikānaɱ icchānaɱ vasaɱgato ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaɱ pāpiccho pāpikānaɱ icchānaɱ vasaɱgato aham-p' assaɱ paresaɱ appiyo amanāpo ti.

Evaɱ jānanten' āvuso bhikkhunā: Na pāpiccho bhavissāmi na pāpikānaɱ icchānaɱ vasaɱgato ti cittaɱ uppādetabbaɱ.

Yo khvāyaɱ puggalo attukkaɱsako paravambhī ayam-me puggalo appiyo amanāpo, ahañ-c' eva kho pan' assaɱ attukkaɱsako paravambhī aham-p' assaɱ paresaɱ appiyo amanāpo ti. Evaɱ jānanten' āvuso bhikkhunā: Anattukkaɱsako bhavissāmi aparavambhī ti cittaɱ uppādetabbaɱ. Yo khvāyaɱ puggalo kodhano kodhābhibhūto ayam-me ... na ko.

dhano bhavissāmi na kodhābhibhūto ti c. u. Yo khvāyaɱ puggalo kodhano kodhahetu upanāhī ayam-me ... na k.

bh. na k. upanāhī ti c.u. Yo khvāyaɱ puggalo kodhano kodhahetu abhisaṅgī ayam-me ... c. u. Yo khvāyaɱ puggalo kodhano kodhasāmantaɱ vācaɱ nicchāretā ayam-me ... na k. bh. na k. v. nicchāressāmīti c. u. Yo khvāyaɱ puggalo cudito codakena codakaɱ paṭippharati ayam-me ... paṭipphareyyaɱ

[page 098]

... cudito codakena codakaɱ na paṭippharissāmīti c. u. Yo khvāyaɱ puggalo cudito codakena codakaɱ apasādeti ayam-me ... apasādeyyaɱ ... na apasādessāmīti c. u.

Yo khvāyaɱ puggalo cudito codakena codakassa paccāropeti ayam-me ... paccāropeyyaɱ ... na paccāropessāmīti c. u. Yo khvāyaɱ puggalo cudito codakena aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, ayam-me ... paṭicareyyaɱ ... apanāmeyyaɱ ... pātukareyyaɱ ... na aññen' aññaɱ paṭicarissāmi, na b. k. apanāmessāmi, na ... pātukarissāmīti c. u. Yo khvāyaɱ puggalo cudito codakena apadāne na sampāyati ayam-me ... apadāne na sampāyeyyaɱ ... na apadāne na sampāyissāmīti c. u.

Yo khvāyaɱ puggalo makkhi paḷāsī ayam-me ... amakkhī bhavissāmi apaḷāsī ti c. u. Yo khvāyaɱ puggalo issukī maccharī ayam-me ... anissukī bh. amaccharī ti c. u. Yo khvāyaɱ puggalo saṭho māyāvī ayam-me ... asaṭho bh. amāyāvī ti c. u. Yo khvāyaɱ puggalo thaddho atimānī ayamme ... atthaddho bh. anatimānī ti c. u. Yo khvāyaɱ puggalo sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ayam-me puggalo appiyo amanāpo; ahañ-c' eva kho pan' assaɱ sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī aham-p' assaɱ paresaɱ appiyo amanāpo ti. Evaɱ jānanten' avuso bhikkhunā: Asandiṭṭhiparāmāsī bhavissāmi anādhānagāhī suppaṭinissaggī ti cittaɱ uppādetabbaɱ.

Tatr' āvuso bhikkhunā attanā va attānaɱ evaɱ paccavekkhitabbaɱ: Kin-nu kho 'mhi pāpiccho pāpikānaɱ icchānaɱ vasaɱgato ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: Pāpiccho kho 'mhi pāpikānaɱ icchānaɱ vasaɱgato ti, ten' āvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace pan' āvuso bhikkhu paccavekkhamāno evaɱ jānāti: Na kho 'mhi pāpiccho na pāpikānaɱ icchānaɱ vasaɱgato ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu. Puna ca paraɱ āvuso bhikkhunā attanā va attānaɱ evaɱ paccavekkhitabbaɱ: Kin-nu kho 'mhi attukkaɱsako paravambhī ti. Sace ... attukkaɱsako kho 'mhi paravambhī ti ... vāyamitabbaɱ. Sace pan' āvuso ... anattukkaɱsako kho 'mhi aparavambhī ti

[page 099]

... kusalesu dhammesu. Puna ca paraɱ ... kin-nu kho 'mhi kodhano kodhābhibhūto ti ... na kho 'mhi kodhano kodhābhibhūto ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi kodhano kodhahetu upanāhī ti ... na kho 'mhi kodhano kodhahetu upanāhī ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi kodhano kodhahetu abhisaṅgī ti ... na kho 'mhi kodhano kodhahetu abhisaṅgī ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi kodhano kodhasāmantaɱ vācaɱ nicchāretā ti ... na kho 'mhi kodhano kodhasāmantaɱ vācaɱ nicchāretā ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi cudito codakena codakaɱ paṭippharāmīti ... cudito kho 'mhi codakena codakaɱ paṭippharāmīti ... cudito kho 'mhi codakena codakaɱ na paṭippharāmīti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi cudito codakena codakaɱ apasādemīti ... cudito kho 'mhi codakena codakaɱ na apasādemīti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi cudito codakena codakassa paccāropemīti ... cudito kho 'mhi codakena codakassa na paccāropemīti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi cudito codakena aññen' aññaɱ paṭicarāmi, bahiddhā kathaɱ apanāmemi, kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti ... cudito kho 'mhi codakena na aññen' aññaɱ paṭicarāmi, na bahiddhā kathaɱ apanāmemi, na kopañ-ca dosañ-ca appaccayañ-ca pātukaromīti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi cudito codakena apadāne na sampāyāmīti ... cudito kho 'mhi codakena na apadāne na sampāyāmīti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi makkhī paḷāsī ti ... amakkhī kho 'mhi apaḷāsī ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi issukī maccharī ti ... anissukī kho 'mhi amaccharī ti ... k. dh. Puna ca paraɱ ... kin-nu kho 'mhi saṭho māyāvī ti ... asaṭho kho 'mhi amāyāvī ti ... k. dh. Puna ca paraɱ ... kinnu kho 'mhi thaddho atimānī ti ... atthaddho kho 'mhi anatimānī ti ... k. dh. Puna ca paraɱ āvuso bhikkhunā attanā va attānaɱ evaɱ paccavekkhitabbaɱ: Kin-nu kho 'mhi sandiṭṭhiparāmāsī ādhānagāhī duppaṭinissaggī ti. Sace āvuso bhikkhu paccavekkhamāno evaɱ jānāti: Sandiṭṭhiparāmāsī.

kho 'mhi ādhānagāhī duppaṭinissaggī ti, ten' āvuso bhikkhunā tesaɱ yeva pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ.

[page 100]

Sace pan' āvuso bhikkhu paccavekkhamāno evaɱ jānāti: Asandiṭṭhiparāmāsī kho 'mhi anādhānagāhī suppaṭinissaggi ti, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu. Sace āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaɱ yeva imesaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ. Sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pitipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesu. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaɱ mukhanimittaɱ paccavekkhamāno, sace tattha passati rajaɱ va aṅgaṇaɱ vā tass' eva rajassa vā aṅgaṇassa vā pahānāya vāyamati, no ce tattha passati rajaɱ vā aṅgaṇaɱ vā ten' eva attamano hoti: lābhā vata me, parisuddhaɱ vata me ti; evameva kho āvuso sace bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme appahīne attani samanupassati, ten' āvuso bhikkhunā sabbesaɱ yeva imesaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya vāyamitabbaɱ; sace pan' āvuso bhikkhu paccavekkhamāno sabbe p' ime pāpake akusale dhamme pahīne attani samanupassati, ten' āvuso bhikkhunā ten' eva pītipāmujjena vihātabbaɱ ahorattānusikkhinā kusalesu dhammesūti.

Idam-avoca āyasmā Mahāmoggallāno. Attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsitaɱ abhinandun-ti.

ANUMĀNASUTTAṂ PAÑCAMAṂ.

[page 101]

 


 

XVI. Ceto-Khila Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā appahīnā, pañca cetaso vinibandhā asamucchinnā, so vat' imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti n' etaɱ ṭhānaɱ vijjati. Katam' assa pañca cetokhilā appahīnā honti: Idha bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaɱ paṭhamo cetokhilo appahīno hoti. Puna ca paraɱ bhikkhave bhikkhu dhamme kaṅkhati ... na sampasīdati — pe — saṅghe kaṅkhati ... na sampasīdati — sikkhāya kaṅkhati ... na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati ... na sampasīdati tassa cittaɱ na namati ātappāya a. s. p., yassa cittaɱ na namati ātappāya a. s. p. evam-assāyaɱ catuttho cetokhilo appahīno hoti. Puna ca paraɱ bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti a. ā. kh. tassa cittaɱ na namati ātappāya a. s. p., yassa cittaɱ na namati ātappāya a. s. p. evam-assāyaɱ pañcamo cetokhilo appahīno hoti. Im' assa pañca cetokhilā appahīnā honti.

Katam' assa pañca cetaso vinibandhā asamucchinnā honti:

Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti ... avigatataṇho tassa cittaɱ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaɱ na namati ātappāya a. s. p. evam-assāyaɱ paṭhamo cetaso vinibandho asamucchinno hoti. Puna ca paraɱ bhikkhave bhikkhu kāye avītarāgo hoti --pe-evam-assāyaɱ dutiyo cetaso vinibandho asamucchinno hoti.

[page 102]

Puna ca paraɱ bhikkhave bhikkhu rūpe avītarago hoti -pe — evam-assāyaɱ tatiyo cetaso vinibandho asamucchinno hoti. Puna ca paraɱ bhikkhave bhikkhu yāvadatthaɱ udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaɱ ... viharati tassa cittaɱ na namati ātappāya a. s. p., yassa cittaɱ na namati ātappāya a. s. p. evam-assāyaɱ catuttho cetaso vinibandho asamucchinno hoti. Puna ca paraɱ bhikkhave bhikkhu aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.

Yo so bhikkhave bhikkhu aññataraɱ ... devaññataro vā ti, tassa cittaɱ na namati ātappāya a. s. p., yassa cittaɱ na namati ātappāya a. s. p. evam-assāyaɱ pañcamo cetaso vinibandho asamucchinno hoti. Im' assa pañca cetaso vinibandhā asamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vat' imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti n' etaɱ ṭhānaɱ vijjati.

Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vat' imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti ṭhānam-etaɱ vijjati. Katam' assa pañca cetokhilā pahīnā honti: Idha bhikkhave bhikkhu Satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu Satthari na kaṅkhati ... sampasīdati tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaɱ namati ātappāya a. s. p. evam-assāyaɱ paṭhamo cetokhilo pahīno hoti. Puna ca paraɱ bhikkhave bhikkhu dhamme na kaṅkhati ... sampasīdati — pe — saṅghe — sikkhāya na kaṅkhati ... sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kaṅkhati ... sampasīdati tassa cittaɱ namati ātappāya a. s. p., yassa cittaɱ namati ātappāya a. s. p. evam-assāyaɱ catuttho cetokhilo pahīno hoti. Puna ca paraɱ bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano anāhatacitto akhilajāto. Yo so bhikkhave bhikkhu sabrahmacārisu na kupito hoti, attamano a. a., tassa cittaɱ namati ātappāya

[page 103]

a. s. p. yassa cittaɱ namati ātappāya a. s. p. evamassāyaɱ pañcamo cetokhilo pahīno hoti. Im' assa pañca cetokhilā pahīnā honti.

Katam' assa pañca cetaso vinibandhā susamucchinnā honti: Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.

Yo so bhikkhave bhikkhu kāme vītarāgo hoti ... vigatataṇho tassa cittaɱ namati ātappāya a. s. p., yassa cittaɱ namati ātappāya a. s. p. evam-assāyaɱ paṭhamo cetaso vinibandho susamucchinno hoti. Puna ca paraɱ bhikkhave bhikkhu kāye vītarāgo hoti — pe — rūpe vītarāgo hoti — pe — na yāvadattham udarāvadehakaɱ bhuñjitvā seyyasukhaɱ passasukhaɱ middhasukhaɱ anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadatthaɱ ... viharati tassa cittaɱ namati ātappāya a. s. p., yassa cittaɱ namati ātappāya a. s. p. evamassāyaɱ catuttho cetaso vinibandho susamucchinno hoti.

Puna ca paraɱ bhikkhave bhikkhu na aññataraɱ devanikāyaɱ paṇidhāya brahmacariyaɱ carati: iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. Yo so bhikkhave bhikkhu na aññataraɱ devanikāyaɱ paṇidhāya brahmacariyam carati: iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, tassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaɱ namati ātappāya anuyogāya sātaccāya padhānāya evam-assāyaɱ pañcamo cetaso vinibandho susamucchinno hoti. Im' assa pañca cetaso vinibandhā susamucchinnā honti. Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā; ime pañca cetaso vinibandhā susamucchinnā, so vat' imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatīti ṭhānam-etaɱ vijjati.

So chanda-samādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, viriya-samādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, citta-samādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, vīmaɱsā-samādhipadhānasaṅkhārasamannāgataɱ iddhipādaɱ bhāveti, ussoḷhi yeva pañcamī. Sa kho so bhikkhave evaɱ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya,

[page 104]

bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya.

Seyyathā pi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, kiñcāpi tassā kukkuṭiyā na evaɱ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosam-padāletvā sotthinā abhinibbhijjituɱ; evam-eva kho bhikkhave evaɱ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbhidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

CETOKHILASUTTAṂ CHAṬṬHAṂ.

 


 

XVII. Vana-Pattha Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Vanapatthapariyāyaɱ vo bhikkhave desissāmi, taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Idha bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati; tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaɱ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ nānupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ:

[page 105]

Ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi; tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaɱ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ nānupāpuṇāmi. ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā tamhā vanapatthā pakkamitabbaɱ, na vatthabbaɱ.

Idha pana bhikkhave bhikkhu aññataram vanapatthaɱ upanissāya viharati; tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti, asamāhitañ-ca cittaɱ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi, tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye ca kho ime ... te appakasirena samudāgacchanti; na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito, na piṇḍapātahetu — pe — na sanāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito; atha ca pana me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... yogakkhemaɱ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaɱ, na vatthabbaɱ.

Idha bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati; tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaɱ samādhiyati, aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ:

[page 106]

Ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi; tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye ca kho ime ... te kasirena samudāgacchanti; na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito, na piṇḍapātahetu --pe-na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito, atha ca pana me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... yogakkhemaɱ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi tasmiɱ vanapatthe vatthabbaɱ, na pakkamitabbaɱ.

Idha pana bhikkhave bhikkhu aññataraɱ vanapatthaɱ upanissāya viharati; tassa taɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāti, ye c' ime ... te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho imaɱ vanapatthaɱ upanissāya viharāmi; tassa me imaɱ vanapatthaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye c' ime ... te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiɱ vanapatthe vatthabbaɱ, na pakkamitabbaɱ.

Idha bhikkhave bhikkhu aññataraɱ gāmaɱ upanissāya viharati — pe — aññataraɱ nigamaɱ upanissāya viharati -pe — aññataraɱ nagaraɱ upanissāya viharati — pe — aññataraɱ janapadaɱ upanissāya viharati — pe — aññataraɱ puggalaɱ upanissāya viharati; tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāti, ye c' ime ... te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho maɱ puggalaɱ upanissāya viharāmi, tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye c' ime ... te kasirena samudāgacchantīti. Tena bhikkhave bhikkhunā rattibhāgaɱ vā divasabhāgaɱ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.

Idha pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati; tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti

[page 107]

... nānupāpuṇāti, ye ca kho ime ... te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi, tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... nānupāpuṇāmi, ye ca kho ime ... te appakasirena samudāgacchanti; na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito — na piṇḍapātahetu — na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito, atha ca pana me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati na upaṭṭhāti ... yogakkhemaɱ nānupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo.

Idha bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati; tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāti, ye ca kho ime ... te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi, tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... anupāpuṇāmi, ye ca kho ime ... te kasirena samudāgacchanti; na kho panāhaɱ cīvarahetu agārasmā anagāriyaɱ pabbajito — na piṇḍapātahetu — na senāsanahetu — na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaɱ pabbajito, atha ca pana me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti ... yogakkhemaɱ anupāpuṇāmīti. Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaɱ.

Idha pana bhikkhave bhikkhu aññataraɱ puggalaɱ upanissāya viharati, tassa taɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaɱ samādhiyati, aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇāti, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaɱ: Ahaɱ kho imaɱ puggalaɱ upanissāya viharāmi,

[page 108]

tassa me imaɱ puggalaɱ upanissāya viharato anupaṭṭhitā c' eva sati upaṭṭhāti, asamāhitañ-ca cittaɱ samādhiyati, aparikkhīṇā ca āsavā parikkhayaɱ gacchanti, ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇāmi, ye c' ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaɱ, api panujjamānena pīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

VANAPATTHASUTTAṂ SATTAMAṂ.

 


 

XVIII. Madhu-Piṇḍika Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaram-ādāya Kapilavatthuɱ piṇḍāya pāvisi. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Mahāvanaɱ ten' upasaṅkami divāvihārāya, Mahāvanaɱ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraɱ nisīdi. Daṇḍapāṇi pi kho Sakko jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Mahāvanaɱ ten' upasaṅkami, Mahāvanaɱ ajjhogāhitvā yena beluvalaṭṭhikā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā daṇḍam-olubbha ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Daṇḍapāṇī Sakko Bhagavantaɱ etadavoca: Kiɱvādī samaṇo kimakkhāyī ti. — Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaɱkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusenti, evaɱvādī kho ahaɱ āvuso evamakkhāyī ti. Evaɱ vutte Daṇḍapāṇī Sakko sīsaɱ okampetvā jivhaɱ nillāḷetvā tivisākhaɱ nalāṭikaɱ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.

[page 109]

Atha kho Bhagavā sāyanhasamayaɱ patisallāṇā vuṭṭhito yena Nigrodhārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Idhāhaɱ bhikkhave pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Kapilavatthuɱ piṇḍāya pāvisiɱ. Kapilavatthusmiɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Mahāvanaɱ ten' upasaṅkamiɱ divāvihārāya, Mahāvanaɱ ajjhogāhitvā beluvalaṭṭhikāya mūle divāvihāraɱ nisīdiɱ.

Daṇḍapāṇi pi kho bhikkhave Sakko jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Mahāvanaɱ ten' upasaṅkami, Mahāvanaɱ ajjhogāhitvā yena beluvalaṭṭhikā yenāhaɱ ten' upasaṅkami, upasaṅkamitvā mama saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā daṇḍam-olubbha ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho bhikkhave Daṇḍapāṇi Sakko maɱ etad-avoca: Kiɱvādī samaṇo kimakkhāyī ti. Evaɱ vutte ahaɱ bhikkhave Daṇḍapāṇiɱ Sakkaɱ etadavocaɱ: Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaɱkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusenti, evaɱvādī kho ahaɱ āvuso evamakkhāyī ti. Evaɱ vutte bhikkhave Daṇḍapāṇi Sakko sīsaɱ okampetvā jivhaɱ nillāḷetvā tivisākhaɱ nalāṭikaɱ nalāṭe vuṭṭhāpetvā daṇḍam-olubbha pakkāmīti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad-avoca:

Kiɱvādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, kathañ-ca pana bhante Bhagavantaɱ kāmehi visaɱyuttaɱ viharantaɱ taɱ brāhmaṇaɱ akathaɱkathiɱ chinnakukkuccaɱ bhavābhave vītataṇhaɱ saññā nānusentīti. — Yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaɱ abhivaditabbaɱ ajjhositabbaɱ, es' ev' anto rāgānusayānaɱ, es' ev' anto paṭighānusayānaɱ, es' ev' anto diṭṭhānusayānaɱ,

[page 110]

es' ev' anto vicikicchānusayānaɱ, es' ev' anto mānānusayānaɱ, es' ev' anto bhavarāgānusayānam, es' ev' anto avijjānusayānaɱ, es' ev' anto daṇḍādāna-satthādānakalaha-viggaha-vivāda-tuvantuva-pesuñña-musāvādānaɱ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti.

Idam-avoca Bhagavā, idaɱ vatvā Sugato uṭṭhāy' āsanā vihāraɱ pāvisi. Atha kho tesaɱ bhikkhūnaɱ acirapakkantassa Bhagavato etad-ahosi: Idaɱ kho no āvuso Bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Yatonidānam bhikkhu purisaɱ — pe — aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti. Atha kho tesaɱ bhikkhūnaɱ etad-ahosi: Ayaɱ kho āyasmā Mahākaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yan-nūna mayaɱ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ Mahākaccānaɱ etam-atthaɱ paṭipuccheyyāmāti.

Atha kho te bhikkhū yen' āyasmā Mahākaccāno ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmatā Mahākaccānena saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū āyasmantaɱ Mahākaccānaɱ etad-avocuɱ: Idaɱ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Yatonidānaɱ bhikkhu purisaɱ — pe — aparisesā nirujjhantīti. Tesaɱ no āvuso Kaccāna amhākaɱ acirapakkantassa Bhagavato etad-ahosi: Idaɱ kho no āvuso Bhagavā saṅkhittena uddesaɱ uddisitvā ... vihāraɱ paviṭṭho:

Yatonidānaɱ bhikkhu purisaɱ — pe — aparisesā nirujjhantīti; ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaɱ vibhajeyyāti. Tesaɱ no āvuso Kaccāna amhākaɱ etad-ahosi: Ayaɱ kho āyasmā Mahākaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ,

[page 111]

pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaɱ vibhajituɱ; yan-nūna mayaɱ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ Mahākaccānaɱ etam-atthaɱ paṭipuccheyyāmāti. Vibhajat' āyasmā Mahākaccāno ti.

Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva mūlaɱ atikkamma khandham sākhāpalāse sāraɱ pariyesitabbaɱ maññeyya, evaɱsampadam-idaɱ āyasmantānaɱ, Satthari sammukhībhūte taɱ Bhagavantaɱ atisitvā amhe etam-atthaɱ paṭipucchitabbaɱ maññetha. So h' āvuso Bhagavā jānaɱ jānāti passaɱ passati, cakkhubhūto ñānabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaɱ Bhagavantaɱ yeva etamatthaɱ paṭipuccheyyātha; yathā no Bhagavā byākareyya tathā naɱ dhāreyyāthāti. — Addhāvuso Kaccāna Bhagavā jānaɱ jānāti passaɱ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā amatassa dātā, dhammassāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaɱ Bhagavantaɱ yeva etam-atthaɱ paṭipuccheyyāma, yathā no Bhagavā byākareyya tathā naɱ dhāreyyāma. Api c' āyasmā Mahākaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa ... atthaɱ vibhajituɱ. Vibhajat' āyasmā Mahākaccāno agarukaritvā ti. — Tena h' āvuso suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evam-āvuso ti kho te bhikkhū āyasmato Mahākaccānassa paccassosuɱ. Āyasmā Mahākaccāno etad-avoca:

Yaɱ kho no āvuso Bhagavā saṅkhittena uddesaɱ uddisitvā ... vihāraɱ paviṭṭho: Yatonidānaɱ bhikkhu purisaɱ -pe — aparisesā nirujjhantīti, imassa kho ahaɱ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi: Cakkhuñ-c' āvuso paṭicca rūpe ca uppajjati cakkhuviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, yaɱ vedeti taɱ sañjānāti,

[page 112]

yaɱ sañjānāti taɱ vitakketi, yaɱ vitakketi taɱ papañceti, yaɱ papañceti tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañ-c' āvuso paṭicca sadde ca uppajjati sotaviññāṇaɱ — pe — ghānañ-c' āvuso paṭicca gandhe ca uppajjati ghānaviññāṇaɱ — jivhañ-c' āvuso paṭicca rase ca uppajjati jivhāviññāṇaɱ — kāyañ-c' āvuso paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaɱ — manañ-c' āvuso paṭicca dhamme ca uppajjati manoviññāṇaɱ, tiṇṇaɱ saṅgati phasso, phassapaccayā vedanā, yaɱ vedeti taɱ sañjānāti, yaɱ sañjānāti taɱ vitakketi, yaɱ vitakketi taɱ papañceti, yaɱ papañceti tatonidānaɱ purisaɱ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.

So vat' āvuso cakkhusmiɱ sati rūpe sati cakkhuviññāṇe sati phassapaññattiɱ paññāpessatīti ṭhānaɱ etaɱ vijjati, phassapaññattiyā sati vedanāpaññattiɱ paññāpessatīti ṭhānam-etaɱ vijjati, vedanāpaññattiyā sati saññāpaññattiɱ paññāpessatīti ṭhānaɱ-etaɱ vijjati, saññāpaññattiyā sati vitakkapaññattiɱ paññāpessatīti ṭhānam-etaɱ vijjati, vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti ṭhānaɱ-etaɱ vijjati. So vat' āvuso sotasmiɱ sati sadde sati -pe — ghānasmiɱ sati gandhe sati — jivhāya sati rase sati -kāyasmiɱ sati phoṭṭhabbe sati — manasmiɱ sati dhamme sati manoviññāṇe sati phassapaññattiɱ paññāpessatīti ... ṭhānam-etaɱ vijjati. So vat' āvuso cakkhusmiɱ asati rūpe asati cakkhuviññāṇe asati phassapaññattiɱ paññāpessatīti n' etaɱ ṭhānaɱ vijjati, phassapaññattiyā asati vedanāpaññattiɱ paññāpessatīti n' etaɱ ṭhānaɱ vijjati, vedanāpaññattiyā asati saññāpaññattiɱ paññāpessatīti n' etaɱ ṭhānaɱ vijjati, saññāpaññattiyā asati vitakkapaññattiɱ paññāpessatīti n' etaɱ ṭhānaɱ vijjati, vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiɱ paññāpessatīti n' etaɱ ṭhānaɱ vijjati. So vat' āvuso sotasmiɱ asati sadde asati — pe — ghānasmiɱ asati gandhe asati — jivhāya asati rase asati — kāyasmiɱ asati phoṭṭhabbe asati — manasmiɱ asati dhamme asati manoviññāṇe asati phassapaññattiɱ paññāpessatīti ... n' etaɱ ṭhānaɱ vijjati. Yaɱ kho no āvuso Bhagavā saṅkhittena uddesaɱ uddisitvā

[page 113]

... vihāraɱ paviṭṭho: Yatonidānaɱ bhikkhu purisaɱ — pe — aparisesā nirujjhantīti, imassa kho ahaɱ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa evaɱ vitthārena atthaɱ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaɱ yeva upasaṅkamitvā etam-atthaɱ paṭipuccheyyātha, yathā no Bhagavā byākaroti tathā naɱ dhāreyyāthāti.

Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Idaɱ kho no bhante Bhagavā saṅkhittena uddesaɱ uddisitvā ... vihāraɱ paviṭṭho:

Yatonidānaɱ bhikkhu purisaɱ — pe — aparisesā nirujjhantīti.

Tesaɱ no bhante amhākaɱ acirapakkantassa Bhagavato etadahosi: Idaɱ kho no āvuso Bhagavā saṅkhittena uddesaɱ uddisitvā vitthārena atthaɱ avibhajitvā uṭṭhāy' āsanā vihāraɱ paviṭṭho: Yatonidānaɱ bhikkhu purisaɱ papañcasaññāsaṅkhā samudācaranti, ettha ce na-tthi abhinanditabbaɱ abhivaditabbaɱ ajjhositabbaɱ, es' ev' anto rāgānusayānaɱ, es' ev' anto paṭighānusayānaɱ, es' ev' anto diṭṭhānusayānaɱ, es' ev' anto vicikicchānusayānaɱ, es' ev' anto mānānusayānaɱ, es' ev' anto bhavarāgānusayānaɱ, es' ev' anto avijjānusayānaɱ, es' ev' anto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvantuva-pesuñña-musāvādānaɱ, etth' ete pāpakā akusalā dhammā aparisesā nirujjhantīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ vibhajeyyāti. Tesaɱ no bhante amhākaɱ etad-ahosi: Ayaɱ kho āyasmā Mahākaccāno Satthu c' eva saɱvaṇṇito sambhāvito ca viññūnaɱ sabrahmacārīnaɱ, pahoti c' āyasmā Mahākaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa viṭṭhārena atthaɱ avibhattassa vitthārena atthaɱ vibhajituɱ. Yan-nūna mayaɱ yen' āyasmā Mahākaccāno ten' upasaṅkameyyāma, upasaṅkamitvā āyasmantaɱ Mahākaccānaɱ etam-atthaɱ paṭipuccheyyāmāti. Atha kho mayaɱ bhante yan' āyasmā Mahākaccāno ten' upasaṅkamimha, upasaṅkamitvā āyasmantaɱ Mahākaccānaɱ etam-atthaɱ paṭipucchimha.

[page 114]

Tesaɱ no bhante āyasmatā Mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. — Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno, Mañ-ce pi tumhe bhikkhave etam-atthaɱ paṭipuccheyyātha, aham-pi taɱ evam-evaɱ byākareyyaɱ yathā taɱ Mahākaccānena byākataɱ, eso c' ev' etassa attho, evañ-ca naɱ dhārethāti.

Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad-avoca:

Seyyathā pi bhante puriso jighacchādubbalyapareto madhupiṇḍikaɱ adhigaccheyya, so yato yato sāyeyya labhetha sāduɱ rasaɱ asecanakaɱ, evam-eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhammapariyāyassa paññāya atthaɱ upaparikkheyya labheth' eva attamanataɱ, labhetha cetaso pasādaɱ. Konāmo ayaɱ bhante dhammapariyāyo ti. — Tasmātiha tvaɱ Ānanda imaɱ dhammapariyāyaɱ Madhupiṇḍikapariyāyo t' eva naɱ dhārehīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

MADHUPIṆḌIKASUTTAṂ AṬṬHAMAṂ.

 


 

XIX. Dvedhā-Vitakka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Pubbe va me bhikkhave sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Yan-nūnāhaɱ dvidhā katvā dvidhā katvā vitakke vihareyyan-ti. So kho ahaɱ bhikkhave yo cāyaɱ kāmavitakko yo ca byāpādavitakko yo ca vihiɱsāvitakko imaɱ ekabhāgam-akāsiɱ, yo cāyaɱ nekkhammavitakko yo ca abyāpādavitakko yo ca avihiɱsāvitakko imaɱ dutiyaɱ bhāgam-akāsiɱ. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati kāmavitakko,

[page 115]

so evaɱ pajānāmi: Uppanno kho me ayaɱ kāmavitakko, so ca kho attabyābādhāya pi saɱvattati, parabyābādhāya pi saɱvattati, ubhayabyābādhāya pi saɱvattati, paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko. Attabyābādhāya saɱvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, parabyābādhāya saɱvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, ubhayabyābādhāya saɱvattatīti pi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati, paññānirodhiko vighātapakkhiko anibbānasaɱvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. So kho ahaɱ bhikkhave uppannuppannaɱ kāmavitakkaɱ pajahām' eva vinodem' eva, byant' eva naɱ akāsiɱ. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati byāpādavitakko — pe — uppajjati vihiɱsāvitakko, so evaɱ pajānāmi: Uppanno kho me ayaɱ vihiɱsāvitakko ... anibbānasaɱvattaniko. Attabyābādhāya saɱvattatīti pi me ... anibbānasaɱvattaniko ti pi me bhikkhave paṭisañcikkhato abbhatthaɱ gacchati. So kho ahaɱ bhikkhave uppannuppannaɱ vihiɱsāvitakkaɱ pajahām' eva vinodem' eva, byant' eva naɱ akāsiɱ. Yañ-ñad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Kāmavitakkaɱ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi nekkhammavitakkaɱ, kāmavitakkaɱ bahulamakāsi, tassa taɱ kāmavitakkāya cittaɱ namati. Byāpādavitakkaɱ ce ... Vihiɱsāvitakkaɱ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi avihiɱsāvitakkaɱ, vihiɱsāvitakkaɱ bahulam-akāsi, tassa taɱ vihiɱsāvitakkāya cittaɱ namati. Seyyathā pi bhikkhave vassānaɱ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya, so tā gāvo tato tato daṇḍena ākoṭeyya patikoṭeyya sannirundheyya sannivāreyya, taɱ kissa hetu: passati hi so bhikkhave gopālako tatonidānaɱ vadhaɱ vā bandhaɱ vā jāniɱ vā garahaɱ vā; evam-eva kho ahaɱ bhikkhave addasaɱ akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ.

[page 116]

Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato upajjati nekkhammavitakko, so evaɱ pajānāmi: Uppanno kho me ayaɱ nekkhammavitakko, so ca kho n' ev' attabyābādhāya saɱvattati, na parabyābādhāya saɱvattati, na ubhayabyābādhāya saɱvattati, paññāvuddhiko avighātapakkhiko nibbānasaɱvattaniko. Rattiñ-ce pi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ n' eva tatonidānaɱ bhayaɱ samanupassāmi, divasañ-ce pi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ n' eva tatonidānaɱ bhayaɱ samanupassāmi, rattindivañ-ce pi naɱ bhikkhave anuvitakkeyyaɱ anuvicāreyyaɱ n' eva tatonidānaɱ bhayaɱ samanupassāmi. Api ca kho me aticiraɱ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaɱ ūhaññeyya, ūhate citte ārā cittaɱ samādhimhā ti. So kho ahaɱ bhikkhave ajjhattam-eva cittaɱ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taɱ kissa hetu: mā me cittaɱ ūhanīti. Tassa mayhaɱ bhikkhave evaɱ appamattassa ātāpino pahitattassa viharato uppajjati abyāpādāvitakko — pe — uppajjati avihiɱsāvitakko, so evaɱ pajānāmi: Uppanno kho me ayaɱ avihiɱsāvitakko, so ca kho n' ev' attabyābādhāya saɱvattati, na parabyābādhāya saɱvattati, na ubhayabyābādhāya saɱvattati, paññāvuddhiko avighātapakkhiko nibbānasaɱvattaniko. Rattiñ-ce pi naɱ ... samanupassāmi. Api ca kho me aticiraɱ anuvitakkayato anuvicārayato kāyo kilameyya, kāye kilante cittaɱ ūhaññeyya, ūhate citte ārā cittaɱ samādhimhā ti. So kho ahaɱ bhikkhave ajjhattam-eva cittaɱ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, taɱ kissa hetu: mā me cittaɱ ūhanīti. Yaññad-eva bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti tathā tathā nati hoti cetaso. Nekkhammavitakkaɱ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi kāmavitakkaɱ, nekkhammavitakkaɱ bahulam-akāsi, tassa taɱ nekkhammavitakkāya cittaɱ namati. Abyāpādavitakkaɱ ce ... Avihiɱsāvitakkaɱ ce bhikkhave bhikkhu bahulam-anuvitakketi anuvicāreti, pahāsi vihiɱsāvitakkaɱ, avihiɱsāvitakkaɱ bahulam-akāsi, tassa taɱ avihiɱsāvitakkāya cittaɱ namati. Seyyathā pi bhikkhave gimhānaɱ pacchime māse sabbasassesu gāmantasambhatesu gopālako gāvo rakkheyya,

[page 117]

tassa rukkhamūlagatassa vā abbhokāsagatassa vā satikaraṇīyam-eva hoti: etā gāvo ti; evam-eva kho bhikkhave satikaraṇīyam-eva ahosi: ete dhammā ti.

Āraddhaɱ kho pana me bhikkhave viriyaɱ ahosi asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ. So kho ahaɱ bhikkhave vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Pītiyā ca virāgā upekhako ca vihāsiɱ sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedesiɱ yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānam upasampajja vihāsiɱ.

Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ.

So evaɱ samāhite citte ... (repeat from p. 22, 1.9. to p. 23, 1.25) ... Ayaɱ kho me bhikkhave rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato.

Seyyathā pi bhikkhave araññe pavane mahantaɱ ninnaɱ pallalaɱ, tam-enaɱ mahā migasaṅgho upanissāya vihareyya, tassa kocid-eva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taɱ maggaɱ pidaheyya, vivareyya kummaggaɱ, odaheyya okacaraɱ, ṭhapeyya okacārikaɱ; evaɱ hi so bhikkhave mahā migasaṅgho aparena samayena anayabyasanaɱ tanuttaɱ āpajjeyya. Tass' eva kho pana bhikkhave mahato migasaṅghassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo-yogakkhemakāmo, so yvāssa maggo khemo sovatthiko pītigamanīyo taɱ maggaɱ vivareyya, pidaheyya kummaggaɱ, ūhaneyya okacaraɱ, nāseyya okacārikaɱ; evaɱ hi so bhikkhave mahā migasaṅgho aparena samayena vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya.

Upamā kho me ayaɱ bhikkhave katā atthassa viññāpanāya,

[page 118]

ayañ-c' ev' ettha attho: Mahantaɱ ninnaɱ pallalan-ti kho bhikkhave kāmānam-etaɱ adhivacanaɱ. Mahā migasaṅgho ti kho bhikkhave sattānam-etaɱ adhivacanaɱ.

Puriso anatthakāmo ahitakāmo ayogakkhemakāmo ti kho bhikkhave Mārass' etaɱ pāpimato adhivacanaɱ. Kummaggo ti kho bhikkhave aṭṭhaṅgikass' etaɱ micchāmaggassa adhivacanaɱ, seyyathīdaɱ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatiyā micchāsamādhissa. Okacaro ti kho bhikkhave nandirāgass' etaɱ adhivacanaɱ. Okacārikā ti kho bhikkhave avijjāy' etaɱ adhivacanaɱ. Puriso atthakāmo hitakāmo yogakkhemakāmo ti kho bhikkhave Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa.

Khemo maggo sovatthiko pītigamanīyo ti kho bhikkhave ariyass' etaɱ aṭṭhaṅgikassa maggassa adhivacanaɱ, seyyathīdaɱ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. Iti kho bhikkhave vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. Yaɱ bhikkhave satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampakena anukampaɱ upādāya, kataɱ vo taɱ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha; ayaɱ vo amhākaɱ anusāsanī ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

DVEDHĀVITAKKASUTTAM NAVAMAṂ.

 


 

XX. Vitakka-Saṇṭhāna Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ.

[page 119]

Bhagavā etadavoca:

Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaɱ manasikātabbāni, katamāni pañca:

Idha bhikkhave bhikkhuno yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaɱhitā pi dosūpasaɱhitā pi mohūpasaɱhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaɱ nimittaɱ manasikātabbaɱ kusalūpasaɱhitaɱ; tassa tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ ye pāpakā akusalā vitakkā chandūpasaɱhitā pi dosūpasaɱhitā pi mohūpasaɱhitā pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati. Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaɱ āṇiɱ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaɱhitā pi dosūpasaɱhitā pi mohūpasaɱhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaɱ nimittaɱ manasikātabbaɱ kusalūpasaɱhitaɱ; tassa tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ ye pāpakā akusalā vitakkā chandūpasaɱhitā pi dosūpasaɱhitā pi mohūpasaɱhitā pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ ādīnavo upaparikkhitabbo: iti p' ime vitakkā akusalā, iti p' ime vitakkā sāvajjā, iti p' ime vitakkā dukkhavipākā ti; tassa tesaɱ vitakkānaɱ ādīnavaɱ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya,

[page 120]

evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaɱ ādīnavaɱ upaparikkhato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ asati-amanasikāro āpajjitabbo; tassa tesaɱ vitakkānaɱ asati-amanasikāraɱ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati. Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaɱ rūpānaɱ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaɱ ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaɱ asati-amanasikāraɱ āpajjato uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaɱ vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikātabbaɱ; tassa tesaɱ vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati.

Seyyathā pi bhikkhave puriso sīghaɱ gaccheyya, tassa evamassa: kin-nu kho ahaɱ sīghaɱ gacchāmi, yan-nūnāhaɱ saṇikaɱ gaccheyyan-ti, so saṇikaɱ gaccheyya, tassa evamassa: kin-nu kho ahaɱ saṇikaɱ gacchāmi, yan-nūnāhaɱ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaɱ ṭhito, yan-nūnāhaɱ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaɱ nisinno, yan-nūnāhaɱ nipajjeyyan-ti, so nipajjeyya, evaɱ hi so bhikkhave puriso oḷārikaɱ oḷārikaɱ iriyāpathaɱ abhinivajjetvā sukhumaɱ sukhumaɱ iriyāpathaɱ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaɱ ... samādhiyati.

Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhitabbaɱ abhinippīḷetabbaɱ abhisantāpetabbaɱ;

[page 121]

tassa dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m.

pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati. Seyyathā pi bhikkhave balavā puriso dubbalataraɱ purisaɱ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikaroto uppajjant' eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhitabbaɱ abhinippīḷetabbaɱ abhisantāpetabbaɱ, tassa dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati.

Yato kho bhikkhave bhikkhuno yaɱ nimittaɱ āgamma yaɱ nimittaɱ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaɱ nimittaɱ manasikaroto kusalūpasaɱhitaɱ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaɱ ādīnavaɱ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati; tesam-pi vitakkānaɱ asati-amanasikāraɱ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati; tesam-pi vitakkānaɱ vitakkasaṅkhārasanthānaɱ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ... samādhiyati; dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaɱhitā pi dosūpasaɱhitā pi mohūpasaɱhitā pi te pahīyanti te abbhatthaɱ gacchanti, tesaɱ pahānā ajjhattam-eva cittaɱ santiṭṭhati sannisīdati ekodihoti samādhiyati;

[page 122]

ayaɱ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaɱ vitakkaɱ ākaṅkhissati taɱ vitakkaɱ vitakkessati, yaɱ vitakkaɱ n' ākaṅkhissati na taɱ vitakkaɱ vitakkessati; acchecchi taṇhaɱ, vāvattayi saṅyojanaɱ, sammā mānābhisamayā antam-akāsi dukkhassāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

VITAKKASANTHĀNASUTTAṂ DASAMAṂ

S§HANĀDAVAGGO DUTIYO.

 


 

Tatiya Vagga

XXI. Kakacūpama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharati. Evaɱ saɱsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiɱ viharati: sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāsati ten' āyasmā Moliyaphagguno kupito anattamano adhikaraṇam-pi karoti, sace pana koci bhikkhu tāsaɱ bhikkhunīnaɱ sammukhā āyasmato Moliyaphaggunassa avaṇṇaɱ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti. Evaɱ saɱsaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhiɱ viharati. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad-avoca:

Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharati; evaɱ saɱsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiɱ viharati: sace koci bhikkhu ... adhikaraṇam-pi karonti; evaɱ saɱsaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhiɱ viharatīti.

Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi: Ehi tvaɱ bhikkhu mama vacanena Moliyaphaggunaɱ bhikkhuɱ āmantehi:

[page 123]

Satthā taɱ āvuso Phagguna āmantetīti. Evambhante ti kho so bhikkhu Bhagavato paṭissutvā yan' āyasmā Moliyaphagguno ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Moliyaphaggunaɱ etad-avoca: Satthā taɱ āvuso Phagguna āmantetīti. Evam-āvuso ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Moliyaphaggunaɱ Bhagavā etad-avoca:

Saccaɱ kira tvaɱ Phagguna bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho viharasi; evaɱ saɱsaṭṭho kira tvaɱ Phagguna bhikkhunīhi saddhiɱ viharasi: sace koci bhikkhu tuyhaɱ sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāsati tena tvaɱ kupito anattamano adhikaraṇam-pi karosi, sace pana koci bhikkhu tāsaɱ bhikkhunīnaɱ sammukhā tuyhaɱ avaṇṇaɱ bhāsati tena tā bhikkhuniyo kupitā anattamanā adhikaraṇam-pi karonti; evaɱ saɱsaṭṭho kira tvaɱ Phagguna bhikkhunīhi saddhiɱ viharasīti. — Evam-bhante. — Nanu tvaɱ Phagguna kulaputto saddhā agārasmā anagāriyaɱ pabbajito ti. — Evam-bhante. — Na kho te etaɱ Phagguna patirūpaɱ kulaputtassa saddhā agārasmā anagāriyaɱ pabbajitassa yan-tvaɱ bhikkhunīhi saddhiɱ ativelaɱ saɱsaṭṭho vihareyyāsi. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaɱ bhikkhunīnaɱ avaṇṇaɱ bhāseyya tatrāpi tvaɱ Phagguna ye gahasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaɱ sikkhitabbaɱ: Na c' eva me cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaɱ hi te Phagguna sikkhitabbaɱ. Tasmātiha Phagguna tava ce pi koci sammukhā tāsaɱ bhikkhunīnaɱ pāṇinā pahāraɱ dadeyya leḍḍunā pahāraɱ dadeyya daṇḍena pahāraɱ dadeyya satthena pahāraɱ dadeyya, tatrāpi tvaɱ ... sikkhitabbaɱ. Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaɱ bhāseyya tatrāpi tvaɱ ... sikkhitabbaɱ Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraɱ dadeyya leḍḍunā pahāraɱ dadeyya daṇḍena pahāraɱ dadeyya satthena pahāraɱ dadeyya,

[page 124]

tatrāpi tvaɱ Phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi; tatrāpi te Phagguna evaɱ sikkhitabbaɱ: Na c' eva me cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāmi hitānukampī ca viharissāmi mettacitto na dosantaro ti, evaɱ hi te Phagguna sikkhitabban-ti.

Atha kho Bhagavā bhikkhū āmantesi: Ārādhayiɱsu vata me bhikkhave bhikkhū ekaɱ samayaɱ cittaɱ. Idhāhaɱ bhikkhave bhikkhū āmantesiɱ: Ahaɱ kho bhikkhave ekāsanabhojanaɱ bhuñjāmi; ekāsanabhojanaɱ kho ahaɱ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave ekāsanabhojanaɱ bhuñjatha; ekāsanabhojanaɱ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyam-eva me bhikkhave tesu bhikkhūsu ahosi. Seyyathā pi bhikkhave subhūmiyaɱ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam-enaɱ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaɱ gahetvā yenicchakaɱ yadicchakaɱ sāreyya pi paccāsāreyya pi, evam-eva kho bhikkhave na me tesu {bhikkhūsu} anusāsanī karaṇīyā ahosi, satuppādakaraṇīyam-eva me bhikkhave tesu {bhikkhūsu} ahosi. Tasmātiha bhikkhave tumhe akusalaɱ pajahatha kusalesu dhammesu āyogaɱ karotha, evaɱ hi tumhe pi imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatha. Seyyathā pi bhikkhave gāmassa vā nigamassa vā avidūre mahantaɱ sālavanaɱ, tañ-c' assa elaṇḍehi sañchannaɱ, tassa kocid-eva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇiyo tā tacchetvā bahiddhā nīhareyya antovanaɱ suvisodhitaɱ visodheyya, yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya, evaɱ h' etaɱ bhikkhave sālavanaɱ aparena samayena vuddhiɱ virūḷhiɱ vepullaɱ āpajjeyya; evam-eva kho bhikkhave tumhe akusalaɱ pajahatha kusalesu dhammesu āyogaɱ karotha, evaɱ hi tumhe pi imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjissatha.

[page 125]

Bhūtapubbaɱ bhikkhave imissā yeva Sāvatthiyā Vedehikā nāma gahapatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaɱ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī ahosi, dakkhā analasā susaɱvihitakammantā. Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: Mayhaɱ kho ayyāya evaɱ kalyāṇo kittisaddo abbhuggato: soratā Vedehikā gahapatāni, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī ti; kin-nu kho me ayyā santaɱ yeva nu kho ajjhattaɱ kopaɱ na pātukaroti udāhu asantaɱ, udāhu mayh' ev' ete kammantā susaɱvihitā yena me ayyā santaɱ yeva ajjhattaɱ kopaɱ na pātukaroti na asantaɱ; yannūnāhaɱ ayyaɱ vīmaɱseyyan-ti. Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiɱ dāsiɱ etad-avoca: He je Kāḷi. — Kiɱ ayye. — Kiɱ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā bhūkuṭiɱ akāsi.

Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaɱ yeva kho me ayyā ajjhattaɱ kopaɱ na pātukaroti no asantaɱ, mayh' ev' ete kammantā susaɱvihitā yena me ayyā santaɱ yeva ajjhattaɱ kopaɱ na pātukaroti no asantaɱ; yan-nūnāhaɱ bhiyyosomattāya ayyaɱ vīmaɱseyyan-ti.

Atha kho bhikkhave Kāḷī dāsī divātaraɱ uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷiɱ dāsiɱ etadavoca: He je Kāḷi. — Kiɱ ayye. — Kiɱ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā anattamanavācaɱ nicchāresi. Atha kho bhikkhave Kāḷiyā dāsiyā etad-ahosi: Santaɱ yeva kho me ayyā ajjhattaɱ kopaɱ na pātukaroti no asantaɱ, mayh' ev' ete kammantā susaɱvihitā yena me ayyā santaɱ yeva ajjhattaɱ kopaɱ na pātukaroti no asantaɱ; yan-nūnāhaɱ bhiyyosomattāya ayyaɱ vīmaɱseyyan-ti.

Atha kho bhikkhave Kāḷī dāsī divātaraɱ yeva uṭṭhāsi.

Atha kho bhikkhave Vedehikā gahapatānī Kāḷiɱ dāsiɱ etad-avoca:

[page 126]

He je Kāḷi. — Kiɱ ayye. — Kiɱ je divā uṭṭhāsīti. — Na kho ayye kiñci. — No vata re kiñci pāpi dāsi, divā uṭṭhāsīti kupitā anattamanā aggaḷasūciɱ gahetvā sīse pahāraɱ adāsi, sīsaɱ vobhindi. Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaɱ ujjhāpesi: Passath' ayye soratāya kammaɱ, passath' ayye nivātāya kammaɱ, passath' ayye upasantāya kammaɱ, kathaɱ hi nāma ekadāsikāya: divā uṭṭhāsīti kupitā anattamanā aggaḷasūciɱ gahetvā sīse pahāraɱ dassati sīsaɱ vobhindissatīti. Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena evaɱ pāpako kittisaddo abbhuggañchi:

caṇḍī Vedehikā gahapatānī, anivātā Vedehikā gahapatānī, anupasantā Vedehikā gahapatānī ti. Evam-eva kho bhikkhave idh' ekacco bhikkhu tāvad-eva soratasorato hoti nivātanivāto hoti upasantūpasanto hoti yāva na amanāpā vacanapathā phusanti; yato ca kho bhikkhave bhikkhuɱ amanāpā vacanapathā phusanti atha kho bhikkhu sorato ti veditabbo nivāto ti veditabbo upasanto ti veditabbo. Nāhan-taɱ bhikkhave bhikkhuɱ suvaco ti vadāmi yo cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārahetu suvaco hoti sovacassataɱ āpajjati, taɱ kissa hetu: taɱ hi so bhikkhave bhikkhu cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraɱ alabhamāno na suvaco hoti na sovacassataɱ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaɱ yeva sakkaronto dhammaɱ garukaronto dhammaɱ apacāyamāno suvaco hoti sovacassataɱ āpajjati tam-ahaɱ suvaco ti vadāmi. Tasmātiha bhikkhave:

Dhammaɱ yeva sakkaronto dhammaɱ garukaronto dhammaɱ apacāyamānā suvacā bhavissāma sovacassataɱ āpajjissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ.

Pañc' ime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaɱhitena vā anatthasaɱhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyuɱ abhūtena vā; saṇhena vā bhikkhave pare vadamānā vadeyyuɱ pharusena vā; atthasaɱhitena vā bhikkhave pare vadamānā vadeyyuɱ anatthasaɱhitena vā;

[page 127]

mettacittā vā bhikkhave pare vadamānā vadeyyuɱ dosantarā vā. Tatrāpi kho bhikkhave evaɱ sikkhitabbaɱ: Na c' eva no cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Seyyathā pi bhikkhave puriso āgaccheyya kuddālapiṭakaɱ ādāya, so evaɱ vadeyya: Ahaɱ imaɱ mahāpaṭhaviɱ apaṭhaviɱ karissāmīti, so tatra tatra khaṇeyya, tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi, apaṭhavī bhavasīti. Taɱ kim-maññatha bhikkhave: Api nu so puriso imaɱ mahāpaṭhaviɱ apaṭhaviɱ kareyyāti. — No h' etaɱ bhante, taɱ kissa hetu: ayaɱ hi bhante mahāpaṭhavī gambhīrā appameyyā, sā na sukarā apaṭhavī kātuɱ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evaɱ-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā ... dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuɱ ... dosantarā vā. Tatrāpi kho bhikkhave evaɱ sikkhitabbaɱ: Na c' eva no cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaɱ lokaɱ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Seyyathā pi bhikkhave puriso āgaccheyya lākhaɱ vā haliddiɱ vā nīlaɱ vā mañjiṭṭhaɱ vā ādāya, so evaɱ vadeyya; Ahaɱ imasmiɱ ākāse rūpāni likhissāmi rūpapātubhāvaɱ karissāmīti. Taɱ kim-maññatha bhikkhave: Api nu so puriso imasmiɱ ākāse rūpaɱ likheyya rūpapātubhāvaɱ kareyyāti. — No h' etaɱ bhante, taɱ kissa hetu:

ayaɱ hi bhante ākāso arūpī anidassano, tattha na sukaraɱ rūpaɱ likhituɱ rūpapātubhāvaɱ kātuɱ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti.

[page 128]

— Evameva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā — pe — tadārammaṇañ-ca sabbāvantaɱ lokaɱ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Seyyathā pi bhikkhave puriso āgaccheyya ādittaɱ tiṇukkaɱ ādāya, so evaɱ vadeyya: Ahaɱ imāya ādittāya tiṇukkāya Gaṅgaɱ nadiɱ santāpessāmi samparitāpessāmīti. Taɱ kim-maññatha bhikkhave: Api nu so puriso ādittāya tiṇukkāya Gaṅgaɱ nadiɱ santāpeyya samparitāpeyyāti. — No h' etaɱ bhante, taɱ kissa hetu: Gaṅgā hi bhante nadī gambhīrā appameyyā, sā na sukarā ādittāya tiṇukkāya santāpetuɱ samparitāpetuɱ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā — pe — tadārammaṇañ-ca sabbāvantaɱ lokaɱ Gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Seyyathā pi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, atha puriso āgaccheyya kaṭṭhaɱ vā kaṭhalaɱ vā ādāya, so evaɱ vadeyya: Ahaɱ imaɱ biḷārabhastaɱ madditaɱ sumadditaɱ suparimadditaɱ mudukaɱ tūliniɱ chinnasassaraɱ chinnababbharaɱ kaṭṭhena vā kaṭhalena vā sarasaraɱ karissāmi bharabharaɱ karissāmīti. Taɱ kim-maññatha bhikkhave:

Api nu so puriso amuɱ biḷārabhastaɱ madditaɱ sumadditaɱ suparimadditaɱ mudukaɱ tūliniɱ chinnasassaraɱ chinnababbharaɱ kaṭṭhena vā kaṭhalena vā sarasaraɱ kareyya bharabharaɱ kareyyāti. — No h' etaɱ bhante, taɱ kissa hetu: asu hi bhante {biḷābhastā} madditā sumadditā suparimadditā mudukā tūlinī chinnasassarā chinnababbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraɱ kātuɱ bharabharaɱ kātuɱ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho bhikkhave pañc' ime vacanapathā yehi vo pare vadamānā vadeyyuɱ: kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaɱhitena vā anatthasaɱhitena vā mettacittā vā dosantarā vā.

[page 129]

Kālena vā bhikkhave pare vadamānā vadeyyuɱ akālena vā; bhūtena vā ... abhūtena vā; saṇhena vā ... pharusena vā; atthasaɱhitena vā ... anatthasaɱhitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyuɱ dosantarā vā. Tatrāpi kho bhikkhave evaɱ sikkhitabbaɱ: Na c' eva no cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaɱ lokaɱ biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuɱ, tatrāpi yo mano padūseyya na me so tena sāsanakaro. Tatrāpi kho bhikkhave evaɱ sikkhitabbaɱ:

Na c' eva no cittaɱ vipariṇataɱ bhavissati na ca pāpikaɱ vācaɱ nicchāressāma hitānukampī ca viharissāma mettacittā na dosantarā, tañ-ca puggalaɱ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañ-ca sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmāti. Evaɱ hi vo bhikkhave sikkhitabbaɱ.

Imañ-ca tumhe bhikkhave kakacūpamaɱ ovādaɱ abhikkhaṇaɱ manasikareyyātha, passatha no tumhe bhikkhave taɱ vacanapathaɱ aṇuɱ vā thūlaɱ vā yaɱ tumhe nādhivāseyyāthāti. — No h' etaɱ bhante. — Tasmātiha bhikkhave imaɱ kakacūpamaɱ ovādaɱ abhikkhaṇaɱ manasikarotha, taɱ vo bhavissati dīgharattaɱ hitāya sukhāyāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

KAKACŪPAMASUTTAṂ PAṬHAMAṂ.

[page 130]

 


 

XXII. Alagaddūpama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti:

Tathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaɱ antarāyāyāti. Assosuɱ kho sambahulā bhikkhū: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi yathā ye 'me antarāyikā dhammā vuttā Bhagavatā te paṭisevato nālaɱ antarāyāyāti. Atha kho te bhikkhū yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamiɱsu, upasaṅkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etad-avocuɱ: Saccaɱ kira te āvuso Ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... antarāyāyāti. — Evaɱ byā kho ahaɱ āvuso Bhagavatā ... antarāyāyāti. Atha kho te bhikkhū Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti:

Mā evaɱ āvuso Ariṭṭha avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — maɱsapesūpamā kāmā vuttā Bhagavatā — tiṇukkūpamā ... aṅgārakāsūpamā ... supinakūpamā ... yācitakūpamā ... rukkhaphalūpamā ... asisūnūpamā ... sattisūlūpamā ... sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho Ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa abhinivissa voharati:

Evaɱ byā kho ahaɱ āvuso Bhagavatā ... antarāyāyāti.

Yato kho te bhikkhū nāsakkhiɱsu Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ,

[page 131]

atha yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Ariṭṭhassa nāma bhante bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... antarāyāyāti. Assumha kho mayaɱ bhante: Ariṭṭhassa kira nāma bhikkhuno gaddhabādhipubbassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... antarāyāyāti. Atha kho mayaɱ bhante yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkamimha, upasaṅkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etad-avocumha:

Saccaɱ kira te āvuso Ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... antarāyāyāti.

Evaɱ vutte bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhe etad-avoca: Evaɱ byā kho ahaɱ āvuso Bhagavatā ... antarāyāyāti. Atha kho mayaɱ bhante Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaɱ āvuso Ariṭṭha avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya. Anekapariyāyena h' āvuso Ariṭṭha antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya.

Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — pe — sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. Evam-pi kho bhante Ariṭṭho bhikkhu gaddhabādhipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa abhinivissa voharati:

Evaɱ byā kho ahaɱ āvuso Bhagavatā ... antarāyāyāti. Yato kho mayaɱ bhante nāsakkhimha Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ atha mayaɱ etam-atthaɱ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi: Ehi tvaɱ bhikkhu mama vacanena Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ āmantehi: Satthā taɱ āvuso Ariṭṭha āmantetīti.

[page 132]

Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Ariṭṭho bhikkhu gaddhabādhipubbo ten' upasaṅkami, upasaṅkamitvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etadavoca: Satthā taɱ āvuso Ariṭṭha āmantetīti. Evam-āvuso ti kho Ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ Bhagavā etad-avoca: Saccaɱ kira te Ariṭṭha evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... antarāyāyāti. — Evaɱ byā kho ahaɱ bhante Bhagavatā ... antarāyāyāti. — Kassa kho nāma tvaɱ moghapurisa mayā evaɱ dhammaɱ desitaɱ ājānāsi. Nanu māyā moghapurisa anekapariyāyena antarāyikā dhammā vuttā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo; aṭṭhikaṅkalūpamā kāmā vuttā mayā — maɱsapesūpamā kāmā vuttā mayā -tiṇukkūpamā ... aṅgārakāsūpamā ... supinakūpamā ... yācitakūpamā ... rukkhaphalūpamā ... asisūnūpamā ... sattisūlūpamā ... sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca pana tvaɱ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khanasi bahuñ-ca apuññaɱ pāsavasi. Taɱ hi te moghapurisa bhavissati dīgharattaɱ ahitāya dukkhāyāti. Atha kho Bhagavā bhikkhū āmantesi: Taɱ kim-maññatha bhikkhave:

Api nāyaɱ Ariṭṭho bhikkhu gaddhabādhipubbo usmīkato pi imasmiɱ dhammavinaye ti. — Kiɱ hi siyā bhante, no h' etaɱ bhante ti. Evaɱ vutte Ariṭṭho bhikkhu gaddhabādhipubbo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā Ariṭṭhaɱ bhikkhuɱ gaddhabādhipubbaɱ etad-avoca: Paññāyissasi kho tvaɱ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaɱ bhikkhū paṭipucchissāmīti.

Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaɱ dhammaɱ desitaɱ ājānātha yathā 'yaɱ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaɱ pasavatīti.

[page 133]

— No h' etam bhante, anekapariyāyena hi no bhante antarāyikā dhammā vuttā Bhagavatā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā — pe — sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti. — Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha. Anekapariyāyena hi vo bhikkhave antarāyikā dhammā vuttā mayā, alañ-ca pana te paṭisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo, aṭṭhikaṅkalūpamā kāmā vuttā mayā — pe — sappasirūpamā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo. Atha ca panāyaɱ Ariṭṭho bhikkhu gaddhabādhipubbo attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khanati bahuñ-ca apuññaɱ pasavati, taɱ hi tassa moghapurisassa bhavissati dīgharattaɱ ahitāya dukkhāya. So vata bhikkhave aññatr' eva kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paṭisevissatīti n' etaɱ ṭhānaɱ vijjati.

Idha bhikkhave ekacce moghapurisā dhammaɱ pariyāpuṇanti, suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ; te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ na upaparikkhanti, tesaɱ te dhammā paññāya atthaɱ anupaparikkhataɱ na nijjhānaɱ khamanti, te upārambhānisaɱsā c' eva dhammaɱ pariyāpuṇanti itivādappamokkhānisaɱsā ca, yassa c' atthāya dhammaɱ pariyāpuṇanti tañ-c' assa atthaɱ nānubhonti, tesaɱ te dhammā duggahītā dīgharattaɱ ahitāya dukkhāya saɱvattanti, taɱ kissa hetu: duggahītattā bhikkhave dhammānaɱ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ caramāno, so passeyya mahantaɱ alagaddaɱ, tam-enaɱ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiɱ vā aṅgapaccaṅge ḍaseyya, so tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ,

[page 134]

taɱ kissa hetu: duggahītattā bhikkhave alagaddassa; evameva kho bhikkhave idh' ekacce moghapurisā dhammaɱ pariyāpuṇanti ... duggahītattā bhikkhave dhammānaɱ.

Idha pana bhikkhave ekacce kulaputtā dhammaɱ pariyāpuṇanti, suttaɱ geyyaɱ veyyākaraṇaɱ gāthaɱ udānaɱ itivuttakaɱ jātakaɱ abbhutadhammaɱ vedallaɱ, te taɱ dhammaɱ pariyāpuṇitvā tesaɱ dhammānaɱ paññāya atthaɱ upaparikkhanti, tesaɱ te dhammā paññāya atthaɱ upaparikkhataɱ nijjhānaɱ khamanti, te na c' eva upārambhānisaɱsā dhammaɱ pariyāpuṇanti na itivādappamokkhānisaɱsā, yassa c' atthāya dhammaɱ pariyāpuṇanti tañ-c' assa atthaɱ anubhonti, tesaɱ te dhammā suggahītā dīgharattaɱ hitāya sukhāya saɱvattanti, taɱ kissa hetu: suggahītattā bhikkhave dhammānaɱ. Seyyathā pi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesanaɱ caramāno, so passeyya mahantaɱ alagaddaɱ, tam-enaɱ ajapadena daṇḍena suniggahītaɱ niggaṇheyya, ajapadena daṇḍena suniggahītaɱ niggahetvā gīvāya suggahītaɱ gaṇheyya; kiñcāpi so bhikkhave alagaddo tassa purisassa hatthaɱ vā bāhaɱ vā aññataraɱ vā aṅgapaccaṅgaɱ bhogehi paliveṭheyya, atha kho so n' eva tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ, taɱ kissa hetu: suggahītattā bhikkhave alagaddassa; evam-eva kho bhikkhave idh' ekacce kulaputtā dhammaɱ pariyāpuṇanti ... suggahītattā bhikkhave dhammānaɱ. Tasmātiha bhikkhave yassa me bhāsitassa atthaɱ ājāneyyātha tathā naɱ dhāreyyātha, yassa ca pana me bhāsitassa atthaɱ na ājāneyyātha ahaɱ vo tattha paṭipucchitabbo ye vā pan' assu viyattā bhikkhū.

Kullūpamaɱ vo bhikkhave dhammaɱ desissāmi nittharaṇatthāya no gahaṇatthāya, taɱ suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca: Seyyathā pi bhikkhave puriso addhānamaggapaṭipanno, so passeyya mahantaɱ udakaṇṇavaɱ, oriman-tīraɱ sāsaṅkaɱ sappaṭibhayaɱ pāriman-tīraɱ khemaɱ appaṭibhayaɱ, na cāssa nāvā santāraṇī uttarasetu vā apārā pāraɱ gamanāya; tassa evamassa:

[page 135]

Ayaɱ kho mahā udakaṇṇavo, orimañ-ca tīraɱ sāsaṅkaɱ sappaṭibhayaɱ pāriman-tīraɱ khemaɱ appaṭibhayaɱ, na-tthi ca nāvā santāraṇī uttarasetu vā apārā pāraɱ gamanāya, yan-nūnāhaɱ tiṇa-kaṭṭha-sākhā-palāsaɱ saṅkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyyan-ti. Atha kho so bhikkhave puriso tiṇa-kaṭṭha-sākhā-palāsaɱ saṅkaḍḍhitvā kullaɱ bandhitvā taɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttareyya; tassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaɱ kullo, imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo, yan-nūnāhaɱ imaɱ kullaɱ sīse vā āropetvā khandhe vā uccāretvā yenakāmaɱ pakkameyyan-ti. Taɱ kim-maññatha bhikkhave: api nu so puriso evaɱkārī tasmiɱ kulle kiccakārī assāti. — No h' etam-bhante. — Kathaɱkārī ca so bhikkhave puriso tasmiɱ kulle kiccakārī assa: Idha bhikkhave tassa purisassa tiṇṇassa pāraṅgatassa evam-assa: Bahukāro kho me ayaɱ kullo, imāhaɱ kullaɱ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraɱ uttiṇṇo, yan-nūnāhaɱ imaɱ kullaɱ thale vā ussādetvā udake vā {upalāpetvā} yenakāmaɱ pakkameyyan-ti.

Evaɱkārī kho so bhikkhave puriso tasmiɱ kulle kiccakārī assa. Evam-eva kho bhikkhave kullūpamo mayā dhammo desito nittharaṇatthāya no gahaṇatthāya. Kullūpamaɱ vo bhikkhave ājānantehi dhammā pi vo pahātabbā, pag-eva adhammā.

Cha-y-imāni bhikkhave diṭṭhiṭṭhānāni, katamāni cha:

Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ: etaɱ mama, eso 'ham-asmi, eso me attā ti samanupassati, vedanaɱ: etaɱ mama ... ti samanupassati, saññaɱ:

etaɱ mama ... ti samanupassati, saṅkhāre: etaɱ mama ... ti samanupassati, yam-p' idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā tam-pi. etaɱ mama ... ti samanupassati, yam-p' idaɱ diṭṭhiṭṭhānaɱ: so loko so aṭṭā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo,

[page 136]

sassatisamaɱ tath' eva ṭhassāmīti, tam-pi: etaɱ mama, eso 'ham-asmi, eso me attā ti samanupassati. Sutavā ca kho bhikkhave ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati, vedanaɱ: n' etaɱ mama ... ti samanupassati, saññaɱ: n' etaɱ mama ... ti samanupassati, saṅkhāre: n' etaɱ mama ... ti samanupassati, yam-p' idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā tam-pi: n' etaɱ mama ... ti samanupassati, yam-p' idaɱ diṭṭhiṭṭhānaɱ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva ṭhassāmīti, tam-pi: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti samanupassati. So evaɱ samanupassanto asati na paritassatīti.

Evaɱ vutte aññataro bhikkhu Bhagavantaɱ etad-avoca:

Siyā nu kho bhante bahiddhā asati paritassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaɱ hoti: Ahū vata me, taɱ vata me na-tthi, siyā vata me, taɱ vatāhaɱ na labhāmīti. So socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati. Evaɱ kho bhikkhu bahiddhā asati paritassanā hotīti. — Siyā pana bhante bahiddhā asati aparitassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaɱ hoti: Ahū vata me, taɱ vata me na-tthi, siyā vata me, taɱ vatāhaɱ na labhāmīti. So na socati na kilamati na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati. Evaɱ kho bhikkhu bahiddhā asati aparitassanā hotīti. — Siyā nu kho bhante ajjhattaɱ asati paritassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa evaɱ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa. Tassa evaɱ hoti:

[page 137]

Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati. Evaɱ kho bhikkhu ajjhattaɱ asati paritassanā hotīti. — Siyā pana bhante ajjhattaɱ asati aparitassanā ti. — Siyā bhikkhūti Bhagavā avoca. Idha bhikkhu ekaccassa na evaɱ diṭṭhi hoti: So loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva ṭhassāmīti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesaɱ diṭṭhiṭṭhānādhiṭṭhāna-pariyuṭṭhānābhinivesānusayānaɱ samugghātāya sabbasaṅkhārasamathāya sabbūpadhipaṭinissaggāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammaɱ desentassa. Tassa na evaɱ hoti: Ucchijjissāmi nāma su, vinassissāmi nāma su, na su nāma bhavissāmīti. So na socati na kilamati na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati. Evaɱ kho bhikkhu ajjhattaɱ asati aparitassanā hoti.

Taɱ bhikkhave pariggahaɱ parigaṇheyyātha yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva tiṭṭheyya. Passatha no tumhe bhikkhave taɱ pariggahaɱ yvāssa pariggaho ... tath' eva tiṭṭheyyāti.

-- No h' etam-bhante. — Sādhu bhikkhave, aham-pi kho taɱ bhikkhave pariggahaɱ na samanupassāmi yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva tiṭṭheyya. Taɱ bhikkhave attavādupādānaɱ upādiyetha yaɱ-sa attavādupādānaɱ upādiyato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe bhikkhave taɱ attavādupādānaɱ yaɱ-sa ... sokaparidevadukkhadomanassupāyāsā ti. — No h' etam-bhante. — Sādhu bhikkhave, aham-pi kho taɱ bhikkhave attavādupādānaɱ na samanupassāmi yaɱ-sa attavādupādānaɱ upādiyato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā. Taɱ bhikkhave diṭṭhinissayaɱ nissayetha yaɱ-sa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā.

Passatha no tumhe bhikkhave taɱ diṭṭhinissayaɱ yaɱ-sa ... sokaparidevadukkhadomanassupāyāsā ti. — No h' etambhante. — Sādhu bhikkhave, aham-pi kho taɱ bhikkhave diṭṭhinissayaɱ na samanupassāmi yaɱ-sa diṭṭhinissayaɱ nissayato na uppajjeyyuɱ sokaparidevadukkhadomanassupāyāsā.

[page 138]

Attani vā bhikkhave sati attaniyam-me ti assāti. -Evam-bhante. — Attaniye vā bhikkhave sati attā me ti assāti. — Evam-bhante. — Attani ca bhikkhave attaniye ca saccato thetato anupalabbhamāne yam-p' idaɱ diṭṭhiṭṭhānaɱ: so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaɱ tath' eva ṭhassāmīti, nanāyaɱ bhikkhave kevalo paripūro bāladhammo ti. — Kiɱ hi no siyā bhante kevalo paripūro bāladhammo ti. — Taɱ kim-maññatha bhikkhave: rūpaɱ niccaɱ vā aniccaɱ vā ti.

-- Aniccaɱ bhante. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bhante. — Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan-nu taɱ samanupassituɱ: etaɱ mama. eso 'ham-asmi, eso me attā ti. — No h' etam-bhante. — Taɱ kim-maññathā bhikkhave: vedanā niccā vā aniccā vā ti. — Aniccā bhante. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bhante.

-- Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etaɱ mama ... attā ti. — No h' etam-bhante. — Taɱ kim-maññathā bhikkhave: saññā niccā vā aniccā vā ti. — Aniccā bhante. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bhante. -Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan-nu taɱ samanupassituɱ: etaɱ mama ... attā ti. — No h' etambhante. — Taɱ kim-maññatha bhikkhave: saṅkhārā niccā vā aniccā vā ti. — Aniccā bhante. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bhante. — Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan-nu taɱ samanupassituɱ: etaɱ mama ... aṭṭā ti. — No h' etam-bhante.

-- Taɱ kim-maññatha bhikkhave: viññāṇaɱ niccaɱ vā aniccaɱ vā ti. — Aniccaɱ bhante. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bhante. — Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan-nu taɱ samanupassituɱ: etaɱ mama, eso 'ham-asmi, eso me attā ti. — No h' etam-bhante. — Tasmātiha bhikkhave yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā,

[page 139]

oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ, Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā — yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ: n' etaɱ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

Evaɱ passaɱ bhikkhave sutavā ariyasāvako rūpasmiɱ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiɱ nibbindati; nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ayaɱ vuccati bhikkhave bhikkhu ukkhittapaligho iti pi, saṅkiṇṇaparikho iti pi, abbūḷhesiko iti pi, niraggaḷo iti pi, ariyo pannaddhajo pannabhāro visaɱyutto iti pi. Kathañ-ca bhikkhave bhikkhu ukkhittapaligho hoti: Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Evaɱ kho bhikkhave bhikkhu ukkhittapaligho hoti. Kathañ-ca bhikkhave bhikkhu saṅkiṇṇaparikho hoti:

Idha bhikkhave bhikkhuno ponobhaviko jātisaɱsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo. Evaɱ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. Kathañ-ca bhikkhave bhikkhu abbūḷhesiko hoti: Idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Evaɱ kho bhikkhave bhikkhu abbūḷhesiko hoti. Kathañ-ca bhikkhave bhikkhu niraggaḷo hoti: Idha bhikkhave bhikkhuno pañc' orambhāgiyāni saṅyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiɱ anuppādadhammāni. Evaɱ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañ-ca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti: Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

[page 140]

Evaɱ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaɱyutto hoti.

Evaɱ vimuttacittaɱ kho bhikkhave bhikkhuɱ sa-Indā devā sa-Brahmakā sa-Pajāpatikā anvesaɱ nādhigacchanti:

idaɱ nissitaɱ Tathāgatassa viññāṇan-ti, taɱ kissa hetu:

Diṭṭhe vāhaɱ bhikkhave dhamme Tathāgataɱ ananuvejjo ti vadāmi. Evaɱvādiɱ kho maɱ bhikkhave evamakkhāyiɱ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti:

Venayiko samaṇo Gotamo, sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetīti. Yathā vāhaɱ bhikkhave na, yathā cāhaɱ na vadāmi, tathā maɱ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: Venayiko samaṇo Gotamo, sato sattassa ucchedaɱ vināsaɱ vibhavaɱ paññāpetīti. Pubbe cāhaɱ bhikkhave etarahi ca dukkhañ-c' eva paññāpemi dukkhassa ca nirodhaɱ. Tatra ce bhikkhave pare Tathāgataɱ akkosanti paribhāsanti rosenti, tatra bhikkhave Tathāgatassa na hoti āghāto na appaccayo na cetaso anabhiraddhi. Tatra ce bhikkhave pare Tathāgataɱ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando na somanassaɱ na cetaso ubbillāvitattaɱ. Tatra ce bhikkhave pare Tathāgataɱ sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa evaɱ hoti: Yaɱ kho idaɱ pubbe pariññātaɱ tattha me evarūpā kārā karīyantīti. Tasmātiha bhikkhave tumhe ce pi pare akkoseyyuɱ paribhāseyyuɱ roseyyuɱ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.

Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, tatra tumhehi na ānando na somanassaɱ na cetaso ubbillāvitattaɱ karaṇīyaɱ. Tasmātiha bhikkhave tumhe ce pi pare sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ, tatra tumhākaɱ evam-assa: Yaɱ kho idaɱ pubbe pariññātaɱ tattha no evarūpā kārā karīyantīti.

Tasmātiha bhikkhave yaɱ na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati.

Kiñ-ca bhikkhave na tumhākaɱ: Rūpaɱ bhikkhave na tumhākaɱ, taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaɱ, taɱ pajahatha,

[page 141]

sā vo pahīnā d. h. s. bhavissati. Saññā bhikkhave na tumhākaɱ, taɱ pajahatha, sā vo pahīnā d. h. s.

bhavissati. Saṅkhārā bhikkhave na tumhākaɱ, te pajahatha, te vo pahīnā d. h. s. bhavissanti. Viññāṇaɱ bhikkhave na tumhākaɱ. taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati. Taɱ kim-maññatha bhikkhave:

yaɱ imasmiɱ Jetavane tiṇa-kaṭṭha-sākhā-palāsaɱ taɱ jano hareyya vā ḍaheyya vā yathāpaccayaɱ vā kareyya; api nu tumhākaɱ evam-assa: Amhe jano harati vā ḍahati vā yathāpaccayaɱ vā karotīti. — No h' etam-bhante, taɱ kissa hetu: na hi no etam-bhante attā vā attaniyaɱ vā ti. -Evam-eva kho bhikkhave yaɱ na tumhākaɱ taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati.

Kiñ-ca bhikkhave na tumhākaɱ: Rūpaɱ bhikkhave na tumhākaɱ, taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitaya sukhāya bhavissati. Vedanā bhikkhave — pe — saññā bhikkhave — saṅkhārā bhikkhave — viññāṇaɱ bhikkhave na tumhākaɱ, taɱ pajahatha, taɱ vo pahīnaɱ dīgharattaɱ hitāya sukhāya bhavissati.

Evaɱ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakasito chinnapilotiko; evaɱ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, vaṭṭaɱ tesaɱ na-tthi paññāpanāya. Evaɱ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaɱ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaɱ bhikkhūnaɱ pañc' orambhāgiyāni saṅyojanāni pahīnāni sabbe te opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

Evaɱ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaɱ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaɱ bhikkhūnaɱ tīṇi saṅyojanāni pahīnāni rāgadosamohā tanubhūtā sabbe te sakadāgāmino, sakid-eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissanti. Evaɱ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko, evaɱ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, yesaɱ bhikkhūnaɱ tīṇi saṅyojanāni pahīnāni sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.

[page 142]

Evaɱ svākkhāto bhikkhave mayā dhammo ... chinnapilotiko; evaɱ svākkhāte bhikkhave mayā dhamme ... chinnapilotike, ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā.

Evaɱ svākkhāto bhikkhave mayā dhammo, uttāno vivaṭo pakāsito chinnapilotiko; evaɱ svākkhāte bhikkhave mayā dhamme, uttāne vivaṭe pakāsite chinnapilotike, yesaɱ mayi saddhāmattaɱ pemamattaɱ sabbe te saggaparāyanā ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

ALAGADDŪPAMASUTTAṂ DUTIYAṂ.

 


 

XXIII. Vammīka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Kumārakassapo Andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Andhavanaɱ obhāsetvā yen' āyasmā Kumārakassapo ten' upasaṅkami, upasaṅkamitvā ekamantaɱ aṭṭhāsi.

Ekamantaɱ ṭhitā kho sā devatā āyasmantaɱ Kumārakassapaɱ etad-avoca: Bhikkhu bhikkhu, ayaɱ vammīko rattiɱ dhūmāyati divā pajjalati. Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa laṅgiɱ: laṅgī bhadante ti. Brāhmaṇo evamāha: Ukkhipa laṅgiɱ, abhikkhaṇa sumedha satthaɱ ādāyāti.

Abhikkhaṇanto sumedho satthaɱ ādāya addasa uddhumāyikaɱ: uddhumāyikā bhadante ti. Brāhmaṇo evam-āha: Ukkhipa uddhumāyikaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti.

Abhikkhaṇanto sumedho satthaɱ ādāya addasa dvidhāpathaɱ: dvidhāpatho bhadante ti. Brāhmaṇo evam-āha:

Ukkhipa dvidhāpathaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa caṅgavāraɱ: caṅgavāraɱ bhadante ti. Brāhmaṇo evam-āha:

[page 143]

Ukkhipa caṅgavāraɱ, abhikkhaṇa sumedha satthaɱ ādāyāti.

Abhikkhaṇanto sumedho satthaɱ ādāya addasa kummaɱ:

kummo bhadante ti. Brāhmaṇo evam-āha: Ukkhipa kummaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa asisūnaɱ: asisūnā bhadante ti.

Brāhmaṇo evam-āha: Ukkhipa asisūnaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa maɱsapesiɱ: maɱsapesi bhadante ti. Brāhmaṇo evam-āha: Ukkhipa maɱsapesiɱ, abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya addasa nāgaɱ: nāgo bhadante ti. Brāhmaṇo evam-āha:

Tiṭṭhatu nāgo, mā nāgaɱ ghaṭṭesi, namo karohi nāgassāti.

Ime kho tvaɱ bhikkhu pañhe Bhagavantaɱ upasaṅkamitvā puccheyyāsi, yathā te Bhagavā byākaroti tathā naɱ dhāreyyāsi. Nāhan-taɱ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaɱ pañhānaɱ veyyākaraṇena cittaɱ ārādheyya aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā ti. Idam-avoca sā devatā, idaɱ vatvā tatth' eva antaradhāyi.

Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Kumārakassapo Bhagavantaɱ etad-avoca: Imaɱ bhante rattiɱ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaɱ Andhavanaɱ obhāsetvā yenāhaɱ ten' upasaṅkami, upasaṅkamitvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitā kho bhante sā devatā maɱ etad-avoca: Bhikkhu bhikkhu, ayaɱ vammīko rattiɱ dhūmāyati divā pajjalati.

Brāhmaṇo evam-āha: Abhikkhaṇa sumedha satthaɱ ādāyāti. Abhikkhaṇanto sumedho satthaɱ ādāya — pe — ito vā pana sutvā ti. Idam-avoca bhante sā devatā, idaɱ vatvā tatth' eva antaradhāyi. Ko nu kho bhante vammīko, kā rattiɱ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiɱ satthaɱ, kiɱ abhikkhaṇaɱ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiɱ caṅgavāraɱ, ko kummo, kā asisūnā, kā maɱsapesi, ko nāgo ti.

[page 144]

Vammīko ti kho bhikkhu imass' etaɱ cātummahābhūtikassa kāyassa adhivacanaɱ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddana-bhedana-viddhaɱsanadhammassa. Yaɱ kho bhikkhu divā kammante ārabbha rattiɱ anuvitakketi anuvicarati ayaɱ rattiɱ dhūmāyanā. Yaɱ kho bhikkhu rattiɱ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaɱ divā pajjalanā. Brāhmaṇo ti kho bhikkhu Tathāgatass' etaɱ adhivacanaɱ arahato sammāsambuddhassa. Sumedho ti kho bhikkhu sekhass' etaɱ bhikkhuno adhivacanaɱ. Satthan-ti kho bhikkhu ariyāy' etaɱ paññāya adhivacanaɱ. Abhikkhaṇan-ti kho bhikkhu viriyārambhass' etaɱ adhivacanaɱ.

Laṅgī ti kho bhikkhu avijjāy' etaɱ adhivacanaɱ; ukkhipa laṅgiɱ, pajaha avijjaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho. Uddhumāyikā ti kho bikkhu kodhupāyāsass' etaɱ adhivacanaɱ; ukkhipa uddhumāyikaɱ, pajaha kodhupāyāsaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti ayametassa attho. Dvidhāpatho ti kho bhikkhu vicikicchāy' etaɱ adhivacanaɱ; ukkhipa dvidhāpathaɱ, pajaha vicikicchaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho.

Caṅgavāran-ti kho bhikkhu pañcann' etaɱ nīvaraṇānaɱ adhivacanaɱ: kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa; ukkhipa caṅgavāraɱ, pajaha pañca nīvaraṇe, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho. Kummo ti kho bhikkhu pañcann' etaɱ upādānakkhandhānaɱ adhivacanaɱ, seyyathīdaɱ: rūpupādānakkhandhassa vedanupādānakkhandhassa saññupādānakkhandhassa saṅkhārupādānakkhandhassa viññāṇupādānakkhandhassa; ukkhipa kummaɱ, pajaha pañc' upādānakkhandhe, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho. Asisūnā ti kho bhikkhu pañcann' etaɱ kāmaguṇānaɱ adhivacanaɱ:

cakkhuviññeyyānaɱ rūpānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ, sotaviññeyyānaɱ saddānaɱ — pe — ghānaviññeyyānaɱ gandhānaɱ — jivhāviññeyyānaɱ rasānaɱ — kāyaviññeyyānaɱ phoṭṭhabbānaɱ iṭṭhānaɱ kantānaɱ manāpānaɱ piyarūpānaɱ kāmūpasaɱhitānaɱ rajanīyānaɱ;

[page 145]

ukkhipa asisūnaɱ, pajaha pañca kāmaguṇe, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho. Maɱsapesīti kho bhikkhu nandirāgass' etaɱ adhivacanaɱ; ukkhipa maɱsapesiɱ, pajaha nandirāgaɱ, abhikkhaṇa sumedha satthaɱ ādāyāti ayam-etassa attho. Nāgo ti kho bhikkhu khīṇāsavass' etaɱ bhikkhuno adhivacanaɱ; tiṭṭhatu nāgo, mā nāgaɱ ghaṭṭesi, namo karohi nāgassāti ayam-etassa attho ti.

Idam-avoca Bhagavā. Attamano āyasmā Kumārakassapo Bhagavato bhāsitaɱ abhinandīti.

VAMM§KASUTTAṂ TATIYAṂ.

 


 

XXIV. Ratha-Vinīta Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaɱ vassaɱ vutthā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū Bhagavā etad-avoca: Ko nu kho bhikkhave jātibhūmiyaɱ. jātibhūmakānaɱ bhikkhūnaɱ sabrahmacārīnaɱ evaɱ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaɱ kattā, attanā ca santuṭṭho santuṭṭhikathañ-ca bhikkhūnaɱ kattā, attanā ca pavivitto pavivekakathañ-ca bhikkhūnaɱ kattā, attanā ca asaɱsaṭṭho asaɱsaggakathañ-ca bhikkhūnaɱ kattā, attanā ca āraddhaviriyo viriyārambhakathañ-ca bhikkhūnaɱ kattā, attanā ca sīlasampanno sīlasampadākathañ-ca bhikkhūnaɱ kattā, attanā ca samādhisampanno samādhisampadākathañ-ca bhikkhūnaɱ kattā, attanā ca paññāsampanno paññāsampadākathañ-ca bhikkhūnaɱ kattā, attanā ca vimuttisampanno vimuttisampadākathañ-ca bhikkhūnaɱ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañ-ca bhikkhūnaɱ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaɱsako sabrahmacārīnan-ti.

[page 146]

— Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiyaɱ jātibhūmakānaɱ bhikkhūnaɱ sabrahmacārīnaɱ evaɱ sambhāvito: Attanā ca appiccho appicchakathañ-ca bhikkhūnaɱ kattā ... sampahaɱsako sabrahmacārīnan-ti.

Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. Atha kho āyasmato Sāriputtassa etadahosi: Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, suladdhalābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa vaṇṇaɱ bhāsanti, tañ-ca Satthā abbhanumodati; app-eva ca nāma mayaɱ kadāci karahaci āyasmatā Puṇṇena Mantāṇiputtena saddhiɱ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti.

Atha kho Bhagavā Rājagahe yathābhirantaɱ viharitvā yena Sāvatthi tena cārikaɱ pakkāmi; anupubbena cārikaɱ caramāno yena Sāvatthi tad-avasari. Tatra sudaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.

Assosi kho āyasmā Puṇṇo Mantāṇiputto: Bhagavā kira Sāvatthiɱ anuppatto Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya yena Sāvatthi tena cārikaɱ pakkāmi, anupubbena cārikaɱ caramāno yena Sāvatthi Jetavanaɱ Anāthapiṇḍikassa ārāmo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Puṇṇaɱ Mantāṇiputtaɱ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaɱsesi. Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena Andhavanaɱ tena pakkāmi divāvihārāya.

Atha kho aññataro bhikkhu yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Sāriputtaɱ etadavoca: Yassa kho tvaɱ āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhiṇhaɱ kittayamāno hoti so Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaɱsito Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena Andhavanaɱ tena pakkanto divāvihārāyāti.

[page 147]

Atha kho āyasmā Sāriputto taramānarūpo nisīdanaɱ ādāya āyasmantaɱ Puṇṇaɱ Mantāniputtaɱ piṭṭhito piṭṭhito anubandhi sīsānulokī. Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavanaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Āyasmā pi kho Sāriputto Andhavanaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi.

Atha kho āyasmā Sāriputto sāyanhasamayaɱ patisallāṇā vuṭṭhito yen' āyasmā Puṇṇo Mantāṇiputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Sāriputto āyasmantaɱ Puṇṇaɱ Mantāṇiputtaɱ etad-avoca: Bhagavati no āvuso brahmacariyaɱ vussatīti. — Evam-āvuso ti. — Kin-nu kho āvuso sīlavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kim-pan' āvuso cittavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kin-nu kho āvuso diṭṭhivisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kimpan' āvuso kaṅkhāvitaraṇavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kin-nu kho āvuso maggāmaggañāṇadassaṇavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kim-pan' āvuso paṭipadāñāṇadassanavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. — No h' idaɱ āvuso. — Kin-nu kho āvuso ñāṇadassanavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti. -No h' idaɱ āvuso. — Kin-nu kho āvuso sīlavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi, kim-pan' āvuso {cittavisuddhatthaɱ} Bhagavati brahmacariyaɱ vussatīti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi; Kin-nu kho āvuso diṭṭhivisuddhatthaɱ Bhagavati — pe — kin-nu kho āvuso ñāṇadassanavisuddhatthaɱ Bhagavati brahmacariyaɱ vussatīti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi. Kimatthañ-carah' āvuso Bhagavati brahmacariyaɱ vussatīti.

[page 148]

— Anupādā parinibbānatthaɱ kho āvuso Bhagavati brahmacariyaɱ vussatīti. — Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso. — Kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso. — Kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso.

-- Kim-pan' āvuso kaṅkhāvitaraṇavisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso.- Kin-nu kho āvuso maggāmaggañāṇadassanavisuddhi anupādā parinibbānan-ti.

No h' idaɱ āvuso. — Kim-pan' āvuso paṭipadāñāṇadassanavisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso. -Kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti. — No h' idaɱ āvuso. — Kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti. — No h' idaɱ āvuso. — Kin-nu kho āvuso sīlavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi, kim-pan' āvuso cittavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi; kin-nu kho āvuso diṭṭhivisuddhi anupādā parinibbānan-ti — pe — kin-nu kho āvuso ñāṇadassanavisuddhi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi, kim-pan' āvuso aññatra imehi dhammehi anupādā parinibbānan-ti iti puṭṭho samāno: no h' idaɱ āvuso ti vadesi. Yathākathaɱ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti.

Sīlavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaɱ paññāpessa, sa-upādānaɱ yeva samānaɱ anupādā parinibbānaɱ paññāpessa. Cittavisuddhiñ-ce āvuso ... Diṭṭhivisuddhiñ-ce āvuso ... Kaṅkhāvitaraṇavisuddhiñ-ce āvuso ... Maggāmaggañāṇadassanavisuddhiñ-ce āvuso ... Paṭipadāñāṇadassanavisuddhiñ-ce āvuso ... Ñāṇadassanavisuddhiñ-ce āvuso Bhagavā anupādā parinibbānaɱ paññāpessa, sa-upādānaɱ yeva samānaɱ anupādā parinibbānaɱ paññāpessa.

Aññatra ca āvuso imehi dhammehi anupādā parinibbānaɱ abhavissa, puthujjano parinibbāyeyya, puthujjano hi āvuso aññatra imehi dhammehi. Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaɱ ājānanti.

Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthiyaɱ paṭivasantassa Sākete kiñcid-eva accāyikaɱ karaṇīyaɱ uppajjeyya,

[page 149]

tassa antarā ca Sāvatthiɱ antarā ca Sāketaɱ satta rathavinītāni upaṭṭhapeyyuɱ. Atha kho āvuso rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaɱ rathavinītaɱ abhirūheyya, paṭhamena rathavinītena dutiyaɱ rathavinītaɱ pāpuṇeyya; paṭhamaɱ rathavinītaɱ vissajjeyya dutiyaɱ rathavinītaɱ abhirūheyya, dutiyena rathavinītena tatiyaɱ rathavinītaɱ pāpuṇeyya; dutiyaɱ ... pāpuṇeyya; tatiyaɱ ... pāpuṇeyya; catutthaɱ ... pāpuṇeyya; pañcamaɱ rathavinītaɱ vissajjeyya chaṭṭhaɱ rathavinītaɱ abhirūheyya, chaṭṭhena rathavinītena sattamaɱ rathavinītaɱ pāpuṇeyya; chaṭṭhaɱ rathavinītaɱ vissajjeyya sattamaɱ rathavinītaɱ abhirūheyya, sattamena rathavinītena Sāketaɱ anupāpuṇeyya antepuradvāraɱ. Tam-enaɱ antepuradvāragataɱ samānaɱ mittāmaccā ñātisālohitā evaɱ puccheyyuɱ: Iminā tvaɱ mahārāja rathavinītena Sāvatthiyā Sāketaɱ anuppatto antepuradvāranti. Kathaɱ byākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. — Evaɱ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyya: Idha me Sāvatthiyaɱ paṭivasantassa Sākete kiñcid-eva accāyikaɱ karaṇīyaɱ uppajji. Tassa me antarā ca Sāvatthiɱ antarā ca Sāketaɱ satta rathavinītāni upaṭṭhāpesuɱ. Atha khvāhaɱ Sāvatthiyā nikkhamitvā antepuradvārā paṭhamaɱ rathavinītaɱ abhirūhiɱ, paṭhamena rathavinītena dutiyaɱ rathavinītaɱ pāpuṇiɱ; paṭhamaɱ rathavinītaɱ nissajiɱ dutiyaɱ rathavinītaɱ abhirūhiɱ, dutiyena rathavinītena tatiyaɱ rathavinītaɱ pāpuṇiɱ; dutiyaɱ ... pāpuṇiɱ; tatiyaɱ ... pāpuṇiɱ; catutthaɱ ... pāpuṇiɱ; pañcamaɱ rathavinītaɱ nissajiɱ chaṭṭhaɱ rathavinītaɱ abhirūhiɱ, chaṭṭhena rathavinītena sattamaɱ rathavinītaɱ pāpuṇiɱ; chaṭṭhaɱ rathavinītaɱ nissajiɱ sattamaɱ rathavinītaɱ abhirūhiɱ, sattamena rathavinītena Sāketaɱ anuppatto antepuradvāran-ti. Evaɱ byākaramāno kho āvuso rājā Pasenadi Kosalo sammā byākaramāno byākareyyāti. -Evam-eva kho āvuso sīlavisuddhi yāvad-eva cittavisuddhatthā, cittavisuddhi yāvad-eva diṭṭhivisuddhatthā, diṭṭhivisuddhi yāvad-eva kaṅkhāvitaraṇavisuddhatthā, kaṅkhāvitaraṇavisuddhi yāvad-eva maggāmaggañāṇadassanavisuddhatthā,

[page 150]

maggāmaggañāṇadassanavisuddhi yāvad-eva paṭipadāñāṇadassanavisuddhatthā, paṭipadāñāṇadassanavisuddhi yāvad-eva ñāṇadassanavisuddhatthā, ñāṇadassanavisuddhi yāvad-eva anupādā parinibbānatthā. Anupādā parinibbānatthaɱ kho āvuso Bhagavati brahmacariyaɱ vussatīti.

Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Puṇṇaɱ Mantāṇiputtaɱ etad-avoca: Konāmo āyasmā kathañ-ca pan' āyasmantaɱ sabrahmacārī jānantīti. — Puṇṇo ti kho me āvuso nāmaɱ, Mantāṇiputto ti ca pana maɱ sabrahmacārī jānantīti. — Acchariyaɱ āvuso abbhutaɱ āvuso, yathā taɱ sutavatā sāvakena samma-d-eva Satthusāsanaɱ ājānantena evam-evaɱ āyasmatā Puṇṇena Mantāniputtena gambhīrā gambhīrā pañhā anumāssa anumāssa byākatā. Lābhā sabrahmacārīnaɱ suladdhalābhā sabrahmacārīnaɱ ye āyasmantaɱ Puṇṇaɱ Mantāniputtaɱ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaɱ Puṇṇaɱ Mantāṇiputtaɱ muddhanā pariharantā labheyyuɱ dassanāya labheyyuɱ payirupāsanāya, tesam-pi lābhā tesampi suladdhaɱ. Amhākam-pi lābhā amhākam-pi suladdhaɱ ye mayaɱ āyasmantaɱ Puṇṇaɱ Mantāṇiputtaɱ labhāma dassanāya labhāma payirupāsanāyāti.

Evaɱ vutte āyasmā Puṇṇo Mantāṇiputto āyasmantaɱ Sāriputtaɱ etad-avoca: Konāmo āyasmā kathañ-ca pana āyasmantaɱ sabrahmacārī jānantīti. — Upatisso ti kho me āvuso nāmaɱ. Sāriputto ti ca pana maɱ sabrahmacārī jānantīti. — Satthukappena vata kira bho sāvakena saddhiɱ mantayamānā na jānimha: āyasmā Sāriputto ti; sace hi mayaɱ jāneyyāma: āyasmā Sāriputto ti, ettakam-pi no na-ppaṭibhāseyya. Acchariyaɱ āvuso abbhutaɱ āvuso, yathā taɱ sutavatā sāvakena samma-d-eva Satthusāsanaɱ ājānantena evam-evaɱ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaɱ suladdhalābhā sabrahmacārīnaɱ ye āyasmantaɱ Sāriputtaɱ labhanti dassanāya labhanti payirupāsanāya. Celaṇḍukena ce pi sabrahmacārī āyasmantaɱ Sāriputtaɱ muddhanā pariharantā labheyyuɱ dassanāya labheyyuɱ payirupāsanāya, tesam-pi lābhā tesam-pi suladdhaɱ.

[page 151]

Amhākam-pi lābhā amhākam-pi suladdhaɱ ye mayaɱ āyasmantaɱ Sāriputtaɱ labhāma dassanāya labhāma payirupāsanāyāti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaɱ samanumodiɱsūti.

RATHAVIN§TASUTTAṂ CATUTTHAṂ.

 


 

XXV. Nivāpa Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Na bhikkhave nevāpiko nivāpaɱ nivapati migajātānaɱ:

imaɱ me nivāpaɱ nivuttaɱ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraɱ dīgham-addhānaɱ yāpentūti. Evañca kho bhikkhave nevāpiko nivāpaɱ nivapati migajātānaɱ:

imaɱ me nivāpaɱ nivuttaɱ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjissanti, mattā samānā pamādaɱ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiɱ nivāpe ti.

Tatra bhikkhave paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te bhikkhave paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave dutiyā migajātā evaɱ samacintesuɱ:

Ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe;

[page 152]

evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Yan-nūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā paṭiviramiɱsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariɱsu. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti, tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi, balaviriye parihīne tam-eva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Evaɱ hi te bhikkhave dutiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave tatiyā migajātā evaɱ samacintesuɱ:

Ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa — pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaɱ samacintesuɱ: ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa — pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā; yan-nūna mayaɱ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiɱsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariɱsu; tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti, tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi, balaviriye parihīne tam-eva nivāpaɱ nivuttaɱ nevāpikassa paccāgamiɱsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe; evaɱ hi te dutiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.

Yan-nūna mayaɱ amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappeyyāma,

[page 153]

tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā na-ppamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiɱ nivāpe ti. Te amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappayiɱsu, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiɱsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu, amattā samānā na-ppamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaɱ nivuttaɱ paribhuñjanti na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā; yan-nūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāreyyāma, app-eva nāma tatiyānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ gaccheyyun-ti. Te amuɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ. Addasāsuɱ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ agamaɱsu. Evaɱ hi te bhikkhave tatiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.

Tatra bhikkhave catutthā migajātā evaɱ samacintesuɱ:

Ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa — pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Ye pi te dutiyā migajātā evaɱ samacintesuɱ: ye kho te paṭhamā migajātā amuɱ nivāpaɱ nivuttaɱ nevāpikassa — pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā; yan-nūna mayaɱ — pe — evaɱ hi te dutiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā. Ye pi te tatiyā migajātā evaɱ samacintesuɱ: ye kho te paṭhamā migajātā

[page 154]

— pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaɱ samacintesuɱ: ye kho te paṭhamā migajātā -pe — evaɱ hi te paṭhamā migajātā na parimucciɱsu nevāpikassa iddhānubhāvā; yan-nūna mayaɱ — pe — evaɱ hi te dutiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā; yannūna mayaɱ amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappeyyāma, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiɱ nivāpe ti; te amuɱ nivāpaɱ nivuttaɱ nevāpikassa upanissāya āsayaɱ kappayiɱsu, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiɱsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu, amattā samānā na-ppamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: Saṭha-ssu nām' ime tatiyā migajātā keṭubhino, iddhimantas-su nām' ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaɱ nivuttaɱ paribhuñjanti na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā, yan-nūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāreyyāma, appeva nāma tatiyānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ gaccheyyun-ti. Te amuɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ.

Addasāsuɱ kho nevāpiko ca nevāpikaparisā ca tatiyānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ agamaɱsu; evaɱ hi te tatiyā pi migajātā na parimucciɱsu nevāpikassa iddhānubhāvā.

Yan-nūna mayaɱ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaɱ kappeyyāma, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā na-ppamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiɱ nivāpe ti.

[page 155]

Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr' āsayaɱ kappayiɱsu, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiɱsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu, amattā samānā na-ppamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ nevāpikassa amusmiɱ nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Saṭha-ssu nām' ime catutthā migajātā keṭubhino, iddhimantas-su nām' ime catutthā migajātā parajanā, imañ-ca nāma nivāpaɱ nivuttaɱ paribhuñjanti na ca nesaɱ jānāma āgatiɱ vā gatiɱ vā; yan-nūna mayaɱ imaɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāreyyāma, app-eva nāma catutthānaɱ migajātānaɱ āsayaɱ passeyyāma yattha te gāhaɱ gaccheyyun-ti. Te amuɱ nivāpaɱ nivuttaɱ mahatīhi daṇḍavākarāhi samantā sappadesaɱ anuparivāresuɱ. N' eva kho bhikkhave addasāsuɱ nevāpiko ca nevāpikaparisā ca catutthānaɱ migajātānaɱ āsayaɱ yattha te gāhaɱ gaccheyyuɱ. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: Sace kho mayaɱ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaɱ imaɱ nivāpaɱ nivuttaɱ sabbaso migajātā riñcissanti, yan-nūna mayaɱ catutthe migajāte ajjhupekkheyyāmāti. Ajjhupekkhiɱsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte.

Evaɱ hi te bhikkhave catutthā migajātā parimucciɱsu nevāpikassa iddhānubhāvā.

Upamā kho me ayaɱ bhikkhave katā atthassa viññāpanāya, ayaɱ c' ev' ettha attho: Nivāpo ti kho bhikkhave pañcann' etaɱ kāmaguṇānaɱ adhivacanaɱ. Nevāpiko ti kho bhikkhave Mārass' etaɱ pāpimato adhivacanaɱ. Nevāpikaparisā ti kho bhikkhave Māraparisāy' etaɱ adhivacanaɱ.

Migajātā ti kho bhikkhave samaṇabrāhmaṇān' etaɱ adhivacanaɱ.

Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu,

[page 156]

te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise.

Evaɱ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaɱ ime paṭhame samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: Ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise, evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Yan-nūna mayaɱ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiɱsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariɱsu, te tattha sākabhakkhā pi ahesuɱ, sāmākabhakkhā pi ahesuɱ, nīvārabhakkhā pi ahesuɱ, daddulabhakkhā pi ahesuɱ, haṭabhakkhā pi ahesuɱ, kaṇabhakkhā pi ahesuɱ, ācāmabhakkhā pi ahesuɱ, piññākabhakkhā pi ahesuɱ, tiṇabhakkhā pi ahesuɱ, gomayabhakkhā pi ahesuɱ, vanamūlaphalāhārā yāpesuɱ pavattaphalabhojī. Tesaɱ gimhānaɱ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaɱ patto kāyo hoti, tesaɱ adhimattakasimānaɱ pattakāyānaɱ balaviriyaɱ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaɱ nivuttaɱ Mārassa paccāgamaɱsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiɱsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaɱ āpajjiɱsu, mattā samānā pamādaɱ āpajjiɱsu, pamattā samānā yathākāmakaraṇīyā ahesuɱ Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise. Evaɱ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā.

[page 157]

Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaɱ ime dutiye samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: Ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā; yan-nūna mayaɱ sabbaso nivāpabhojanā ... vihareyyāmāti; te sabbaso nivāpabhojanā ... vihariɱsu; te tattha sākabhakkhā pi ahesuɱ ... pavattaphalabhojī; tesaɱ gimhānaɱ pacchime māse ... tāni ca lokāmisāni; te tattha anupakhajja ... amusmiñ-ca lokāmise, evaɱ hi te dutiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā.

Yan-nūna mayaɱ amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappeyyāma, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā na-ppamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise ti. Te amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappayiɱsu, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiɱsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu, amattā samānā na-ppamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise. Api ca kho evaɱdiṭṭhikā ahesuɱ: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taɱ jīvaɱ taɱ sarīraɱ iti pi, aññaɱ jīvaɱ aññaɱ sarīraɱ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n' eva hoti na na hoti tathāgato param-maraṇā iti pi.

[page 158]

Evaɱ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaɱ ime tatiye samaṇabrāhmaṇe vadāmi.

Tatra bhikkhave catutthā samaṇabrāhmaṇā evaɱ samacintesuɱ: Ye kho te paṭhamā samaṇabrāhmaṇā amuɱ nivāpaɱ nivuttaɱ Mārassa — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Ye pi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā; yan-nūna mayaɱ sabbaso nivāpabhojanā- pe — evaɱ hi te dutiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Ye pi te tatiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaɱ samacintesuɱ: ye kho te paṭhamā samaṇabrāhmaṇā — pe — evaɱ hi te paṭhamā samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā; yan-nūna mayaɱ sabbaso nivāpabhojanā -pe — evaɱ hi te dutiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā; yan-nūna mayaɱ amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni upanissāya āsayaɱ kappeyyāma ... amusmiñ-ca lokāmise ti; te amuɱ nivāpaɱ ... amusmiñ-ca lokāmise; api ca kho evaɱdiṭṭhikā ahesuɱ:

sassato loko iti pi — pe — n' eva hoti na na hoti tathāgato param-maraṇā iti pi; evaɱ hi te tatiyā pi samaṇabrāhmaṇā na parimucciɱsu Mārassa iddhānubhāvā. Yan-nūna mayaɱ yattha agati Mārassa ca Māraparisāya ca tatr' āsayaɱ kappeyyāma, tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjissāma, amattā samānā nappamādaɱ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr' āsayaɱ kappayiɱsu; tatr' āsayaɱ kappetvā amuɱ nivāpaɱ nivuttaɱ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiɱsu,

[page 159]

te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaɱ āpajjiɱsu, amattā samānā na-ppamādaɱ āpajjiɱsu, appamattā samānā na yathākāmakaraṇīyā ahesuɱ Mārassa amusmiɱ nivāpe amusmiñ-ca lokāmise. Evaɱ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciɱsu Mārassa iddhānubhāvā. Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaɱ ime catutthe samaṇabrāhmaṇe vadāmi.

Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: Idha bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu: andham-akāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati.

Ayaɱ vuccati bhikkhave bhikkhu: andham-akāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.

Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhamasukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave ... pāpimato.

Puna ca paraɱ bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave ... pāpimato.

Puna ca paraɱ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati.

[page 160]

Ayaɱ vuccati bhikkhave ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati.

Ayaɱ vuccati bhikkhave bhikkhu: andham-akāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato.

Puna ca paraɱ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave bhikkhu: andham-akāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato, tiṇṇo loke visattikan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

NIVĀPASUTTAṂ PAÑCAMAṂ.

 


 

XXVI. Ariya-Pariyesanā Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yen' āyasmā Ānando ten' upasaṅkamiɱsu, upasaṅkamitvā āyasmantaɱ Ānandaɱ etad-avocuɱ: Cirassutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā, sādhu mayaɱ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammikaɱ kathaɱ savanāyāti. — Tena h' āyasmanto yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatha, app-eva nāma labheyyātha Bhagavato sammukhā dhammikaɱ kathaɱ savanāyāti. — Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuɱ. Atha kho Bhagavā Sāvatthiyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto āyasmantaɱ Ānandaɱ āmantesi: Āyām' Ānanda yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkamissāma divāvihārāyāti.

Evaɱ bhante ti kho āyasmā Ānando Bhagavato paccassosi.

[page 161]

Atha kho Bhagavā āyasmatā Ānandena saddhiɱ yena Pubbārāmo Migāramātu pāsādo ten' upasaṅkami divāvihārāya.

Atha kho Bhagavā sāyanhasamayaɱ patisallāṇā vuṭṭhito āyasmantaɱ Ānandaɱ āmantesi: Āyām' Ānanda yena Pubbakoṭṭhako ten' upasaṅkamissāma gattāni parisiñcitun-ti.

Evam-bhante ti kho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā āyasmatā Ānandena saddhiɱ yena Pubbakoṭṭhako ten' upasaṅkami gattāni parisiñcituɱ; Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho āyasmā Ānando Bhagavantaɱ etad-avoca: Ayaɱ bhante Rammakassa brāhmaṇassa assamo avidūre; ramaṇīyo bhante Rammakassa brāhmaṇassa assamo, pāsādiko bhante Rammakassa brāhmaṇassa assamo; sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkamatu anukampaɱ upādāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten' upasaṅkami. Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho Bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaɱ āgamayamāno. Atha kho Bhagavā kathāpariyosānaɱ viditvā ukkāsitvā aggaḷaɱ ākoṭesi; vivariɱsu kho te bhikkhū Bhagavato dvāraɱ. Atha kho Bhagavā Rammakassa brāhmaṇassa assamaɱ pavisitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu ' ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti.

Bhagavantam-eva kho no bhante ārabbha dhammī kathā vippakatā, atha Bhagavā anuppatto ti. Sādhu bhikkhave, etaɱ kho bhikkhave tumhākaɱ patirūpaɱ kulaputtānaɱ saddhā agārasmā anagāriyaɱ pabbajitānaɱ yaɱ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaɱ vo bhikkhave dvayaɱ karaṇīyaɱ: dhammī vā kathā ariyo vā tuṇhībhāvo.

Dve 'mā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā. Katamā ca bhikkhave anariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammañ-ñeva pariyesati, attanā jarādhammo samāno jarādhammañ-ñeva pariyesati,

[page 162]

attanā byādhidhammo ... attanā maraṇadhammo ... attanā sokadhammo ... attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati.

Kiñ-ca bhikkhave jātidhammaɱ vadetha: Puttabhariyaɱ bhikkhave jātidhammaɱ, dāsidāsaɱ jātidhammaɱ, ajeḷakaɱ jātidhammaɱ, kukkuṭasūkaraɱ jātidhammaɱ, hatthigavāssavaḷavaɱ jātidhammaɱ, jātarūparajataɱ jātidhammaɱ. Jātidhammā h' ete bhikkhave upadhayo, etthāyaɱ gathito mucchito ajjhopanno attanā jātidhammo samāno jātidhammaññeva pariyesati. Kiñ-ca bhikkhave jarādhammaɱ vadetha:

Puttabhariyaɱ bhikkhave jarādhammaɱ, dāsidāsaɱ j., ajeḷakaɱ j., kukkuṭasūkaraɱ j., hatthigavāssavaḷavaɱ j., jātarūparajataɱ jarādhammaɱ. Jarādhammā h' ete bhikkhave upadhayo, etthāyaɱ gathito mucchito ajjhopanno attanā jarādhammo samāno jarādhammañ-ñeva pariyesati. Kiñ-ca bhikkhave byādhidhammaɱ vadetha: Puttabhariyaɱ bhikkhave byādhidhammaɱ, dāsidāsaɱ by., ajeḷakaɱ by., kukkuṭasūkaraɱ by., hatthigavāssavaḷavaɱ byādhidhammaɱ. Byādhidhammā h' ete ... byādhidhammañ-ñeva pariyesati. Kiñ-ca bhikkhave maraṇadhammaɱ vadetha: Puttabhariyaɱ bhikkhave maraṇadhammaɱ, dāsidāsaɱ m., ajeḷakaɱ m., kukkuṭasūkaraɱ m., hatthigavāssavaḷavaɱ maraṇadhammaɱ. Maraṇadhammā h' ete ... maraṇadhammañ-ñeva pariyesati.

Kiñ-ca bhikkhave sokadhammaɱ vadetha: Puttabhariyaɱ bhikkhave sokadhammaɱ, dāsidāsaɱ s., ajeḷakaɱ s., kukkuṭasūkaraɱ s., hatthigavāssavaḷavaɱ sokadhammaɱ. Sokadhammā h' ete ... sokadhammañ-ñeva pariyesati. Kiñ-ca bhikkhave saṅkilesadhammaɱ vadetha: Puttabhariyaɱ bhikkhave saṅkilesadhammaɱ, dāsidāsaɱ saṅkilesadhammaɱ, ajeḷakaɱ saṅkilesadhammaɱ, kukkuṭasūkaraɱ saṅkilesadhammaɱ, hatthigavāssavaḷavaɱ saṅkilesadhammaɱ, jātarūparajataɱ saṅkilesadhammaɱ. Saṅkilesadhammā h' ete bhikkhave upadhayo, etthāyaɱ gathito mucchito ajjhopanno attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesati. Ayaɱ bhikkhave anariyā pariyesanā.

Katamā ca bhikkhave ariyā pariyesanā: Idha bhikkhave ekacco attanā jātidhammo samāno jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati,

[page 163]

attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati, attanā byādhidhammo samāno ... abyādhiɱ ... ., attanā maraṇadhammo samāno ... amataɱ ... ., attanā sokadhammo samāno ... asokaɱ ... ., attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesati. Ayaɱ bhikkhave ariyā pariyesanā.

Aham-pi sudaɱ bhikkhave pubbe va sambodhā anabhisambuddho bodhisatto va samāno attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno jarādhammañ-ñeva pariyesāmi, attanā byādhidhammo ... ., attanā maraṇadhammo ... ., attanā sokadhammo ... ., attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi.

Tassa mayhaɱ bhikkhave etad-ahosi: Kin-nu kho ahaɱ attanā jātidhammo samāno jātidhammañ-ñeva pariyesāmi, attanā jarādhammo samāno — pe — attanā saṅkilesadhammo samāno saṅkilesadhammañ-ñeva pariyesāmi; yan-nūnāhaɱ attanā jātidhammo samāno jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyaɱ, attanā jarādhammo ... ajaraɱ ... pariyeseyyaɱ, attanā byādhidhammo ... abyādhiɱ ... pariyeseyyaɱ, attanā maraṇadhammo ... amataɱ ... pariyeseyyaɱ, attanā sokadhammo ... asokaɱ ... pariyeseyyaɱ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭham anuttaraɱ yogakkhemaɱ nibbānaɱ pariyeseyyan-ti.

So kho ahaɱ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaɱ mātāpitunnaɱ assumukhānaɱ rudantānaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajiɱ. So evaɱ pabbajito samāno kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena Āḷāro Kālāmo ten' upasaṅkamiɱ, upasaṅkamitvā Āḷāraɱ Kālāmaɱ etad-avocaɱ: Icchām' ahaɱ āvuso Kālāma imasmiɱ dhammavinaye brahmacariyaɱ caritun-ti. Evaɱ vutte bhikkhave Āḷāro Kālāmo maɱ etadavoca: Viharat' āyasmā, tādiso ayaɱ dhammo yattha viññū puriso nacirass' eva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyāti.

[page 164]

So kho ahaɱ bhikkhave nacirass' eva khippam-eva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaɱ bhikkhave etad-ahosi: Na kho Āḷāro Kālāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena: sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, addhā Āḷāro Kālāmo imaɱ dhammaɱ jānaɱ passaɱ viharatīti. Atha khvāhaɱ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiɱ, upasaṅkamitvā Āḷāraɱ Kālāmaɱ etad-avocaɱ: Kittāvatā no āvuso Kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. Evaɱ vutte bhikkhave Āḷāro Kālāmo ākiñcaññāyatanaɱ pavedesi. Tassa mayhaɱ bhikkhave etadahosi: Na kho Āḷārass' eva Kālāmassa atthi saddhā, mayhaɱ p' atthi saddhā; na kho Āḷārass' eva Kālāmassa atthi viriyaɱ, mayhaɱ p' atthi viriyaɱ; na kho Āḷārass' eva Kālāmassa atthi sati, mayhaɱ p' atthi sati; na kho Āḷārass' eva Kālāmassa atthi samādhi, mayhaɱ p' atthi samādhi; na kho Āḷārass' eva Kālāmassa atthi paññā, mayhaɱ p' atthi paññā; yan-nūnāhaɱ yaɱ dhammaɱ Āḷāro Kālāmo: sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan-ti. So kho ahaɱ bhikkhave nacirass' eva khippam-eva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ. Atha khvāhaɱ bhikkhave yena Āḷāro Kālāmo ten' upasaṅkamiɱ, upasaṅkamitvā Āḷāraɱ Kālāmaɱ etad-avocaɱ: Ettāvatā no āvuso Kālāma imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. — Ettāvatā kho ahaɱ āvuso imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemīti. — Aham-pi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmīti. — Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma. Iti yāhaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi tam-ahaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedemi.

[page 165]

Iti yāhaɱ dhammaɱ jānāmi taɱ tvaɱ dhammaɱ jānāsi, yaɱ tvaɱ dhammaɱ jānāsi tam-ahaɱ dhammaɱ jānāmi. Iti yādiso ahaɱ tādiso tuvaɱ, yādiso tuvaɱ tādiso ahaɱ. Ehi dāni āvuso, ubho va santā imaɱ gaṇaɱ pariharāmāti. Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiɱ maɱ samānaɱ attano samasamaɱ ṭhapesi uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhikkhave etad-ahosi: Nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvad-eva ākiñcaññāyatanūpapattiyā ti. So kho ahaɱ bhikkhave taɱ dhammaɱ analaṅkaritvā tasmā dhammā nibbijjāpakkamiɱ.

So kho ahaɱ bhikkhave kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno yena Uddako Rāmaputto ten' upasaṅkamiɱ, upasaṅkamitvā Uddakaɱ Rāmaputtaɱ etad-avocaɱ:

Icchām' ahaɱ āvuso imasmiɱ dhammavinaye brahmacariyaɱ caritun-ti. Evaɱ vutte bhikkhave Uddako Rāmaputto maɱ etad-avoca: Viharat' āyasmā, tādiso ayaɱ dhammo yattha viññū puriso nacirass' eva sakaɱ ācariyakaɱ sayaɱ abhiññā sacchikatvā upasampajja vihareyyāti. So kho ahaɱ bhikkhave nacirass' eva khippam-eva taɱ dhammaɱ pariyāpuṇiɱ. So kho ahaɱ bhikkhave tāvataken' eva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañ-ca vadāmi theravādañ-ca, jānāmi passāmīti ca paṭijānāmi ahañ-c' eva aññe ca. Tassa mayhaɱ bhikkhave etad-ahosi: Na kho Rāmo imaɱ dhammaɱ kevalaɱ saddhāmattakena: sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, addhā Rāmo imaɱ dhammaɱ jānaɱ passaɱ vihāsīti. Atha khvāhaɱ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiɱ, upasaṅkamitvā Uddakaɱ Rāmaputtaɱ etad-avocaɱ: Kittāvatā no āvuso Rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. Evaɱ vutte bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatanaɱ pavedesi. Tassa mayhaɱ bhikkhave etad-ahosi: Na kho Rāmass' eva ahosi saddhā, mayhaɱ p' atthi saddhā; na kho Rāmass' eva ahosi viriyaɱ,

[page 166]

mayhaɱ p' atthi viriyaɱ; na kho Rāmass' eva ahosi sati, mayhaɱ p' atthi sati; na kho Rāmass' eva ahosi samādhi, mayhaɱ p' atthi samādhi; na kho Rāmass' eva ahosi paññā, mayhaɱ p' atthi paññā; yan-nūnāhaɱ yaɱ dhammaɱ Rāmo: sayaɱ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan-ti.

So kho ahaɱ bhikkhave nacirass' eva khippam-eva taɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja vihāsiɱ.

Atha khvāhaɱ bhikkhave yena Uddako Rāmaputto ten' upasaṅkamiɱ, upasaṅkamitvā Uddakaɱ Rāmaputtaɱ etad-avocaɱ: Ettāvatā no āvuso Rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. — Ettāvatā kho āvuso Rāmo imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja pavedesīti. — Aham-pi kho āvuso ettāvatā imaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharāmīti. — Lābhā no āvuso, suladdhaɱ no āvuso, ye mayaɱ āyasmantaɱ tādisaɱ sabrahmacāriɱ passāma. Iti yaɱ dhammaɱ Rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi taɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi, yaɱ tvaɱ dhammaɱ sayaɱ abhiññā sacchikatvā upasampajja viharasi taɱ dhammaɱ Rāmo sayaɱ abhiññā sacchikatvā upasampajja pavedesi. Iti yaɱ dhammaɱ Rāmo aññāsi taɱ tvaɱ dhammaɱ jānāsi, yaɱ tvaɱ dhammaɱ jānāsi taɱ dhammaɱ Rāmo aññāsi. Iti yādiso Rāmo ahosi tādiso tuvaɱ, yādiso tuvaɱ tādiso Rāmo ahosi. Ehi dāni āvuso, tvaɱ imaɱ gaṇaɱ pariharāti. Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maɱ ṭhapesi uḷārāya ca maɱ pūjāya pūjesi. Tassa mayhaɱ bhikkhave etad-ahosi: Nāyaɱ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, yāvad-eva nevasaññānāsaññāyatanūpapattiyā ti. So kho ahaɱ bhikkhave taɱ dhammaɱ analaṅkaritvā tasmā dhammā nibbijjāpakkamiɱ.

So kho ahaɱ bhikkhave kiɱkusalagavesī anuttaraɱ santivarapadaɱ pariyesamāno Magadhesu anupubbena cārikaɱ caramāno yena Uruvelā senānigamo tad-avasariɱ.

[page 167]

Tatth' addasaɱ ramaṇīyaɱ bhūmibhāgaɱ pāsādikañ-ca vanasaṇḍaɱ, nadiñ-ca sandantiɱ setakaɱ sūpatitthaɱ ramaṇīyaɱ, samantā ca gocaragāmaɱ. Tassa mayhaɱ bhikkhave etad-ahosi: Ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā sūpatitthā ramaṇīyā, samantā ca gocaragāmo; alaɱ vat' idaɱ kulaputtassa padhānatthikassa padhānāyāti. So kho ahaɱ bhikkhave tatth' eva nisīdiɱ: alam-idaɱ padhānāyāti.

So kho ahaɱ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ, attanā jarādhammo samāno jarādhamme ādīnavaɱ viditvā ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno ajaraɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ, attanā byādhidhammo samāno byādhidhamme ādīnavaɱ viditvā abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno abyādhiɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaɱ viditvā amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno amataɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ, attanā sokadhammo samāno sokadhamme ādīnavaɱ viditvā asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno asokaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamāno asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱ. Ñāṇañ-ca pana me dassanaɱ udapādi: Akuppā me vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.

Tassa mayhaɱ bhikkhave etad-ahosi: Adhigato kho me ayaɱ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaɱ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaɱ idaɱ ṭhānaɱ yadidaɱ idappaccayatā paṭiccasamuppādo, idam-pi kho ṭhānaɱ duddasaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaɱ.

[page 168]

Ahañ-c' eva kho pana dhammaɱ deseyyaɱ pare ca me na ājāneyyuɱ, so mam' assa kilamatho, sā mam' assa vihesā ti.

Api-ssu maɱ bhikkhave imā anacchariyā gāthā paṭibhaɱsu pubbe assutapubbā:

Kicchena me adhigataɱ, halan-dāni pakāsituɱ,
rāgadosaparetehi nāyaɱ dhammo susambudho.

Paṭisotāgāmiɱ nipuṇaɱ gambhīraɱ duddasaɱ aṇuɱ
rāgarattā na dakkhinti tamokkhandhena āvaṭā ti.

Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaɱ namati, no dhammadesanāya. Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkhamaññāya etad-ahosi: Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaɱ namati, no dhammadesanāyāti. Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya evam-evaɱ Brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave Brahmā Sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yenāhaɱ ten' añjalim-paṇāmetvā maɱ etad-avoca: Desetu bhante Bhagavā dhammaɱ, desetu Sugato dhammaɱ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. Idam-avoca bhikkhave Brahmā Sahampati, idaɱ vatvā athāparaɱ etad-avoca:

Pāturahosi Magadhesu pubbe
dhammo asuddho samalehi cintito;
apāpur' etaɱ amatassa dvāraɱ, suṇantu dhammaɱ vimalenānubuddhaɱ.
Sele yathā pabbatamuddhani-ṭṭhito
yathā pi passe janataɱ samantato,
tathūpamaɱ dhammamayaɱ sumedha
pāsādam-āruyha samantacakkhu
sokāvatiṇṇaɱ janatam-apetasoko
avekkhassu jātijarābhibhūtaɱ.

[page 169]

Uṭṭhehi vīra vijitasaṅgāma,
satthavāha anaṇa, vicara loke,
desassu Bhagavā dhammaɱ,
aññātāro bhavissantī ti.

Atha khvāhaɱ bhikkhave Brahmuno ca ajjhesanaɱ viditvā sattesu ca kāruññataɱ paṭicca Buddhacakkhunā lokaɱ volokesiɱ. Addasaɱ kho ahaɱ bhikkhave Buddhacakkhunā lokaɱ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Seyyathā pi nāma uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā 'nuggatāni antonimuggaposīni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni samodakaɱ ṭhitāni, app-ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā accuggamma tiṭṭhanti anupaliṭṭāni udakena, evam-eva kho ahaɱ bhikkhave Buddhacakkhunā lokaɱ volokento addasaɱ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, app-ekacce paralokavajjabhayadassāvine viharante. Atha khvāhaɱ bhikkhave Brahmānaɱ Sahampatiɱ gāthāya paccabhāsiɱ:

Apārutā tesaɱ amatassa dvārā [Brahme]
ye sotavanto, pamuñcantu saddhaɱ;
vihiɱsasaññī paguṇaɱ na bhāsiɱ
dhammaɱ paṇītaɱ manujesu Brahme ti.

Atha kho bhikkhave Brahmā Sahampati: katāvakāso kho 'mhi Bhagavatā dhammadesaṇāyāti maɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyi.

Tassa mayhaɱ bhikkhave etad-ahosi: Kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam-eva ājānissatīti. Tassa mayhaɱ bhikkhave etadahosi: Ayaɱ kho Āḷāro Kālāmo paṇḍito viyatto medhāvī, dīgharattaɱ apparajakkhajātiko, yan-nūnāhaɱ Āḷārassa Kālāmassa paṭhamaɱ dhammaɱ deseyyaɱ,

[page 170]

so imaɱ dhammaɱ khippam-eva ājānissatīti. Atha kho maɱ bhikkhave devatā upasaṅkamitvā etad-avocuɱ: Sattāhakālakato bhante Āḷāro Kālāmo ti. Ñāṇañ-ca pana me dassaṇaɱ udapādi:

Sattāhakālakato Āḷāro Kālāmo ti. Tassa mayhaɱ bhikkhave etad-ahosi: Mahājāniyo kho Āḷāro Kālāmo, sace hi so imaɱ dhammaɱ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaɱ bhikkhave etad-ahosi: Kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam-eva ājānissatīti. Tassa mayhaɱ bhikkhave etad-ahosi: Ayaɱ kho Uddako Rāmaputto paṇḍito viyatto medhāvī, dīgharattaɱ apparajakkhajātiko, yan-nūnāhaɱ Uddakassa Rāmaputtassa paṭhamaɱ dhammaɱ deseyyaɱ, so imaɱ dhammaɱ khippam-eva ājānissatīti. Atha kho maɱ bhikkhave devatā upasaṅkamitvā etad-avocuɱ: Abhidosakālakato bhante Uddako Rāmaputto ti. Ñāṇañ-ca pana me dassanaɱ udapādi: Abhidosakālakato Uddako Rāmaputto ti. Tassa mayhaɱ bhikkhave etad-ahosi: Mahājāniyo kho Uddako Rāmaputto, sace hi so imaɱ dhammaɱ suṇeyya khippam-eva ājāneyyāti. Tassa mayhaɱ bhikkhave etad-ahosi: Kassa nu kho ahaɱ paṭhamaɱ dhammaɱ deseyyaɱ, ko imaɱ dhammaɱ khippam-eva ājānissatīti. Tassa mayhaɱ bhikkhave etad-ahosi: Bahukārā kho me pañcavaggiyā bhikkhū ye maɱ padhānapahitattaɱ upaṭṭhahiɱsu; yan-nūnāhaɱ pañcavaggiyānaɱ bhikkhūnaɱ paṭhamaɱ dhammaɱ deseyyan-ti. Tassa mayhaɱ bhikkhave etad-ahosi:

Kahan-nu kho etarahi pañcavaggiyā bhikkhū viharantīti.

Addasaɱ kho ahaɱ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiyaɱ viharante Isipatane migadāye. Atha khvāhaɱ bhikkhave Uruvelāyaɱ yathābhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmiɱ.

Addasā kho maɱ bhikkhave Upako ājīviko antarā ca Gayaɱ antarā ca bodhiɱ addhānamaggapaṭipannaɱ, disvāna maɱ etad-avoca: Vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto; kaɱ si tvaɱ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaɱ dhammaɱ rocesīti.

[page 171]

Evaɱ vutte ahaɱ bhikkhave Upakaɱ ājīvikaɱ gāthāhi ajjhabhāsiɱ:

Sabbābhibhū sabbavidū 'ham-asmi,
sabbesu dhammesu anūpalitto,
sabbaɱjaho taṇhakkhaye vimutto,
sayaɱ abhiññāya kam-uddiseyyaɱ.

Na me ācariyo atthi, sadiso me na vijjati,
sadevakasmiɱ lokasmiɱ na-tthi me paṭipuggalo.

Ahaɱ hi arahā loke, ahaɱ satthā anuttaro,
eko 'mhi sammāsambuddho, sītibhūto 'smi nibbuto.

Dhammacakkaɱ pavattetuɱ gacchāmi Kāsinaɱ puraɱ,
andhabhūtasmiɱ lokasmiɱ āhañchaɱ amatadundubhin-ti.

-- Yathā kho tvaɱ āvuso paṭijānāsi arahasi anantajino ti. --

Mādisā ve jinā honti ye pattā āsavakkhayaɱ,
jitā me pāpakā dhammā, tasmā 'haɱ Upakā jino ti.

Evaɱ vutte bhikkhave Upako ājīviko: Huveyya p' āvuso ti vatvā sīsaɱ okampetvā ummaggaɱ gahetvā pakkāmi.

Atha khvāhaɱ bhikkhave anupubbena cārikaɱ caramāno yena Bārāṇasī Isipatanaɱ migadāyo yena pañcavaggiyā bhikkhū ten' upasaṅkamiɱ. Addasāsuɱ kho maɱ bhikkhave pañcavaggiyā bhikkhū dūrato va āgacchantaɱ, disvāna aññamaññaɱ saṇṭhapesuɱ: Ayaɱ āvuso samaṇo Gotamo āgacchati, bāhuliko padhānavibbhanto āvatto bāhullāya, so n' eva abhivādetabbo na paccuṭṭhātabbo, nāssa pattacīvaraɱ paṭiggahetabbaɱ, api ca kho āsaṇaɱ ṭhapetabbaɱ, sace ākaṅkhissati nisīdissatīti. Yathā yathā kho ahaɱ bhikkhave upasaṅkamāmi tathā tathā pañcavaggiyā bhikkhū nāsakkhiɱsu sakāya katikāya saṇṭhātuɱ; app-ekacce maɱ paccuggantvā pattacīvaraɱ paṭiggahesuɱ, app-ekacce āsanaɱ paññāpesuɱ, app-ekacce pādodakaɱ upaṭṭhāpesuɱ, api ca kho maɱ nāmena ca āvusovādena ca samudācaranti.

Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etadavocaɱ: Mā bhikkhave Tathāgataɱ nāmena ca āvusovādena ca samudācarittha. Arahaɱ bhikkhave Tathāgato sammāsambuddho.

[page 172]

Odahatha bhikkhave sotaɱ, amatam-adhigataɱ, aham-anusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti. Evaɱ vutte bhikkhave pañcavaggiyā bhikkhū maɱ etad-avocuɱ: Tāya pi kho tvaɱ āvuso Gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ, kim-pana tvaɱ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariɱ manussadhammā alamariyañāṇadassanavisesan-ti. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etad-avocaɱ:

Na bhikkhave Tathāgato bāhuliko na padhānavibbhanto na āvatto bāhullāya. Arahaɱ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaɱ, amatam-adhigataɱ, aham-anusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti. Dutiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maɱ etad-avocuɱ:

Tāya pi kho tvaɱ āvuso Gotama iriyāya ... alamariyañāṇadassanavisesan-ti. Dutiyam-pi kho ahaɱ bhikkhave pañcavaggiye bhikkhū etad-avocaɱ: Na bhikkhave Tathāgato bāhuliko ... upasampajja viharissathāti. Tatiyam-pi kho bhikkhave pañcavaggiyā bhikkhū maɱ etad-avocuɱ: Tāya pi kho tvaɱ āvuso Gotama iriyāya ... alamariyañāṇadassanavisesan-ti. Evaɱ vutte ahaɱ bhikkhave pañcavaggiye bhikkhū etad-avocaɱ: Abhijānātha me no tumhe bhikkhave ito pubbe evarūpaɱ {cross}vabbhācitam-etan-ti. — No h' etam-bhante.

-- Arahaɱ bhikkhave Tathāgato sammāsambuddho. Odahatha bhikkhave sotaɱ, amatam-adhigataɱ, aham-anusāsāmi, ahaɱ dhammaɱ desemi, yathānusiṭṭhaɱ tathā paṭipajjamānā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharissathāti.

[page 173]

Asakkhiɱ kho ahaɱ bhikkhave pañcavaggiye bhikkhū saññāpetuɱ. Dve pi sudaɱ bhikkhave bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti, yaɱ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Tayo pi sudaɱ bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti, yaɱ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggo yāpema. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaɱ ovadiyamānā evaɱ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaɱ viditvā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā ajātaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu, attanā jarādhammā samānā ... ajaraɱ ... ., attanā byādhidhammā samānā ... abyādhiɱ ... ., attanā maraṇadhammā samānā ... amataɱ ... ., attanā sokadhammā samānā ... asokaɱ ... ., attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaɱ viditvā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ pariyesamānā asaṅkiliṭṭhaɱ anuttaraɱ yogakkhemaɱ nibbānaɱ ajjhagamaɱsu. Ñāṇañ-ca pana nesaɱ dassanaɱ udapādi: Akuppā no vimutti, ayam-antimā jāti, na-tthi dāni punabbhavo ti.

Pañc' ime bhikkhave kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti te evam-assu veditabbā: anayam-āpannā byasanam-āpannā yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago baddho pāsarāsiɱ adhisayeyya, so evam-assa veditabbo: anayam-āpanno byasanam-āpanno yathākāmakaraṇīyo luddassa, āgacchante ca ludde na yenakāmaɱ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ... yathākāmakaraṇīyā pāpimato. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti te evam-assu veditabbā:

[page 174]

na anayam-āpannā na byasanam-āpannā na yathākāmakaraṇīyā pāpimato. Seyyathā pi bhikkhave āraññako mago abaddho pāsarāsiɱ adhisayeyya, so evam-assa veditabbo: na anayamāpanno na byasanam-āpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yenakāmaɱ pakkamissatīti; evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ... na yathākāmakaraṇīyā pāpimato.

Seyyathā pi bhikkhave āraññako mago araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaɱ kappeti, taɱ kissa hetu: anāpāthagato bhikkhave luddassa; evam-eva kho bhikkhave bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati bhikkhave bhikkhu: andhamakāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati ... pāpimato.

Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayaɱ vuccati ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. Ayaɱ vuccati ... pāpimato. Puna ca paraɱ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati — pe — sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati — sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati

[page 175]

— sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave bhikkhu: andham-akāsi Māraɱ, apadaɱ vadhitvā Māracakkhuɱ adassanaɱ gato pāpimato, tiṇṇo loke visattikaɱ.

So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaɱ kappeti, taɱ kissa hetu: anāpāthagato bhikkhave pāpimato ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

ARIYAPARIYESANASUTTAṂ CHAṬṬHAṂ.

 


 

XXVII. Cūḷa Hatthi-Padopama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaɱ paribbājakaɱ dūrato va āgacchantaɱ, disvāna Pilotikaɱ paribbājakaɱ etad-avoca: Handa kuto nu bhavaɱ Vacchāyano āgacchati divā divassāti. — Ito hi kho ahaɱ bho āgacchāmi samaṇassa Gotamassa santikā ti.

-- Taɱ kim-maññati bhavaɱ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaɱ, paṇḍito maññati. — Ko cāhaɱ bho ko ca samaṇassa Gotamassa paññāveyyattiyaɱ jānissāmi; so pi nūn' assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaɱ jāneyyāti. — Uḷārāya khalu bhavaɱ Vacchāyano samaṇaɱ Gotamaɱ pasaɱsāya pasaɱsatīti. — Ko cāhaɱ bho ko ca samaṇaɱ Gotamaɱ pasaɱsissāmi, pasatthapasattho va so bhavaɱ Gotamo, seṭṭho devamanussānan-ti. — Kampana bhavaɱ Vacchāyano atthavasaɱ sampassamāno samaṇe Gotame evaɱ abhippasanno ti. — Seyyathā pi bho kusalo nāgavaniko nāgavanaɱ paviseyya, so passeyya nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ-ca vitthataɱ,

[page 176]

so niṭṭhaɱ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaɱ bho yato addasaɱ samaṇe Gotame cattāri padāni athāhaɱ niṭṭham-agamaɱ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri:

Idhāhaɱ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti.

Te pañhaɱ abhisaṅkharonti: imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaɱ byākarissati evam-assa mayaɱ vādaɱ āropessāma, evañ-ce pi no puṭṭho evaɱ byākarissati evaɱ pi 'ssa mayaɱ vādaɱ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na c' eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti, kut' assa vādaɱ āropessanti, aññadatthu samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haɱ bho samaṇe Gotame imaɱ paṭhamaɱ padaɱ addasaɱ athāhaɱ niṭṭham-agamaɱ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Puna ca parāhaɱ bho passāmi idh' ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti ... samaṇass' eva Gotamassa sāvakā sampajjanti. Yadā 'haɱ bho samaṇe Gotame imaɱ dutiyaɱ padaɱ addasaɱ athāhaɱ niṭṭham-agamaɱ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Puna ca parāhaɱ bho passāmi idh' ekacce gahapatipaṇḍite — pe — samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatīti.

[page 177]

Te pañhaɱ abhisaṅkharonti: imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaɱ byākarissati evam-assa mayaɱ vādaɱ āropessāma, evañ-ce pi no puṭṭho evaɱ byākarissati evam-pi 'ssa mayaɱ vādaɱ āropessāmāti. Te suṇanti: samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo ti; te yena samaṇo Gotamo ten' upasaṅkamanti. Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaɱseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaɱsitā na c' eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti, kut' assa vādaɱ āropessanti, aññadatthu samaṇañ-ñeva Gotamaɱ okāsaɱ yācanti agārasmā anagāriyaɱ pabbajjāya, te samaṇo Gotamo pabbājeti. Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti. Te evam-āhaɱsu: Manaɱ vata bho anassāma, manaɱ vata bho panassāma, mayaɱ hi pubbe assamaṇā va samānā samaṇ' amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ' amhāti paṭijānimha. anarahanto va samānā arahant' amhāti paṭijānimha; idāni kho 'mha samaṇā, idāni kho 'mha brāhmaṇā, idāni kho 'mha arahanto ti. Yadā 'haɱ bho samaṇe Gotame imaɱ catutthaɱ padaɱ addasaɱ athāhaɱ niṭṭham-agamaɱ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaɱ bho samaṇe Gotame imāni cattāri padāni addasaɱ athāhaɱ niṭṭham-agamaɱ:

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Evaɱ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjalim-paṇāmetvā tikkhattuɱ udānaɱ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaɱ kadāci karahaci tena bhotā Gotamena saddhiɱ samāgaccheyyāma,

[page 178]

app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi. Evaɱ vutte Bhagavā Jāṇussoṇiɱ brāhmaṇaɱ etadavoca: Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi brāhmaṇa nāgavaniko nāgavanaɱ paviseyya, so passeyya nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ-ca vitthataɱ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaɱ gacchati: mahā vata bho nāgo ti, taɱ kissa hetu: Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p' etaɱ padaɱ assāti. So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ-ca vittataɱ uccā ca nisevitaɱ; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaɱ gacchati: mahā vata bho nāgo ti, taɱ kissa hetu: Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p' etaɱ padaɱ assāti. So tam-anugacchati, tamanugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ-ca vitthataɱ uccā ca nisevitaɱ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n' eva tāva niṭṭhaɱ gacchati: mahā vata bho nāgo ti, taɱ kissa hetu: Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p' etaɱ padaɱ assāti. So tamanugacchati, tam-anugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ-ca vitthataɱ uccā ca nisevitaɱ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaɱ, tañ-ca nāgaɱ passati rukkhamūlagataɱ vā abbhokāsagataɱ vā, gacchantaɱ vā ṭhitaɱ vā nisinnaɱ vā nipannaɱ vā; so niṭṭhaɱ gacchati: ayaɱ va so mahānāgo ti. Evam-eva kho brāhmaṇa idha Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā.

[page 179]

So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yan-nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭhaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvāsamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaɱgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti.

[page 180]

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaɱsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaɱ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ, tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ,

[page 181]

manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā.

So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti; byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti; thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti; uddhaccakukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkhaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraɱ brāhmaṇa bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati:

[page 182]

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraɱ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraɱ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe; amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra uppādiɱ, tatra p' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

[page 183]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti; ime āsavā ti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayo ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodho ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Idam-pi vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaɱ gato hoti, api ca kho niṭṭhaɱ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati,

[page 184]

bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ. kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Idaɱ vuccati brāhmaṇa Tathāgatapadaɱ iti pi, Tathāgatanisevitaɱ iti pi, Tathāgatārañjitaɱ iti pi.

Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaɱ gato hoti:

sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti.

Evaɱ vutte Jāṇussoṇi brāhmaṇo Bhagavantaɱ etadavoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama.

Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya. paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ.

 


 

XXVIII. Mahā Hatthi-Padopama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: Āvuso bhikkhavo ti.

Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ. Āyasmā Sāriputto etad-avoca:

Seyyathā pi āvuso yāni kānici jaṅgamānaɱ pāṇānaɱ padajātāni sabbāni tāni hatthipade samodhānaɱ gacchanti, hatthipadaɱ tesaɱ aggam-akkhāyati yadidaɱ mahantattena, evam-eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariyasaccesu saṅgahaɱ gacchanti, katamesu catusu: dukkhe ariyasacce,

[page 185]

dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.

Katamañ-c' āvuso dukkhaɱ ariyasaccaɱ: jāti pi dukkhā, jarā pi dukkhā, maraṇam-pi dukkhaɱ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, yam-p' icchaɱ na labhati tam-pi dukkhaɱ, saṅkhittena pañc' upādānakkhandhā dukkhā. Katame c' āvuso pañc' upādānakkhandhā: seyyathīdaɱ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Katamo c' āvuso rūpupādānakkhandho: cattāri ca mahābhūtāni catunnañ-ca mahābhūtānaɱ upādāya rūpaɱ.

Katame c' āvuso cattāro mahābhūtā: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Katamā c' āvuso paṭhavīdhātu: paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā paṭhavīdhātu:

yaɱ ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ, seyyathīdaɱ kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ, ayaɱ vuccat' āvuso ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaɱ virājeti. Hoti kho so āvuso samayo yaɱ bāhirā āpodhātu pakuppati, antarahitā tasmiɱ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiɱ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā mamanti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti, so evaɱ pajānāti: Uppannā kho me ayaɱ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiɱ paṭicca:

[page 186]

phassaɱ paṭicca. So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaɱ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati.

Tañ-ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaɱ pajānāti:

Tathābhūto kho ayaɱ kāyo yathābhūtasmiɱ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaɱ kho pan' etaɱ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuɱ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ. Kāmaɱ dāni imasmiɱ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaɱ buddhānaɱ sāsanan-ti. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ, yassa me evaɱ Buddham anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhātīti. Seyyathā pi āvuso suṇisā sasuraɱ disvā saɱvijjati saɱvegaɱ āpajjati, evam-eva kho āvuso tassa ce bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati:

Alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ, yassa me evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā; na saṇṭhātīti. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti.

[page 187]

Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hoti.

Katamā c' āvuso āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā āpodhātu: yaɱ ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ, seyyathīdaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaɱ, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ, ayaɱ vuccat' āvuso ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā. Taɱ:

n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaɱ virājeti. Hoti kho so āvuso samayo yaɱ bāhirā āpodhātu pakuppati, sā gāmam-pi vahati, nigamampi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati. Hoti kho so āvuso samayo yaɱ mahāsamudde yojanasatikāni pi udakāni ogacchanti, dviyojanasatikāni pi udakāni ogacchanti, tiyojanasatikāni pi udakāni ogacchanti, catuyojanasatikāni pi udakāni ogacchanti, pañcayojanasatikāni pi udakāni ogacchanti, chayojanasatikāni pi udakāni ogacchanti, sattayojanasatikāni pi udakāni ogacchanti.

Hoti kho so āvuso samayo yaɱ mahāsamudde sattatālam-pi udakaɱ saṇṭhāti, chatālam-pi udakaɱ saṇṭhāti, pañcatālam-pi udakaɱ saṇṭhāti, catutālam-pi udakaɱ saṇṭhāti, titālam-pi udakaɱ saṇṭhāti, dvitālam-pi udakaɱ saṇṭhāti, tālamattampi udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde sattaporisam-pi udakaɱ saṇṭhāti, chaporisam-pi udakaɱ saṇṭhāti, pañcaporisam-pi udakaɱ saṇṭhāti, catuporisam-pi udakaɱ saṇṭhāti, tiporisam-pi udakaɱ saṇṭhāti, dviporisam-pi udakaɱ saṇṭhāti, porisamattam-pi udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde addhaporisam-pi udakaɱ saṇṭhāti, kaṭimattam-pi udakaɱ saṇṭhāti, jaṇṇumattam-pi udakaɱ saṇṭhāti, gopphamattam-pi udakaɱ saṇṭhāti. Hoti kho so āvuso samayo yaɱ mahāsamudde aṅgulipabbatemanamattam-pi udakaɱ na hoti.

Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati

[page 188]

— pe — upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hoti.

Katamā c' āvuso tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā tejodhātu: yaɱ ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ, seyyathīdaɱ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītabhāyitasāyitaɱ sammā pariṇāmaɱ gacchati, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ, ayaɱ vuccat' āvuso ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso 'hamasmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaɱ virājeti. Hoti kho so āvuso samayo yaɱ bāhirā tejodhātu pakuppati. Sā gāmam-pi ḍahati, nigamam-pi ḍahati, nagaram-pi ḍahati, janapadam-pi ḍahati, janapadapadesampi ḍahati. Sā haritantaɱ vā panthantaɱ vā selantaɱ vā udakantaɱ vā ramaṇīyaɱ vā bhūmibhāgaɱ āgamma anāhārā nibbāyati. Hoti kho so āvuso samayo yaɱ kukkuṭapaṭṭena pi nahārudaddulena pi aggiɱ gavesanti. Tassā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati — pe — upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hoti.

Katamā c' āvuso vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā c' āvuso ajjhattikā vāyodhātu: yaɱ ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ, seyyathīdaɱ uddhaɱgamā vātā, adhogamā vātā,kucchisayā vātā. koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso, iti vā, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ, ayaɱ vuccat' āvuso ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaɱ virājeti.

[page 189]

Hoti kho so āvuso samayo yaɱ bāhirā vāyodhātu pakuppati, sā gāmam-pi vahati, nigamam-pi vahati, nagaram-pi vahati, janapadam-pi vahati, janapadapadesam-pi vahati.

Hoti kho so āvuso samayo yaɱ gimhānaɱ pacchime māse tālavaṇṭena pi vidhūpanena pi vātaɱ pariyesanti, ossavane pi tiṇāni na icchanti. Tassā hi nāma āvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati, kiɱ pan' imassa mattaṭṭhakassa kāyassa taṇhupādiṇṇassa ahan-ti vā maman-ti vā asmīti vā, atha khvāssa no t' ev' ettha hoti. Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti, so evaɱ pajānāti:

Uppannā kho me ayaɱ sotasamphassajā dukkhā vedanā, sā ca kho paṭicca no appaṭicca, kiɱ paṭicca: phassaɱ paṭicca.

So: phasso anicco ti passati, vedanā aniccā ti passati, saññā aniccā ti passati, saṅkhārā aniccā ti passati, viññāṇaɱ aniccan-ti passati. Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santiṭṭhati adhimuccati. Tañ-ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samudācaranti, pāṇisamphassena pi leḍḍusamphassena pi daṇḍasamphassena pi satthasamphassena pi, so evaɱ pajānāti: Tathābhūto kho ayaɱ kāyo yathābhūtasmiɱ kāye pāṇisamphassā pi kamanti, leḍḍusamphassā pi kamanti, daṇḍasamphassā pi kamanti, satthasamphassā pi kamanti. Vuttaɱ kho pan' etaɱ Bhagavatā Kakacūpamovāde: Ubhatodaṇḍakena ce pi bhikkhave corā ocarakā aṅgamaṅgāni okanteyyuɱ, tatra pi yo mano padoseyya na me so tena sāsanakaro ti. Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaɱ cittaɱ ekaggaɱ. Kāmaɱ dāni imasmiɱ kāye pāṇisamphassā pi kamantu, leḍḍusamphassā pi kamantu, daṇḍasamphassā pi kamantu, satthasamphassā pi kamantu, karīyati h' idaɱ buddhānaɱ sāsanan-ti. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ, yassa me evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhātīti.

[page 190]

Seyyathā pi āvuso suṇisā sasuraɱ disvā saɱvijjati saɱvegaɱ āpajjati. evam-eva kho āvuso tassa ce bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhāti, so tena saɱvijjati saɱvegaɱ āpajjati: Alābhā vata me na vata me lābhā, dulladdhaɱ vata me na vata me suladdhaɱ. Yassa me evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā na saṇṭhātīti.

Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato evaɱ dhammaɱ anussarato evaɱ saṅghaɱ anussarato upekhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hoti.

Seyyathā pi āvuso kaṭṭhañ-ca paṭicca valliñ-ca paṭicca tiṇañ-ca paṭicca mattikañ-ca paṭicca ākāso parivārito agāran-t' eva saṅkhaɱ gacchati, evam-eva kho āvuso aṭṭhiɱ ca paṭicca nahāruñ-ca paṭicca maɱsañ-ca paṭicca cammañ-ca paṭicca ākāso parivārito rūpan-t' eva saṅkhaɱ gacchati.

Ajjhattikañ-ce āvuso cakkhuɱ aparibhinnaɱ hoti bāhirā ca rūpā na āpāthaɱ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti.

Ajjhattikañ-ce āvuso cakkhuɱ aparibhinnaɱ hoti bāhirā ca rūpā āpāthaɱ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ-c' eva cakkhuɱ aparibhinnaɱ hoti bāhirā ca rūpā āpāthaɱ āgacchanti tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ taɱ rūpupādānakkhandhe saṅgahaɱ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaɱ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaɱ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaɱ gacchanti, yaɱ tathābhūtassa viññāṇaɱ taɱ viññāṇupādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: Evaɱ kira 'mesaɱ pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hotīti.

Vuttaɱ kho pan' etaɱ Bhagavatā: Yo paṭiccasamuppādaɱ passati so dhammaɱ passati,

[page 191]

yo dhammaɱ passati so paṭiccasamuppādaɱ passatīti. Paṭiccasamuppannā kho pan' ime yadidaɱ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaɱ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgapahānaɱ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hoti. Ajjhattikañce āvuso sotaɱ aparibhinnaɱ hoti — pe — ghānaɱ aparibhinnaɱ hoti — jivhā aparibhinnā hoti. — kāyo aparibhinno hoti — mano aparibhinno hoti bāhirā ca dhammā na āpāthaɱ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaɱ āgacchanti no ca tajjo samannāhāro hoti, n' eva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko c' eva mano aparibhinno hoti bāhirā ca dhammā āpāthaɱ āgacchanti tajjo ca samannāhāro hoti, evaɱ tajjassa viññāṇabhāgassa pātubhāvo hoti. Yaɱ tathābhūtassa rūpaɱ taɱ rūpupādānakkhandhe saṅgahaɱ gacchati, yā tathābhūtassa vedanā sā vedanupādānakkhandhe saṅgahaɱ gacchati, yā tathābhūtassa saññā sā saññupādānakkhandhe saṅgahaɱ gacchati, ye tathābhūtassa saṅkhārā te saṅkhārupādānakkhandhe saṅgahaɱ gacchanti, yaɱ tathābhūtassa viññāṇaɱ taɱ viññāṇupādānakkhandhe saṅgahaɱ gacchati. So evaɱ pajānāti: Evaɱ kira 'mesaɱ pañcannaɱ upādānakkhandhānaɱ saṅgaho sannipāto samavāyo hotīti. Vuttaɱ kho pan' etaɱ Bhagavatā: Yo paṭiccasamuppādaɱ passati so dhammaɱ passati, yo dhammaɱ passati so paṭiccasamuppādaɱ passatīti. Paṭiccasamuppannā kho pan' ime yadidaɱ pañc' upādānakkhandhā. Yo imesu pañcas' upādānakkhandhesu chando ālayo anunayo ajjhosānaɱ so dukkhasamudayo, yo imesu pañcas' upādānakkhandhesu chandarāgavinayo chandarāgappahānaɱ so dukkhanirodho. Ettāvatā pi kho āvuso bhikkhuno bahu kataɱ hotīti.

Idam-avoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaɱ abhinandun-ti.

MAHĀHATTHIPADOPAMASUTTAṂ AṬṬHAMAṂ.

[page 192]

 


 

XXIX. Mahā Sāropama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate acirapakkante Devadatte. Tatra kho Bhagavā Devadattaɱ ārabbha bhikkhū āmantesi:

Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaɱseti paraɱ vambheti: ahamasmi lābhī silokavā ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañc' assa sārena sārakaraṇīyaɱ tañ-c' assa attaɱ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti.

So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attān' ukkaɱseti paraɱ vambheti:

[page 193]

aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena lābhasakkārasilokena majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Ayaɱ vuccati bhikkhave bhikkhu sākhāpalāsaɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaɱ āpajjati, appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attān' ukkaɱseti paraɱ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti. So tāya sīlasampadāya majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ; tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti ... So tāya sīlasampadāya majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati.

[page 194]

Ayaɱ vuccati bhikkhave bhikkhu papaṭikaɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, so tena lābhasakkārasilokena na majjati nappamajjati na-ppamādaɱ āpajjati, appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attān' ukkaɱseti paraɱ vambheti: aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti. So tāya samādhisampadāya majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti ... So tāya samādhisampadāya majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Ayaɱ vuccati bhikkhave bhikkhu tacaɱ aggahesi brahmacariyassa,

[page 195]

tena ca vosānaɱ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno ñāṇadassanaɱ ārādheti.

So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo.

So tena ñāṇadassanena attān' ukkaɱseti paraɱ vambheti:

aham-asmi jānaɱ passaɱ viharāmi, ime pan' aññe bhikkhū ajānaɱ apassaɱ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ phegguɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ phegguɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa attaɱ nānubhavissatīti.

[page 196]

Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti ... So tena ñāṇadassanena majjati pamajjati pamādaɱ āpajjati, pamatto samāno dukkhaɱ viharati. Ayaɱ vuccati bhikkhave bhikkhu phegguɱ aggahesi brahmacariyassa, tena ca vosānaɱ āpādi.

Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāva sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaɱseti na paraɱ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno samayavimokhaɱ ārādheti. Ṭhānaɱ kho pan' etaɱ bhikkhave vijjati yaɱ so bhikkhu tāya samayavimuttiyā parihāyetha. Seyyathā pi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Aññāsi vatāyaɱ bhavaɱ puriso sāraɱ aññāsi phegguɱ aññāsi tacaɱ aññāsi papaṭikaɱ aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkanto sāran-ti jānamāno,

[page 197]

yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ anubhavissatīti. Evam-eva kho bhikkhave idh' ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, so tena lābhasakkārasilokena na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno sīlasampadaɱ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya sīlasampadāya na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno samādhisampadaɱ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaɱseti na paraɱ vambheti, so tāya samādhisampadāya na majjati na-ppamajjati nappamādaɱ āpajjati, appamatto samāno ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaɱseti na paraɱ vambheti, so tena ñāṇadassanena na majjati na-ppamajjati na-ppamādaɱ āpajjati, appamatto samāno asamayavimokhaɱ ārādheti. Aṭṭhānam-etaɱ bhikkhave anavakāso yaɱ so bhikkhu tāya asamayavimuttiyā parihāyetha.

Iti kho bhikkhave na-y-idaɱ brahmacariyaɱ lābhasakkārasilokānisaɱsaɱ, na sīlasampadānisaɱsaɱ, na samādhisampadānisaɱsaɱ, na ñāṇadassanānisaɱsaɱ. Yā ca kho ayaɱ bhikkhave akuppā cetovimutti, etadattham-idaɱ bhikkhave brahmacariyaɱ etaɱsāraɱ etaɱpariyosānan-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀSĀROPAMASUTTAṂ NAVAMAṂ.

[page 198]

 


 

XXX. Cūḷa Sāropama Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaɱ etadavoca: Ye 'me bho Gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaɱ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhaputto, Nigaṇṭho Nātaputto, sabbe te sakāya paṭiññāya abbhaññaɱsu sabbe va nābbhaññaɱsu, udāhu ekacce abbhaññaɱsu ekacce na abbhaññaɱsūti. — Alaɱ brāhmaṇa, titthat' etaɱ: sabbe te sakāya paṭiññāya abbhaññaɱsu sabbe va nabbhaññaɱsu, udāhu ekacce abbhaññaɱsu ekacce na abbhaññaɱsu. Dhamman-te brāhmaṇa desessāmi, taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. Evam-bho ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkameyya sāran-ti maññamāno;

[page 199]

tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya:

Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tamenaɱ cakkhumā puriso disvā evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavam puriso s. s. s. c. mahato rukkhassa t. s.

atikkamm' eva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ phegguɱ chetvā ādāya pakkameyya sāran-ti maññamāno; tam-enaɱ cakkhumā puriso evaɱ vadeyya: Na vatāyaɱ bhavaɱ puriso aññāsi sāraɱ na aññāsi phegguɱ na aññāsi tacaɱ na aññāsi papaṭikaɱ na aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ phegguɱ chetvā ādāya pakkanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissatīti.

Seyyathā pi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sārañ-ñeva chetvā ādāya pakkameyya sāran-ti jānamāno; tam-enaɱ cakkhumā puriso disvā evaɱ vadeyya:

Aññāsi vatāyaɱ bhavaɱ puriso sāraɱ aññāsi phegguɱ aññāsi tacaɱ aññāsi papaṭikaɱ aññāsi sākhāpalāsaɱ, tathā h' ayaɱ bhavaɱ puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraɱ yeva chetvā ādāya pakkanto sāran-ti jānamano,

[page 200]

yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ anubhavissatīti.

Evam-eva kho brāhmaṇa idh' ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo, so tena lābhasakkārasilokena attān' ukkaɱseti paraɱ vambheti: aham-asmi lābhī silokavā, ime pan' aññe bhikkhū appaññātā appesakkhā ti; lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ atikkamma papaṭikaɱ sākhāpalāsaɱ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissati, tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, lābhasakkārasilokena ca ya aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaɱ ārādheti, so tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attān' ukkaɱseti paraɱ vambheti: aham-asmi sīlavā kalyāṇadhammo, ime pan' aññe bhikkhū dussīlā pāpadhammā ti; sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati,

[page 201]

olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ atikkamma phegguɱ atikkamma tacaɱ papaṭikaɱ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa ... nānubhavissati, tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaɱ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaɱ ārādheti, so tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo, so tāya samādhisampadāya attān' ukkaɱseti paraɱ vambheti:

aham-asmi samāhito ekaggacitto, ime pan' aññe bhikkhū asamāhitā vibbhantacittā ti; samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c.

mahato rukkhassa t. s. atikkamm' eva sāraɱ atikkamma phegguɱ tacaɱ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa ... nānubhavissati, tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.

[page 202]

dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaɱ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaɱ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaɱseti na paraɱ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So ñāṇadassanaɱ ārādheti, so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo, so tena ñāṇadassanena attān' ukkaɱseti paraɱ vambheti: aham-asmi jānaɱ passaɱ viharāmi, ime pan' aññe bhikkhū ajānaɱ. apassaɱ viharantīti; ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya na chandaɱ janeti na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathā pi so brāhmaṇa puriso s. s. s. c. mahato rukkhassa t. s. atikkamm' eva sāraɱ phegguɱ chetvā ādāya pakkamanto sāran-ti maññamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ nānubhavissati, tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.

Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno lābhasakkārasilokaɱ abhinibbatteti,

[page 203]

so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo, so tena lābhasakkārasilokena na attān' ukkaɱseti na paraɱ vambheti, lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So sīlasampadaɱ ārādheti, so tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya sīlasampadāya na attān' ukkaɱseti na paraɱ vambheti, sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaɱ ārādheti, so tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo, so tāya samādhisampadāya na attān' ukkaɱseti na paraɱ vambheti, samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

So ñāṇadassanaɱ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo, so tena ñāṇadassanena na attān' ukkaɱseti na paraɱ vambheti, ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaɱ dhammānaɱ sacchikiriyāya chandaɱ janeti vāyamati, anolīnavuttiko ca hoti asāthaliko.

Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca: Idha brāhmaṇa bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati.

Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

Puna ca paraɱ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

[page 204]

Puna ca paraɱ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkham-asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Puna ca paraɱ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, paññāya c' assa disvā āsavā parikkhīṇā honti.

Ayam-pi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

Seyyathā pi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno mahato rukkhassa tiṭṭhato sāravato sāraɱ yeva chetvā ādāya pakkamanto sāran-ti jānamāno, yañ-c' assa sārena sārakaraṇīyaɱ tañ-c' assa atthaɱ anubhavissati, tathūpamāhaɱ brāhmaṇa imaɱ puggalaɱ vadāmi.

Iti kho brāhmaṇa na-y-idaɱ brahmacariyaɱ lābhasakkārasilokānisaɱsaɱ na sīlasampadānisaɱsaɱ na samādhisampadānisaɱsaɱ na ñāṇadassanānisaɱsaɱ. Yā ca kho ayaɱ brāhmaṇa akuppā cetovimutti,

[page 205]

etadattham-idaɱ brāhmaṇa brahmacariyaɱ etaɱsāraɱ etaɱpariyosānan-ti.

Evaɱ vutte Piṅgalakoccho brāhmaṇo Bhagavantaɱ etad-avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya. mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-eva kho bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

CŪḶASĀROPAMASUTTAṂ DASAMAṂ.

VAGGO TATIYO.

 


 

Mahā Yamaka Vagga

XXXI. Cūḷa Gosiṅga Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Nādike viharati Giñjakāvasathe. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosiṅgasālavanadāye viharanti. Atha kho Bhagavā sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Gosiṅgasālavanadāyo ten' upasaṅkami. Addasā kho dāyapālo Bhagavantaɱ dūrato va āgacchantaɱ, disvāna Bhagavantaɱ etad-avoca: Mā samaṇa etaɱ dāyaɱ pāvisi, sant' ettha tayo kulaputtā attakāmarūpā viharanti, mā tesaɱ aphāsum-akāsīti. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiɱ mantayamānassa, sutvāna dāyapālaɱ etad-avoca: Māvuso dāyapāla Bhagavantaɱ vāresi, satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen' āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṅkami, upasaṅkamitvā āyasmantañ-ca Nandiyaɱ āyasmantañ-ca Kimbilaɱ etad-avoca: Abhikkamath' āyasmanto, abhikkamath' āyasmanto, satthā no Bhagavā anuppatto ti.

[page 206]

Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaɱ paccuggantvā eko Bhagavato pattacīvaraɱ paṭiggahesi eko āsanaɱ paññāpesi eko pādodakaɱ upaṭṭhāpesi. Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi. Te pi kho āyasmanto Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinnaɱ kho āyasmantaɱ Anuruddhaɱ Bhagavā etad-avoca:

Kacci vo Anuruddhā khamanīyaɱ, kacci yāpanīyaɱ, kacci piṇḍakena na kilamathāti. — Khamanīyaɱ Bhagavā, yapanīyaɱ Bhagavā, na ca mayaɱ bhante piṇḍakena kilamāmāti. — Kacci pana vo Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti. — Taggha mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmāti. — Yathākathaɱ pana tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharathāti. — Idha mayhaɱ bhante evaɱ hoti: Lābhā vata me, suladdhaɱ vata me, yo 'haɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmīti. Tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca, mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca, mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca.

Tassa mayhaɱ bhante evaɱ hoti: Yan-nūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyyan-ti. So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.

Āyasmā pi kho Nandiyo — pe — āyasmā pi kho Kimbilo Bhagavantaɱ etad-avoca: Mayham-pi kho bhante evaɱ hoti: Lābhā vata me, suladdhaɱ vata me, yo 'haɱ evarūpehi sabrahmacārīhi saddhiɱ viharāmīti. Tassa mayhaɱ bhante imesu āyasmantesu mettaɱ kāyakammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca, mettaɱ vacīkammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca, mettaɱ manokammaɱ paccupaṭṭhitaɱ āvī c' eva raho ca. Tassa mayhaɱ bhante evaɱ hoti: Yan-nūnāhaɱ sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vatteyyan-ti.

[page 207]

So kho ahaɱ bhante sakaɱ cittaɱ nikkhipitvā imesaɱ yeva āyasmantānaɱ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā ekañ-ca pana maññe cittan-ti.

Evaɱ kho mayaɱ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharāmāti. — Sādhu sādhu Anuruddhā. Kacci pana vo Anuruddhā appamattā ātāpino pahitattā viharathāti.

-- Taggha mayaɱ bhante appamattā ātāpino pahitattā viharāmāti. — Yathākathaɱ pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathāti. — Idha bhante amhākaɱ yo paṭhamaɱ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaɱ paribhojanīyaɱ upaṭṭhāpeti, avakkārapātiɱ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti, pānīyaɱ paribhojanīyaɱ paṭisāmeti, avakkārapātiɱ paṭisāmeti, bhattaggaɱ sammajjati. Yo passati pānīyaghaṭaɱ vā paribhojanīyaghaṭaɱ vā vaccaghaṭaɱ vā rittaɱ tucchaɱ so upaṭṭhāpeti; sacāssa hoti avisayhaɱ hatthavikārena dutiyaɱ āmantetvā hatthavilaṅgakena upaṭṭhāpema, na tv-eva mayaɱ bhante tappaccayā vācaɱ bhindāma.

Pañcāhikaɱ kho pana mayaɱ bhante sabbarattiyā dhammiyā kathāya sannisīdāma. Evaɱ kho mayaɱ bhante appamattā ātāpino pahitattā vīharāmāti.

Sādhu sādhu Anuruddhā. Atthi pana vo Anuruddhā evaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharataɱ uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharāma. Ayaɱ kho no bhante amhākaɱ appamattānaɱ ātāpīnaɱ pahitattānaɱ viharataɱ uttariɱ manussadhammā alamariya [ñāṇadassana]viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā.

Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti.

[page 208]

— Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharāma.

Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma pītiyā ca virāgā upekhakā ca viharāma satā ca sampajānā, sukhañ-ca kāyena paṭisaɱvedema yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharāma.

[page 209]

Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariya [ñāṇadassana] viseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante. Idha mayaɱ bhante yāvad-e ākaṅkhāma sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharāma — pe — sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharāma — sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariyaviseso adhigato phāsuvihāro ti. -Sādhu sādhu Anuruddhā. Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atth' añño uttariɱ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti. — Kiɱ hi no siyā bhante.

Idha mayaɱ bhante yāvad-e ākaṅkhāma sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā honti. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayam-añño uttariɱ manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro. Imasmā ca mayaɱ bhante phāsuvihārā aññaɱ phāsuvihāraɱ uttaritaraɱ vā paṇītataraɱ vā na samanupassāmāti. — Sādhu sādhu Anuruddhā. Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā na-tthīti.

Atha kho Bhagavā āyasmantañ-ca Anuruddhaɱ āyasmantañ-ca Nandiyaɱ āyasmantañ-ca Kimbilaɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā utthāy' āsanā pakkāmi. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaɱ anusaɱyāyitvā tato paṭinivattitvā āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmantaɱ Anuruddhaɱ etadavocuɱ:

[page 210]

Kin-nu kho mayaɱ āyasmato Anuruddhassa evamārocimha: imāsañ-ca imāsañ-ca vihārasamāpattīnaɱ mayaɱ lābhino ti, yaɱ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaɱ khayā pakāsesīti. — Na kho me āyasmanto evam-ārocesuɱ: imāsañ-ca imāsañ-ca vihārasamāpattīnaɱ mayaɱ lābhino ti. Api ca me āyasmantānaɱ cetasā ceto paricca vidito: imāsañ-ca imāsañ-ca vihārasamāpattīnaɱ ime āyasmanto lābhino ti. Devatā pi me etam-atthaɱ ārocesuɱ: imāsañ-ca imāsañ-ca vihārasamāpattīnaɱ ime āyasmanto lābhino ti. Tam-enaɱ Bhagavatā pañhābhipuṭṭhena byākatan-ti.

Atha kho Dīgho parajano yakkho yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Dīgho parajano yakkho Bhagavantaɱ etad-avoca: Lābhā bhante Vajjīnaɱ, suladdhalābhā Vajjipajāya, yatha Tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Dīghassa parajanassa yakkhassa saddaɱ sutvā bhummā devā saddamanussāvesuɱ: Lābhā vata bho Vajjīnaɱ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Bhummānaɱ devānaɱ saddaɱ sutvā Cātummahārājikā devā — pe — Tāvatiɱsā devā — Yāmā devā — Tusitā devā — Nimmānaratī devā — Paranimmitavasavattino devā — Brahmakāyikā devā saddamanussāvesuɱ: Lābhā vata bho Vajjīnaɱ, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati arahaɱ sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva Brahmalokā viditā ahesuɱ.

Evam-etaɱ Dīgha, evam-etaɱ Dīgha. Yasmā pi Dīgha kulā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, tañ-ca pi kulaɱ ete tayo kulaputte pasannacittaɱ anussareyya tassa p' assa kulassa dīgharattaɱ hitāya sukhāya.

Yasmā pi Dīgha kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā,

[page 211]

so ce pi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya tassa p' assa kulaparivaṭṭassa dīgharattaɱ hitāya sukhāya. Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so ce pi gāmo ete tayo kulaputte pasannacitto anussareyya tassa p' assa gāmassa dīgharattaɱ hitāya sukhāya. Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so ce pi nigamo ete tayo kulaputte pasannacitto anussareyya tassa p' assa nigamassa dīgharattaɱ hitāya sukhāya. Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriyaɱ pabbajitā, tañ-ce pi nagaraɱ ete tayo kulaputte pasannacittaɱ anussareyya tassa p' assa nagarassa dīgharattaɱ hitāya sukhāya. Yasmā pi Dīgha janapadā ete ayo kulaputtā agārasmā anagāriyaɱ pabbajitā, so ce pi janapado ete tayo kulaputte pasannacitto anussareyya tassa p' assa janapadassa dīgharattaɱ hitāya sukhāya. Sabbe ce pi Dīgha khattiyā ete tayo kulaputte pasannacittā anussareyyuɱ sabbesānaɱ p' assa khattiyānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi Dīgha brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuɱ sabbesānaɱ p' assa brāhmaṇānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyuɱ sabbesānaɱ p' assa vessānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi Dīgha suddā ete tayo kulaputtā pasannacittā anussareyyuɱ sabbesānaɱ p' assa suddānaɱ dīgharattaɱ hitāya sukhāya.

Sadevako ce pi Dīgha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāya. Passa Dīgha yāva c' ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti.

Idam-avoca Bhagavā. Attamano Dīgho parajano yakkho Bhagavato bhāsitaɱ abhinandīti.

CŪḶAGOSIṄGASUTTAṂ PAṬHAMAṂ.

[page 212]

 


 

XXXII. Mahā Gosiṅga Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ, āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Mahākassapena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiɱ. Atha kho āyasmā Mahāmoggallāno sāyanhasamayaɱ patisallāṇā vuṭṭhito yen' āyasmā Mahākassapo ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Mahākassapaɱ etadavoca: Āyām' āvuso Kassapa yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yen' āyasmā Sāriputto ten' upasaṅkamiɱsu dhammasavanāya. Addasā kho āyasmā Ānando āyasmantañ-ca Mahāmoggallānaɱ āyasmantañ-ca Mahākassapaɱ āyasmantañ-ca Anuruddhaɱ yen' āyasmā Sāriputto ten' upasaṅkamante dhammasavanāya, disvāna yen' āyasmā Revato ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Revataɱ etad-avoca: Upasaṅkamantā kho amū āvuso Revata sappurisā yen' āyasmā Sāriputto tena dhammasavanāya, āyām' āvuso Revata yen' āyasmā Sāriputto ten' upasaṅkamissāma dhammasavanāyāti. Evam-āvuso ti kho āyasmā Revato āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Revato āyasmā ca Ānando yen' āyasmā Sāriputto ten' upasaṅkamiɱsu dhammasavanāya.

Addasā kho āyasmā Sāriputto āyasmantañ-ca Revataɱ āyasmantañ-ca Ānandaɱ dūrato va āgacchante, disvāna āyasmantaɱ Ānandaɱ etad-avoca: Etu kho āyasmā Ānandas-sāgataɱ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaɱ āvuso Ānanda Gosiṅgasālavanaɱ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo,

[page 213]

ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaɱ parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Revataɱ etad-avoca: Byākataɱ kho āvuso Revatā āyasmatā Ānandena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Revataɱ pucchāma: Ramaṇīyaɱ āvuso Revata Gosiṅgasālavanaɱ ... Kathaɱrūpena āvuso Revata bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaɱ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaɱ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Anuruddhaɱ etad-avoca: Byākataɱ kho āvuso Anuruddha āyasmatā Revatena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Anuruddhaɱ pucchāma: Ramaṇīyaɱ āvuso Anuruddha Gosiṅgasālavanaɱ ... Kathaɱrūpena āvuso Anuruddha bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaɱ nemimaṇḍalānaɱ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ voloketi. Evarūpena kho āvuso Sāriputta Gosiṅgasālavanaɱ sobheyyāti.

Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Mahākassapaɱ etad-avoca: Byākataɱ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Mahākassapaɱ pucchāma: Ramaṇīyaɱ āvuso Kassapa Gosiṅgasālavaṇaɱ ... Kathaɱrūpena āvuso Kassapa bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

[page 214]

— Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paɱsukūliko hoti paɱsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaɱsaṭṭho hoti asaɱsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Evaɱ vutte āyasmā Sāriputto āyasmantaɱ Mahāmoggallānaɱ etad-avoca: Byākataɱ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Mahāmoggallānaɱ pucchāma: Ramaṇīyaɱ āvuso Moggallāna Gosiṅgasālavanaɱ ... Kathaɱrūpena āvuso Moggallāna bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

-- Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaɱ kathenti, te aññamaññaɱ pañhaɱ pucchanti, aññamaññassa pañhaɱ puṭṭhā vissajjenti no ca saɱsādenti, dhammī ca nesaɱ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Atha kho āyasmā Mahāmoggallāno āyasmantaɱ Sāriputtaɱ etad-avoca: Byākataɱ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Sāriputtaɱ pucchāma: Ramaṇīyaɱ āvuso Sāriputta Gosiṅgasālavanaɱ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso Sāriputta Gosiṅgasālavanaɱ sobheyyāti. — Idh' āvuso Moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati,

[page 215]

yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugam ākaṅkheyya pubbanhasamayaɱ pārupituɱ tan-tad-eva dussayugaɱ pubbanhasamayaɱ pārupeyya, yañ-ñad-eva dussayugaɱ ākaṅkheyya majjhantikaɱ samayaɱ pārupituɱ tan-tad-eva dussayugaɱ majjhantikaɱ samayaɱ pārupeyya, yañ-ñad-eva dussayugaɱ ākaṅkheyya sāyanhasamayaɱ pārupituɱ tan-tad-eva dussayugaɱ sāyanhasamayaɱ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharitaɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Atha kho āyasmā Sāriputto te āyasmante etad-avoca:

Byākataɱ kho āvuso amhehi sabbeh' eva yathā sakaɱ paṭibhānaɱ. Āyām' āvuso yena Bhagavā ten' upasaṅkamissāma, upasaṅkamitvā etam-atthaɱ Bhagavato ārocessāma, yathā no Bhagavā byākarissati tathā naɱ dhāressāmāti. Evamāvuso ti kho te āyasmanto āyasmato Sāriputtassa paccassosuɱ. Atha kho te āyasmanto yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinno kho āyasmā Sāriputto Bhagavantaɱ etad-avoca: Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāhaɱ ten' upasaṅkamiɱsu dhammasavanāya.

Addasaɱ kho ahaɱ bhante āyasmantañ-ca Revataɱ āyasmantañ-ca Ānandaɱ dūrato va āgacchante, disvāna āyasmantaɱ Ānandaɱ etad-avocaɱ:

[page 216]

Etu kho āyasmā Ānando, sāgataɱ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīyaɱ āvuso Ānanda Gosiṅgasālavanaɱ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso Ānanda bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. Evaɱ vutte bhante āyasmā Ānando maɱ etad-avoca: Idh' āvuso Sāriputta bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaɱ parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taɱ Ānando va sammā byākaramāno byākareyya. Ānando hi Sāriputta bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā, vacasā paricitā, manasā 'nupekkhitā, diṭṭhiyā suppaṭividdhā; so catunnaɱ parisānaɱ dhammaɱ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyāti.

Evaɱ vutte ahaɱ bhante āyasmantaɱ Revataɱ etadavocaɱ: Byākataɱ kho āvuso Revatā āyasmatā Ānandena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Revataɱ pucchāma: Ramaṇīyaɱ āvuso Revata ... sobheyyāti.

Evaɱ vutte bhante āyasmā Revato maɱ etad-avoca: Idh' āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaɱ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaɱ. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. -Sādhu sādhu Sāriputta, yathā taɱ Revato va sammā byākaramāno byākareyya. Revato hi Sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaɱ cetosamatham-anuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānan-ti.

[page 217]

Evaɱ vutte ahaɱ bhante āyasmantaɱ Anuruddhaɱ etad-avocaɱ: Byākataɱ kho āvuso Anuruddha āyasmatā Revatena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Anuruddhaɱ pucchāma: Ramaṇīyaɱ āvuso Anuruddha ... sobheyyāti. Evaɱ vutte bhante āyasmā Anuruddho maɱ etad-avoca: Idh' āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ voloketi. Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaɱ nemimaṇḍalānaɱ volokeyya, evam-eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ voloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taɱ Anuruddho va sammā byākaramāno byākareyya. Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaɱ lokānaɱ voloketīti.

Evaɱ vutte ahaɱ bhante āyasmantaɱ Mahākassapaɱ etadavocaɱ: Byākataɱ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Mahākassapaɱ pucchāma: Ramaṇīyaɱ āvuso Kassapa ... sobheyyāti. Evaɱ vutte bhante āyasmā Mahākassapo maɱ etad-avoca: Idh' āvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paɱsukūliko hoti paɱsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaɱsaṭṭho hoti asaɱsaggassa ca vaṇṇavādī, attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.

Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

[page 218]

— Sādhu sādhu Sāriputta, yathā taɱ Kassapo va sammā byākaramāno byākareyya. Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī ... attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī ti.

Evaɱ vutte ahaɱ bhante āyasmantaɱ Mahāmoggallānaɱ etad-avocaɱ: Byākataɱ kho āvuso Moggallāna āyasmatā Mahākassapena yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Mahāmoggallānaɱ pucchāma: Ramaṇīyaɱ āvuso Moggallāna ... sobheyyāti. Evaɱ vutte bhante āyasmā Mahāmoggallāno maɱ etad-avoca: Idh' āvuso Sāriputta dve bhikkhū abhidhammakathaɱ kathenti, te aññamaññaɱ pañhaɱ pucchanti, aññamaññassa pañhaɱ puṭṭhā vissajjenti no ca saɱsādenti, dhammī ca nesaɱ kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Sādhu sādhu Sāriputta, yathā taɱ Moggallāno va sammā byākaramāno byākareyya.

Moggallāno hi Sāriputta dhammakathiko ti.

Evaɱ vutte āyasmā Mahāmoggallāno Bhagavantaɱ etadavoca: Atha khvāhaɱ bhante āyasmantaɱ Sāriputtaɱ etadavocaɱ: Byākataɱ kho āvuso Sāriputta amhehi sabbeh' eva yathā sakaɱ paṭibhānaɱ. Tattha dāni mayaɱ āyasmantaɱ Sāriputtaɱ pucchāma: Ramaṇīyaɱ āvuso Sāriputta Gosiṅgasālavanaɱ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaɱrūpena āvuso Sāriputta Gosiṅgasālavanaɱ sobheyyāti. Evaɱ vutte bhante āyasmā Sāriputto maɱ etad-avoca: Idh' āvuso Moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati.

Seyyathā pi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattānaɱ dussānaɱ dussakaraṇḍako pūro assa, so yañ-ñad-eva dussayugaɱ ākaṅkheyya pubbanhasamayaɱ pārupituɱ tan-tad-eva dussayugaɱ pubbanhasamayaɱ pārupeyya,

[page 219]

yañ-ñad-eva dussayugaɱ ākaṅkheyya majjhantikaɱ samayaɱ pārupituɱ tan-tad-eva dussayugaɱ majjhantikaɱ samayaɱ pārupeyya, yañ-ñad-eva dussayugaɱ ākaṅkheyya sāyanhasamayaɱ pārupituɱ tan-tad-eva dussayugaɱ sāyanhasamayaɱ pārupeyya; evam-eva kho āvuso Moggallāna bhikkhu cittaɱ vasaɱ vatteti, no ca bhikkhu cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosiṅgasālavanaɱ sobheyyāti. — Sādhu sādhu Moggallāna, yathā taɱ Sāriputto va sammā byākaramāno byākareyya. Sāriputto hi Moggallāna cittaɱ vasaɱ vatteti, no ca Sāriputto cittassa vasena vattati; so yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaɱ viharituɱ tāya vihārasamāpattiyā pubbanhasamayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati majjhantikaɱ samayaɱ viharituɱ tāya vihārasamāpattiyā majjhantikaɱ samayaɱ viharati, yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaɱ viharituɱ tāya vihārasamāpattiyā sāyanhasamayaɱ viharatīti.

Evaɱ vutte āyasmā Sāriputto Bhagavantaɱ etad-avoca:

Kassa nu kho bhante subhāsitan-ti. — Sabbesaɱ vo Sāriputta subhāsitaɱ pariyāyena. Api ca mama pi suṇātha yathārūpena bhikkhunā Gosiṅgasālavanaɱ sobheyya. Idha Sāriputta bhikkhu pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā: nā tāvāhaɱ imaɱ pallaṅkaɱ bhindissāmi yāva me nānupādāya āsavehi cittaɱ vimuccissatīti. Evarūpena kho Sāriputta bhikkhunā Gosiṅgasālavanaɱ sobheyyāti.

Idam-avoca Bhagavā. Attamanā te āyasmanto Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀGOSIṄGASUTTAṂ DUTIYAṂ

[page 220]

 


 

XXXIII. Mahā Gopālaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaɱ pariharituɱ phātikattuɱ, katamehi ekādasahi: Idha bhikkhave gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaɱ sāṭetā hoti, na vaṇaɱ paṭicchādetā hoti, na dhūmaɱ kattā hoti, na titthaɱ jānāti, na pītaɱ jānāti, na vīthiɱ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaɱ pariharituɱ phātikattuɱ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ, katamehi ekādasahi: Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaɱ sāṭetā hoti, na vaṇaɱ paṭicchādetā hoti, na dhūmaɱ kattā hoti, na titthaɱ jānāti, na pītaɱ jānāti, na vīthiɱ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

Kathañ-ca bhikkhave bhikkhu na rūpaññū hoti: Idha bhikkhave bhikkhu yaɱ kiñci rūpaɱ sabbaɱ rūpaɱ cattāri mahābhūtāni catunnañ-ca mahābhūtānaɱ upādāya rūpan-ti yathābhūtaɱ na-ppajānāti. Evaɱ kho bhikkhave bhikkhu na rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu na lakkhaṇakusalo hoti: Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaɱ na-ppajānāti.

Evaɱ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu na āsāṭikaɱ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ adhivāseti nappajahati na vinodeti na byantikaroti na anabhāvaɱ gameti, uppannaɱ byāpādavitakkaɱ — pe — uppannaɱ vihiɱsāvitakkaɱ — uppannuppanne pāpake akusale dhamme adhivāseti na-ppajahati na vinodeti na byantikaroti na anabhāvaɱ gameti.

[page 221]

Evaɱ kho bhikkhave bhikkhu na āsāṭikaɱ sāṭetā hoti.

Kathañ-ca bhikkhave bhikkhu na vaṇaɱ paṭicchādetā hoti:

Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati cakkhundriyaɱ, cakkhundriye na saɱvaraɱ āpajjati.

Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā -manasā dhammaɱ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya na paṭipajjati, na rakkhati manindriyaɱ, manindriye na saɱvaraɱ āpajjati. Evaɱ kho bhikkhave bhikkhu na vaṇaɱ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu na dhūmaɱ kattā hoti: Idha bhikkhave bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ na vitthārena paresaɱ desetā hoti. Evaɱ kho bhikkhave bhikkhu na dhūmaɱ kattā hoti. Kathañ-ca bhikkhave bhikkhu na titthaɱ jānāti:

Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaɱ upasaṅkamitvā na paripucchati na paripañhati: idaɱ bhante kathaɱ, imassa ko atho ti. Tassa te āyasmanto avivaṭañ-c' eva na vivaranti, anuttānikatañ-ca na uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ na paṭivinodenti. Evaɱ kho bhikkhave bhikkhu na titthaɱ jānāti.

Kathañ-ca bhikkhave bhikkhu na pītaɱ jānāti: Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaɱ, na labhati dhammavedaɱ, na labhati dhammūpasaɱhitaɱ pāmujjaɱ. Evaɱ kho bhikkhave bhikkhu na pītaɱ jānāti. Kathañ-ca bhikkhave bhikkhu na vīthiɱ jānāti: Idha bhikkhave bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ yathābhūtaɱ na-ppajānāti. Evaɱ kho bhikkhave bhikkhu na vīthiɱ jānāti. Kathañ-ca bhikkhave bhikkhu na gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaɱ na-ppajānāti. Evaɱ kho bhikkhave bhikkhu na gocarakusalo hoti.

[page 222]

Kathañ-ca bhikkhave bhikkhu anavasesadohī hoti: Idha bhikkhave bhikkhuɱ saddhā gahapatikā abhihaṭṭhuɱ pavārenti cīvara-piṇḍapāta-senāsana-gilānapaccayaparikkhārehi. tatra bhikkhu mattaɱ na jānāti paṭiggahaṇāya. Evaɱ kho bhikkhave bhikkhu anavasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu na mettaɱ kāyakammaɱ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaɱ vacīkammaɱ paccupaṭṭhāpeti āvī c' eva raho ca, na mettaɱ manokammaɱ paccupaṭṭhāpeti āvī c' eva raho ca. Evaɱ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅgapitaro saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ.

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaɱ pariharituɱ phātikattuɱ, katamehi ekādasahi: Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaɱ sāṭetā hoti, vaṇaɱ paṭicchādetā hoti, dhūmaɱ kattā hoti, titthaɱ jānāti, pītaɱ jānāti, vīthiɱ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaɱ pariharituɱ phātikattuɱ. Evam-eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjituɱ, katamehi ekādasahi: Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaɱ sāṭetā hoti, vaṇaɱ paṭicchādetā hoti, dhūmaɱ kattā hoti, titthaɱ jānāti, pītaɱ jānāti, vīthiɱ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

Kathañ-ca bhikkhave bhikkhu rūpaññū hoti: Idha bhikkhave bhikkhu yaɱ kiñci rūpaɱ sabbaɱ rūpaɱ cattāri mahābhūtāni catunnañ-ca mahābhūtānaɱ upādāya rūpan-ti yathābhūtaɱ pajānāti.

[page 223]

Evaɱ kho bhikkhave bhikkhu rūpaññū hoti. Kathañ-ca bhikkhave bhikkhu lakkhaṇakusalo hoti:

Idha bhikkhave bhikkhu: kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito ti yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu lakkhaṇakusalo hoti. Kathañ-ca bhikkhave bhikkhu āsāṭikaɱ sāṭetā hoti: Idha bhikkhave bhikkhu uppannaɱ kāmavitakkaɱ nādhivāseti, pajahati vinodeti byantikaroti anabhāvaɱ gameti, uppannaɱ byāpādavitakkaɱ — pe — uppannaɱ vihiɱsāvitakkaɱ — uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati vinodeti byantikaroti anabhāvaɱ gameti. Evaɱ kho bhikkhave bhikkhu āsāṭikaɱ sāṭetā hoti. Kathañ-ca bhikkhave bhikkhu vaṇaɱ paṭicchādetā hoti: Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. Evaɱ kho bhikkhave bhikkhu vaṇaɱ paṭicchādetā hoti. Kathañ-ca bhikkhave bhikkhu dhūmaɱ kattā hoti: Idha bhikkhave bhikkhu yathāsutaɱ yathāpariyattaɱ dhammaɱ vitthārena paresaɱ desetā hoti. Evaɱ kho bhikkhave bhikkhu dhūmaɱ kattā hoti. Kathañ-ca bhikkhave bhikkhu titthaɱ jānāti:

Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaɱ upasaṅkamitvā paripucchati paripañhati: idaɱ bhante kathaɱ, imassa ko attho ti. Tassa te āyasmanto avivaṭañ-c' eva vivaranti, anuttānikatañ-ca uttānikaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaɱ paṭivinodenti. Evaɱ kho bhikkhave bhikkhu titthaɱ jānāti. Kathañ-ca bhikkhave bhikkhu pītaɱ jānāti:

[page 224]

Idha bhikkhave bhikkhu Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ. Evaɱ kho bhikkhave bhikkhu pītaɱ jānāti. Kathañ-ca bhikkhave bhikkhu vīthiɱ jānāti: Idha bhikkhave bhikkhu ariyaɱ aṭṭhaṅgikaɱ maggaɱ yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu vīthiɱ jānāti. Kathañ-ca bhikkhave bhikkhu gocarakusalo hoti: Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaɱ pajānāti. Evaɱ kho bhikkhave bhikkhu gocarakusalo hoti. Kathañ-ca bhikkhave bhikkhu sāvasesadohī hoti: Idha bhikkhave bhikkhuɱ saddhā gahapatikā abhihaṭṭhuɱ pavārenti cīvara-piṇḍapātasenāsana-gilānapaccayabhesajjaparikkhārehi, tatra bhikkhu mattaɱ jānāti paṭiggahaṇāya. Evaɱ kho bhikkhave bhikkhu sāvasesadohī hoti. Kathañ-ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti: Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tesu mettaɱ kāyakammaɱ paccupaṭṭhāpeti āvī c' eva raho ca, mettaɱ vacīkammaɱ paccupaṭṭhāpeti āvī c' eva raho ca, mettaɱ manokammaɱ paccupaṭṭhāpeti āvī c' eva raho ca. Evaɱ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiɱ dhammavinaye vuddhiɱ virūḷhiɱ vepullaɱ āpajjitun-ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀGOPĀLAKASUTTAṂ TATIYAṂ

[page 225]

 


 

XXXIV. Cūḷa Gopālaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Vajjīsu viharati Ukkācelāyaɱ Gaṅgāya nadiyā tīre. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Bhūtapubbaɱ bhikkhave Māgadhako gopāloko duppaññajātiko vassānaɱ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraɱ asamavekkhitvā pārimantīraɱ atitthen' eva gāvo patāresi uttaran-tīraɱ Suvidehānaɱ.

Atha kho bhikkhave gāvo majjhe Gaṅgāya nadiyā sote āmaṇḍaliyaɱ karitvā tatth' eva anayabyasanaɱ āpajjiɱsu; taɱ kissa hetu: Tathā hi so bhikkhave Māgadhako gopālako duppaññājātiko vassānaɱ pacchime māse saradasamaye asamavekkhitvā Gaṅgāya nadiyā oriman-tīraɱ asamavekkhitvā pāriman-tīraɱ atitthen' eva gāvo patāresi uttaran-tīraɱ Suvidehānaɱ. Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā Māradheyyassa akusalā a-Māradheyyassa, akusalā Maccudheyyassa akusalā a-Maccudheyyassa, tesaɱ ye sotabbaɱ saddahātabbaɱ maññissanti tesaɱ taɱ bhavissati dīgharattaɱ ahitāya dukkhāya.

Bhūtapubbaɱ bhikkhave Māgadhako gopālako sappaññajātiko vassānaɱ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraɱ samavekkhitvā pāriman-tīraɱ titthen' eva gāvo patāresi uttaran-tīraɱ Suvidehānaɱ. So paṭhamaɱ patāresi ye te usabhā gopitaro gopariṇāyakā, te tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu; athāpare patāresi balavagāve dammagāve, te pi tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu; athāpare patāresi vacchatare vacchatariyo, te pi tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu; athāpare patāresi vacchake kisabalake, te pi tiriyaɱ Gaṅgāya sotaɱ {chetvā} sotthinā pāraɱ agamaɱsu. Bhūtapubbaɱ bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno so pi tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamāsi; taɱ kissa hetu: Tathā hi so bhikkhave Māgadhako gopāloko sappaññajātiko vassānaɱ pacchime māse saradasamaye samavekkhitvā Gaṅgāya nadiyā oriman-tīraɱ samavekkhitvā pāriman-tīraɱ titthen' eva gāvo patāresi uttaran-tīraɱ Suvidehānaɱ.

[page 226]

Evam-eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā Māradheyyassa kusalā a-Māradheyyassa, kusalā Maccudheyyassa kusalā a-Maccudheyyassa, tesaɱ ye sotabbaɱ saddahātabbaɱ maññissanti tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāya.

Seyyathā pi bhikkhave ye te usabhā gopitaro gopariṇāyakā te tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evam-eva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, te pi tiriyaɱ Mārassa sotaɱ chetvā sotthinā pāraɱ gatā.

Seyyathā pi te bhikkhave balavagavā dammagavā tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evam-eva kho bhikkhave ye te bhikkhū pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā, te pi tiriyaɱ Mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti. Seyyathā pi te bhikkhave vacchatarā vacchatariyo tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmino sakid-eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissanti, te pi tiriyaɱ Mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti. Seyyathā pi te bhikkhave vacchakā kisabalakā tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamaɱsu, evam-eva kho bhikkhave ye te bhikkhū tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, te pi tiriyaɱ Mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti. Seyyathā pi so bhikkhave vacchako taruṇako tāvad-eva jātako mātu goravakena vuyhamāno tiriyaɱ Gaṅgāya sotaɱ chetvā sotthinā pāraɱ agamāsi, evam-eva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, te pi tiriyaɱ Mārassa sotaɱ chetvā sotthinā pāraɱ gamissanti. Ahaɱ kho pana bhikkhave kusalo imassa lokassa kusalo parassa lokassa,

[page 227]

kusalo Māradheyyassa kusalo a-Māradheyyassa, kusalo Maccudheyyassa kusalo a-Maccudheyyassa. Tassa mayhaɱ bhikkhave ye sotabbaɱ saddahātabbaɱ maññissanti tesaɱ taɱ bhavissati dīgharattaɱ hitāya sukhāyāti.

Idam-avoca Bhagavā, idaɱ vatvā Sugato athāparaɱ etad-avoca Satthā:

Ayaɱ loko paraloko jānatā suppakāsito,
yañ-ca Mārena sampattaɱ appattaɱ yañ-ca Maccunā.

Sabbaɱ lokaɱ abhiññāya sambuddhena pajānatā
vivaṭaɱ amatadvāraɱ khemaɱ nibbānapattiyā.

Chinnaɱ pāpimato sotaɱ viddhastaɱ vinaḷīkataɱ,
pāmujjabahulā hotha, khemaɱ patt' attha bhikkhavo ti.

CŪḶAGOPĀLAKASUTTAṂ CATUTTHAṂ.

 


 

XXXV. Cūḷa Saccaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliyaɱ paṭivasati, bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. So Vesāliyaɱ parisatiɱ evaɱ vācaɱ bhāsati: Nāhan-taɱ passāmi samaṇaɱ vā brāhmaṇaɱ vā saṅghiɱ gaṇiɱ gaṇācariyaɱ, api arahantaɱ sammāsambuddhaɱ paṭijānamānaɱ, yo mayā vādena vādaɱ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi seda mucceyyuɱ; thūṇañ-ce p' ahaɱ acetanaɱ vādena vādaɱ samārabheyyaɱ sā pi mayā vādena vādaɱ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti.

Atha kho āyasmā Assaji pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Vesāliɱ piṇḍāya pāvisi. Addasā kho Saccako Nigaṇṭhaputto Vesāliyaɱ jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno āyasmantaɱ Assajiɱ dūrato va āgacchantaɱ,

[page 228]

disvāna yen' āyasmā Assaji ten' upasaṅkami, upasaṅkamitvā āyasmatā Assajinā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Saccako Nigaṇṭhaputto āyasmantaɱ Assajiɱ etad-avoca:

Kathaɱ pana bho Assaji samaṇo Gotamo sāvake vineti, kathaɱbhāgā ca pana samaṇassa Gotamassa sāvakesu anusāsanī bahulā pavattatīti. — Evaɱ kho Aggivessana Bhagavā sāvake vineti, evaɱbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: Rūpaɱ bhikkhave aniccaɱ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaɱ aniccaɱ; rūpaɱ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti. Evaɱ kho Aggivessana Bhagavā sāvake vineti, evaɱbhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatīti. — Dussutaɱ vata bho Assaji assumha ye mayaɱ evaɱvādiɱ samaṇaɱ Gotamaɱ assumha; app-eva ca nāma mayaɱ kadāci karahaci tena bhotā Gotamena saddhiɱ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo, app-eva nāma tasmā pāpakā diṭṭhigatā viveceyyāmāti.

Tena kho pana samayena pañcamattāni Licchavisatāni santhāgāre sannipatitāni honti kenacid-eva karaṇīyena. Atha kho Saccako Nigaṇṭhaputto yena te Licchavī ten' upasaṅkami, upasaṅkamitvā te Licchavī etad-avoca: Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiɱ kathāsallāpo bhavissati. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā 'ssa me ñātaññatarena sāvakena Assajinā nāma bhikkhunā patiṭṭhitaɱ, seyyathā pi nāma balavā puriso dīghalomikaɱ eḷakaɱ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaɱ soṇḍikākilañjaɱ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ ākaḍḍhissami parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaɱ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya,

[page 229]

evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ odhunissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraɱ pokkharaṇiɱ ogāhitvā saṇadhovikaɱ nāma kiḷitajātaɱ kiḷati, evam-evāhaɱ samaṇaɱ Gotamaɱ saṇadhovikaɱ maññe kīḷitajātaɱ kiḷissāmi. Abhikkamantu bhonto Licchavī, abhikkamantu bhonto Licchavī, ajja me samaṇena Gotamena saddhiɱ kathāsallāpo bhavissatīti. Tatr' ekacce Licchavī evam-āhaɱsu: Kiɱ samaṇo Gotamo Saccakassa Nigaṇṭhaputtassa vādaɱ āropessati, atha kho Saccako Nigaṇṭhaputto samaṇassa Gotamassa vādaɱ āropessatīti.

Ekacce Licchavī evam-āhaɱsu: Kiɱ so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vādaɱ āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vādaɱ āropessatīti. Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto yena Mahāvanaɱ Kūṭāgārasālā ten' upasaṅkami.

Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Kahannu kho bho etarahi so bhavaṇ-Gotamo viharati, dassanakāmā hi mayan-taɱ bhavantaɱ Gotaman-ti. — Es' Aggivessana Bhagavā Mahāvanaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisinno ti. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhiɱ Mahāvanaɱ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Te pi kho Licchavī app-ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaɱ nisīdiɱsu, appekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app-ekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu.

Ekamantaɱ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaɱ etad-avoca: Puccheyyāhaɱ bhavantaɱ Gotamaɱ kañcid-eva desaɱ, sace me bhavaṇ-Gotamo okāsaɱ karoti pañhassa veyyākaraṇāyāti. — Pucch' Aggivessana yadākaṅkhasīti.

[page 230]

— Kathaɱ pana bhavaṇ-Gotamo sāvake vineti, kathaɱbhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatīti. — Evaɱ kho ahaɱ Aggivessana sāvake vinemi, evaɱbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: Rūpaɱ bhikkhave aniccaɱ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaɱ aniccaɱ; rūpaɱ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaɱ anattā; sabbe saṅkhārā aniccā, sabbe dhammā anattā ti.

Evaɱ kho ahaɱ Aggivessana sāvake vinemi, evaɱbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. — Upamā maɱ bha Gotama paṭibhātīti. — Paṭibhātu taɱ Aggivessanāti Bhagavā avoca. — Seyyathā pi bho Gotama ye kec' ime bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ patiṭṭhāya evam-ete bījagāmabhūtagāmā vuddhiɱ virūḷhiɱ vepullaɱ āpajjanti; seyyathā pi vā pana bho Gotama ye kec' ime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviɱ nissāya paṭhaviyaɱ paṭiṭṭhāya evam-ete balakaraṇīyā kammantā karīyanti; evam-eva kho bho Gotama rūpattā 'yaɱ purisapuggalo, rūpe patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati; vedanattā 'yaɱ purisapuggalo, vedanāya patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati; saññattā 'yaɱ purisapuggalo, saññāya patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati; saṅkhārattā 'yaɱ purisapuggalo, saṅkhāresu patiṭṭhāya puññaɱ vā apuññaɱ vā pasavati; viññāṇattā 'yaɱ purisapuggalo, viññāṇe patiṭṭhāya puññaɱ vā apuññaɱ vā pasavatīti. — Nanu tvaɱ Aggivessana evaɱ vadesi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti. -Ahaɱ hi bho Gotama evaɱ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti, ayañ-ca mahatī janatā ti. — Kiɱ hi te Aggivessana mahatī janatā karissati, iṅgha tvaɱ Aggivessana sakaɱ yeva vādam nibbeṭhehīti. — Ahaɱ hi bho Gotama evaɱ vadāmi: Rūpam-me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇam-me attā ti.

Tena hi Aggivessana taɱ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kimmaññasi Aggivessana:

[page 231]

Vatteyya rañño khattiyassa muddhāvasittassa sakasmiɱ vijite vaso ghātetāyaɱ vā ghātetuɱ jāpetāyaɱ vā jāpetuɱ pabbājetāyaɱ vā pabbājetuɱ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassāti. — Vatteyya bho Gotama rañño khattiyassa muddhāvasittassa sakasmiɱ vijite vaso ghātetāyaɱ vā ghātetuɱ jāpetāyaɱ vā jāpetuɱ pabbājetāyaɱ vā pabbājetuɱ, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Imesam-pi hi bho Gotama saṅghānaɱ gaṇānaɱ, seyyathīdaɱ Vajjīnaɱ Mallānaɱ, vattati sakasmiɱ vijite vaso ghātetāyaɱ vā ghātetuɱ jāpetāyaɱ vā jāpetuɱ pabbājetāyaɱ vā pabbājetuɱ, kiɱ pana rañño khattiyassa muddhāvasittassa, seyyathā pi rañño Pasenadissa Kosalassa, seyyathā pi vā pana rañño Māgadhassa Ajātasattussa Vedehiputtassa. Vatteyya bho Gotama, vattituñ-ca-marahatīti. — Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi: rūpam-me attā ti, vattati te tasmiɱ rūpe vaso: evam-me rūpaɱ hotu, evam-me rūpaɱ mā ahosīti.

Evaɱ vutte Saccako Nigaṇṭhaputto tuṇhī ahosi. Dutiyampi kho Bhagavā Saccakaɱ Nigaṇṭhaputtaɱ etad-avoca:

Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi:

rūpam-me attā ti, vattati te tasmiɱ rūpe vaso: evam-me rūpaɱ hotu, evam-me rūpaɱ mā ahosīti. Dutiyam-pi kho Saccako Nigaṇṭhaputto tuṇhī ahosi. Atha kho Bhagavā Saccakaɱ Nigaṇṭhaputtaɱ etad-avoca: Byākarohi dāni Aggivessana, na dāni te tuṇhībhāvassa kālo. Yo koci Aggivessana Tathāgatena yāva tatiyaɱ sahadhammikaɱ pañhaɱ puṭṭho na byākaroti etth' ev' assa sattadhā muddhā phalatīti.

Tena kho pana samayena vajirapāṇi yakkho ayasaɱ vajiraɱ ādāya ādittaɱ sampajjalitaɱ sajotibhūtaɱ Saccakassa Nigaṇṭhaputtassa upari vehāsaɱ ṭhito hoti: Sacāyaɱ Saccako Nigaṇṭhaputto Bhagavatā yāva tatiyaɱ sahadhammikaɱ pañhaɱ puṭṭho na byākarissati etth' ev' assa sattadhā muddhaɱ phālessāmīti. Taɱ kho pana vajirapāṇiɱ yakkhaɱ Bhagavā c' eva passati Saccako ca Nigaṇṭhaputto. Atha kho Saccako Nigaṇṭhaputto bhīto saɱviggo lomahaṭṭhajāto Bhagavantaɱ yeva tāṇaɱgavesī Bhagavantaɱ yeva leṇaɱgavesī Bhagavantaɱ yeva saraṇaɱgavesī Bhagavantaɱ etad-avoca:

[page 232]

Pucchatu maɱ bhavaɱ Gotamo, byākarissāmīti.

Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evam vadesi: rūpam-me attā ti, vattati te tasmiɱ rūpe vaso: evaɱ me rūpaɱ hotu, evam-me rūpaɱ mā ahosīti. — No h' idaɱ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Taɱ kimmaññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi: vedanā me attā ti, vattati te tāya vedanāya vaso: evam-me vedanā hotu, evam-me vedanā mā ahosīti. — No h' idaɱ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi: saññā me attā ti, vattati te tāya saññāya vaso: evam-me saññā hotu, evam-me saññā mā ahosīti. — No h' iḍaɱ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi: saṅkhārā me attā ti, vattati te tesu saṅkhāresu vaso: evam-me saṅkhārā hontu, evam-me saṅkhārā mā ahesun-ti. — No h' idaɱ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Taɱ kim-maññasi Aggivessana: Yaɱ tvaɱ evaɱ vadesi: viññāṇam-me attā ti, vattati te tasmiɱ viññāṇe vaso: evam-me viññāṇaɱ hotu, evam-me viññāṇaɱ mā ahosīti. — No h' idaɱ bho Gotama. — Manasikarohi Aggivessana, manasikaritvā kho Aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Taɱ kim-maññasi Aggivessana: rūpaɱ niccaɱ vā aniccaɱ vā ti. — Aniccaɱ bho Gotama. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bho Gotama. — Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallan-nu taɱ samanupassituɱ: etam-mama, eso 'ham-asmi, eso me attā ti.

[page 233]

— No h' idaɱ bho Gotama. — Taɱ kimmaññasi Aggivessana: vedanā — pe — saññā — saṅkhārā -taɱ kim-maññasi Aggivessana: viññāṇaɱ niccaɱ vā aniccaɱ vā ti. — Aniccaɱ bho Gotama. — Yaɱ panāniccaɱ dukkhaɱ vā taɱ sukhaɱ vā ti. — Dukkhaɱ bho Gotama.

-- Yaɱ panāniccaɱ dukkhaɱ vipariṇāmadhammaɱ kallannu taɱ samanupassituɱ: etam-mama, eso 'ham-asmi, eso me attā ti. — No h' idaɱ bho Gotama. — Taɱ kim-maññasi Aggivessana: Yo nu kho dukkhaɱ allīno dukkhaɱ upagato dukkhaɱ ajjhosito dukkhaɱ: etam-mama, eso 'ham-asmi, eso me attā ti samanupassati, api nu kho so sāmaɱ vā dukkhaɱ parijāneyya dukkhaɱ vā parikkhepetvā vihareyyāti. — Kiɱ hi siyā bho Gotama, no h' idaɱ bho Gotamāti.

Seyyathā pi Aggivessana puriso sāratthiko sāragavesī sārapariyesanaɱ caramāno tiṇhaɱ kuṭhāriɱ ādāya vanaɱ paviseyya, so tattha passeyya mahantaɱ kadalikkhandhaɱ ujuɱ navaɱ akukkukajātaɱ; tam-enaɱ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiɱ vinibbhujeyya, so tattha pattavaṭṭiɱ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraɱ; evam-eva kho tvaɱ Aggivessana mayā sakasmiɱ vāde samanuyuñjiyamāno samaṇugāhiyamāno samanubhāsiyamāno ritto tuccho aparaddho.

Bhāsitā kho pana te esā Aggivessana Vesāliyaɱ parisatiɱ vācā: Nāhan-taɱ passāmi samaṇaɱ vā brāhmaṇaɱ vā saṅghiɱ gaṇiɱ gaṇācariyaɱ, api arahantaɱ sammāsambuddhaɱ paṭijānamānaɱ, yo mayā vādena vādaɱ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuɱ; thūṇañ-ce p' ahaɱ acetanaɱ vādena vādaɱ samārabheyyaɱ sā pi mayā vādena vādaɱ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassāti. Tuyhaɱ kho pan' Aggivessana app-ekaccāni sedaphusitāni nalāṭā muttāni uttarāsaṅgaɱ vinibhinditvā bhūmiyaɱ patiṭṭhitāni. Mayhaɱ kho pan' Aggivessana na-tthi etarahi kāyasmiɱ sedo ti. Iti Bhagavā tasmiɱ parisatiɱ suvaṇṇavaṇṇaɱ kāyaɱ vivari.

[page 234]

Evaɱ vutte Saccako Nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho Dummukho Licchavi-putto Saccakaɱ Nigaṇṭhaputtaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā Bhagavantaɱ etad-avoca: Upamā maɱ Bhagavā paṭibhātīti. — Paṭibhātu taɱ Dummukhāti Bhagavā avoca. — Seyyathā pi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatr' assa kakkaṭako. Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī ten' upasaṅkameyyuɱ, upasaṅkamitvā taɱ pokkharaṇiɱ ogāhitvā kakkaṭakaɱ udakā uddharitvā thale patiṭṭhāpeyyuɱ.

{Yañ-ñad-eva} hi so bhante kakkaṭako aḷaɱ abhininnāmeyya taɱ tad-eva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuɱ sambhañjeyyuɱ sampalibhañjeyyuɱ. Evaɱ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taɱ pokkharaṇiɱ puna otarituɱ seyyathā pi pubbe. Evam-eva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici tāni Bhagavatā sañchinnāni sambhaggāni sampalibhaggāni, abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavantaɱ upasaṅkamituɱ yadidaɱ vādādhippāyo ti. Evaɱ vutte Saccako Nigaṇṭhaputto Dummukhaɱ Licchavi-puttaɱ etad-avoca: Āgamehi tvaɱ Dummukha, āgamehi tvaɱ Dummukha, na mayaɱ tayā saddhiɱ mantema, idha mayaɱ bhotā Gotamena saddhiɱ mantema.

Tiṭṭhat' esā bho Gotama amhākañ-c' eva aññesañ-ca puthusamaṇabrāhmaṇānaɱ vācā, vilāpaɱ vilapitaɱ maññe.

Kittāvatā ca nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. — Idha Aggivessana mama sāvako yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaɱ yathābhūtaɱ sammappaññāya passati.

[page 235]

Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā — yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya passati. Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. -Kittāvatā pana bho Gotama bhikkhu arahaɱ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto ti. — Idh' Aggivessana bhikkhu yaɱ kiñci rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā anuppādā vimutto hoti. Yā kāci vedanā — pe — yā kāci saññā — ye keci saṅkhārā -yaɱ kiñci viññāṇaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ viññāṇaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā anuppādā vimutto hoti.

Ettāvatā kho Aggivessana bhikkhu arahaɱ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto. Evaɱ vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. Evaɱ vimutto kho Aggivessana bhikkhu Tathāgatañ-ñeva sakkaroti garukaroti māneti pūjeti: buddho so Bhagavā bodhāya dhammaɱ deseti, danto so Bhagavā damathāya dhammaɱ deseti, santo so Bhagavā samathāya dhammaɱ deseti, tiṇṇo so Bhagavā taraṇāya dhammaɱ deseti, parinibbuto so Bhagavā parinibbānāya dhammaɱ desetīti.

Evaɱ vutte Saccako Nigaṇṭhaputto Bhagavantaɱ etadavoca:

[page 236]

Mayam-eva bho Gotama dhaɱsī, mayaɱ pagabbhā, ye mayaɱ bhavantaɱ Gotamaɱ vādena vādaɱ āsādetabbaɱ amaññimha. Siyā hi bho Gotama hatthippabhinnaɱ āsajja purisassa sotthibhāvo, na tv-eva bhavantaɱ Gotamaɱ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama jalantaɱ aggikkhandhaɱ āsajja purisassa sotthibhāvo, na tv-eva bhavantaɱ Gotamaɱ āsajja siyā purisassa sotthibhāvo. Siyā hi bho Gotama āsīvisaɱ ghoravisaɱ āsajja purisassa sotthibhāvo, na tv-eva bhavantaɱ Gotamaɱ āsajja siyā purisassa sotthibhāvo. Mayam-eva bho Gotama dhaɱsī, mayaɱ pagabbhā, ye mayaɱ bhavantaɱ Gotamaɱ vādena vādaɱ āsādetabbaɱ amaññimha. Adhivāsetu ca me bhavaɱ Gotamo svātanāya bhattaɱ saddhiɱ bhikkhusaṅghenāti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsanaɱ viditvā te Licchavī āmantesi: Suṇantu me bhonto Licchavī: samaṇo Gotamo nimantito svātanāya bhattaɱ saddhiɱ bhikkhusaṅghena, yena me abhihareyyātha yamassa patirūpaɱ maññeyyāthāti. Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraɱ abhihariɱsu. Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇītaɱ khādaniyaɱ bhojaniyaɱ paṭiyādāpetvā Bhagavato kālaɱ ārocāpesi: Kālo bho Gotama, niṭṭhitaɱ bhattan-ti. Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiɱ bhikkhusaṅghena. Atha kho Saccako Nigaṇṭhaputto Buddhapamukhaɱ bhikkhusaṅghaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Saccako Nigaṇṭhaputto Bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Saccakho Nigaṇṭhaputto Bhagavantaɱ etad-avoca: Yamidaɱ bho Gotama dāne puññañ-ca puññamahī ca taɱ dāyakānaɱ sukhāya hotūti. — Yaɱ kho Aggivessana tādisaɱ dakkhiṇeyyaɱ āgamma avītarāgaɱ avītadosaɱ avītamohaɱ taɱ dāyakānaɱ bhavissati.

[page 237]

Yaɱ kho Aggivessana mādisaɱ dakkhiṇeyyaɱ āgamma vītarāgaɱ vītadosaɱ vītamohaɱ taɱ tuyhaɱ bhavissatīti.

CŪḶASACCAKASUTTAṂ PAÑCAMAṂ.

 


 

XXXVI. Mahā Saccaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tena kho pana samayena Bhagavā pubbanhasamayaɱ sunivattho hoti pattacīvaraɱ ādāya Vesāliɱ piṇḍāya pavisitukamo. Atha kho Saccako Nigaṇṭhaputto jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Mahāvanaɱ Kūṭāgārasālā ten' upasaṅkami.

Addasā kho āyasmā Ānando Saccakaɱ Nigaṇṭhaputtaɱ dūrato va āgacchantaɱ, disvāna Bhagavantaɱ etad-avoca:

Ayaɱ bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo, sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante Bhagavā muhuttaɱ nisīdatu anukampaɱ upādāyāti. Nisīdi Bhagavā paññatte āsane. Atha kho Saccako Nigaṇṭhaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Saccako Nigaṇṭhaputto Bhagavantaɱ etad-avoca:

Santi bho Gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogam-anuyuttā viharanti no cittabhāvanaɱ. Phusanti hi bho Gotama sārīrikaɱ dukkhaɱ vedanaɱ. Bhūtapubbaɱ bho Gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati.

uṇham-pi lohitaɱ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaɱ. Tassa kho etaɱ bho Gotama kāyanvayaɱ cittaɱ hoti, kāyassa vasena vattati, taɱ kissa hetu:

[page 238]

abhāvitattā cittassa. Santi pana bho Gotama eke samaṇabrāhmaṇā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanaɱ. Phusanti hi bho Gotama cetasikaɱ dukkhaɱ vedanaɱ. Bhūtapubbaɱ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati, hadayam-pi nāma phalissati, uṇham-pi lohitaɱ mukhato uggamissati, ummādam-pi pāpuṇissati cittakkhepaɱ. Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati, taɱ kissa hetu: abhāvitattā kāyassa. Tassa mayhaɱ bho Gotama evaɱ hoti: Addhā bhoto Gotamassa sāvakā cittabhāvanānuyogam-anuyuttā viharanti no kāyabhāvanan-ti.

Kinti pana te Aggivessana kāyabhāvanā sutā ti. — Seyyathīdaɱ Nando Vaccho, Kiso Saṅkicco, Makkhali Gosālo, ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehibhadantikā na tiṭṭhabhadantikā, na abhihaṭaɱ na uddissakaṭaɱ na nimantaṇaɱ sādiyanti. te na kumbhīmukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pipanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, sattāgārikā vā honti sattālopikā. Ekissā pi dattiyā yāpenti, dvīhi pi dattīhi yāpenti, sattahi pi dattīhi yāpenti. Ekāhikam-pi āhāraɱ āhārenti, dvīhikam-pi āhāraɱ āhārenti, sattāhikampi āhāraɱ āhārenti, iti evarūpaɱ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyuttā viharantīti. — Kiɱ pana te Aggivessana tāvataken' eva yāpentīti. — No h' idaɱ bho Gotama. App-ekadā bho Gotama uḷārāni uḷārāni khādaniyāni khādanti, uḷārāni uḷārāni bhojanāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti, uḷārāni uḷārāni pānāni pivanti; te imehi kāyaɱ balaɱ gāhenti nāma brūhenti nāma medenti nāmāti. — Yaɱ kho te Aggivessana purimaɱ pahāya pacchā upacinanti, evaɱ imassa kāyassa ācayāpacayo hoti. Kinti pana te Aggivessana cittabhāvanā sutā ti. cittabhāvanāya kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno na sampāyāsi.

[page 239]

Atha kho Bhagavā Saccakaɱ Nigaṇṭhaputtaɱ etadavoca: Yā pi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā sā pi ariyassa vinaye no dhammikā kāyabhāvanā.

Kāyabhāvanaɱ hi kho tvaɱ Aggivessana na aññāsi, kuto pana tvaɱ cittabhāvanaɱ jānissasi. Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. — Evaɱ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:

Kathañ-ca Aggivessana abhāvitakāyo ca hoti abhāvitācitto ca: Idha Aggivessana assutavato puthujjanassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitañ-ca āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati, urattāḷiɱ kandati, sammohaɱ āpajjati.

Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci Aggivessana evaɱ ubhatopakkhaɱ uppannā pi sukhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannā pi dukkhā vedanā cittaɱ pariyādāya tiṭṭhati abhāvitattā cittassa, evaɱ kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. Kathañ-ca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca: Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā, so sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti na sukhasārāgitaɱ āpajjati, tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā, so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiɱ kandati, na sammohaɱ āpajjati. Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā kāyassa. uppannā pi dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci Aggivessana evaɱ ubhatopakkhaɱ uppannā pi sukhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā kāyassa,

[page 240]

uppannā pi dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaɱ kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.

Evaɱ pasanno ahaɱ bhoto Gotamassa: bhavaɱ hi Gotamo bhāvitakāyo ca bhāvitacitto cāti. — Addhā kho te ayaɱ Aggivessana āsajja upanīya vācā bhāsitā, api ca te ahaɱ byākarissāmi. Yato kho ahaɱ Aggivessana kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajito, taɱ vata me uppannā vā sukhā vedanā cittaɱ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaɱ pariyādāya ṭhassatīti n' etaɱ kho ṭhānaɱ vijjatīti. — Na ha nūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaɱ pariyādāya tiṭṭheyya, na ha nūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaɱ pariyādāya tiṭṭheyyāti.

Kiɱ hi no siyā Aggivessana. Idha me Aggivessana pubbe va sambodhā anabhisambuddhassa bodhisattass' eva sato etad-ahosi: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yan-nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan-ti.

So kho ahaɱ Aggivessana aparena samayena daharo va samāno susu kāḷakeso ... (repeat from p. 163, l.28 to p. 167, l.8; for bhikkhave substitute Aggivessana) ... alam-idaɱ padhānāyāti.

Api-ssu maɱ Aggivessana tisso upamā paṭibhaɱsu anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya: aggiɱ abhinibbattessāmi, tejo pātukarissāmīti. Taɱ kim-maññasi Aggivessana: api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ udake nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya tejo pātukareyyāti. — No h' idaɱ bho Gotama, taɱ kissa hetu:

aduɱ hi bho Gotama allaɱ kaṭṭhaɱ sasnehaɱ, tañ-ca pana udake nikkhittaɱ,

[page 241]

yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaɱ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maɱ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā: Seyyathā pi Aggivessana allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya: aggiɱ abhinibbattessāmi, tejo pātukarissāmīti. Taɱ kim-maññasi Aggivessana: api nu so puriso amuɱ allaɱ kaṭṭhaɱ sasnehaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātukareyyāti. -No h' idaɱ bho Gotama, taɱ kissa hetu: aduɱ hi bho Gotama allaɱ kaṭṭhaɱ sasnehaɱ, kiñcāpi ārakā udakā thale nikkhittaɱ, yāvad-eva ca pana so puriso kilamathassa vighātassa bhāgī assāti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi avūpakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaɱ na suppahīno hoti na suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Aparā pi kho maɱ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā:

[page 242]

Seyyathā pi Aggivessana sukkhaɱ kaṭṭhaɱ koḷāpaɱ ārakā udakā thale nikkhittaɱ, atha puriso āgaccheyya uttarāraṇiɱ ādāya: aggiɱ abhinibbattessāmi, tejo pātukarissāmīti. Taɱ kim-maññasi Aggivessana: api nu so puriso amuɱ sukkhaɱ kaṭṭhaɱ koḷāpaɱ ārakā udakā thale nikkhittaɱ uttarāraṇiɱ ādāya abhimanthento aggiɱ abhinibbatteyya, tejo pātukareyyāti. — Evaɱ bho Gotama, taɱ kissa hetu: aduɱ hi bho Gotama sukkhaɱ kaṭṭhaɱ koḷāpaɱ, tañ-ca pana ārakā udakā thale nikkhittan-ti. — Evam-eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c' eva kāmehi vūpakaṭṭhā viharanti, yo ca nesaɱ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaɱ suppahīno hoti suppaṭippassaddho, opakkamikā ce pi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya, no ce pi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaɱ kho maɱ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maɱ Aggivessana tisso upamā paṭibhaɱsu anacchariyā pubbe assutapubbā.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇheyyaɱ abhinippīḷeyyaɱ abhisantāpeyyan-ti. So kho ahaɱ Aggivessana dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaɱ Aggivessana dantehi danta-mādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.

Seyyathā pi Aggivessana balavā puriso dubbalataraɱ purisaɱ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluɱ āhacca cetasā cittaɱ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.

[page 243]

Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ appānakaɱ jhānaɱ jhāyeyyan-ti. So kho ahaɱ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti. Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evam-eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaɱ nikkhamantānaɱ adhimatto saddo hoti.

Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ appānakaɱ yeva jhānaɱ jhāyeyyan-ti. So kho ahaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaɱ ūhananti. Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhānaɱ abhimantheyya, evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaɱ ūhananti. Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ appānakaɱ yeva jhānaɱ jhāyeyyan-ti. So kho ahaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathā pi Aggivessana balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaɱ dadeyya,

[page 244]

evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.

Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ appānakaɱ yeva jhānaɱ jhāyeyyan-ti. So kho ahaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiɱ parikantanti. Seyyathā pi Aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiɱ parikanteyya, evam-eva kho me Aggivessana adhimattā vātā kucchiɱ parikantanti. Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato. Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāham appānakaɱ yeva jhānaɱ jhāyeyyan-ti. So kho ahaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiɱ. Tassa mayhaɱ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Seyyathā pi Aggivessana dve balavanto purisā dubbalataraɱ purisaɱ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuɱ samparitāpeyyuɱ, evam-eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiɱ ḍāho hoti. Āraddhaɱ kho pana me Aggivessana viriyaɱ hoti asallīnaɱ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho ten' eva dukkhappadhānena padhānābhitunnassa sato.

Evarūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaɱ na pariyādāya tiṭṭhati. Api-ssu maɱ Aggivessana devatā disvā evam-āhaɱsu:

[page 245]

kālakato samaṇo Gotamo ti.

Ekaccā devatā evam-āhaɱsu: na kālakato samaṇo Gotamo, api ca kālaɱ karotīti. Ekaccā devatā evam-āhaɱsu: na kālakato samaṇo Gotamo na pi kālaɱ karoti, arahaɱ samaṇo Gotamo, vihāro tv-eva so arahato evarūpo hotīti.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ sabbaso āhārupacchedāya paṭipajjeyyan-ti. Atha kho maɱ Aggivessana devatā upasaṅkamitvā etad-avocuɱ: Mā kho tvaɱ mārisa sabbaso āhārupacchedāya paṭipajji, sace kho tvaɱ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaɱ dibbaɱ ojaɱ lomakūpehi ajjhoharissāma, tāya tvaɱ yāpessasīti. Tassa mayhaɱ Aggivessana etad-ahosi: Ahañc' eva kho pana sabbaso ajaddhukaɱ paṭijāneyyaɱ imā ca me devatā dibbaɱ ojaɱ lomakūpehi ajjhohareyyuɱ tāya cāhaɱ yāpeyyaɱ, taɱ mama assa musā ti. So kho ahaɱ Aggivessana tā devatā paccācikkhāmi, halan-ti vadāmi.

Tassa mayhaɱ Aggivessana etad-ahosi: Yan-nūnāhaɱ thokaɱ thokaɱ āhāraɱ āhāreyyaɱ pasataɱ pasataɱ, yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsan-ti. So kho ahaɱ Aggivessana thokaɱ thokaɱ āhāraɱ āhāresiɱ pasataɱ pasataɱ, yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsaɱ. Tassa mayhaɱ Aggivessana thokaɱ thokaɱ āhāraɱ āhārayato pasataɱ pasataɱ, yadi vā muggayūsaɱ yadi vā kulatthayūsaɱ yadi vā kaḷāyayūsaɱ yadi vā hareṇukayūsaɱ, adhimattakasimānaɱ patto kāyo hoti. Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā evam-evassu me aṅgapaccaṅgāni bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma oṭṭhapadaɱ evam-eva-ssu me ānisadaɱ hoti tāy' ev' appāhāratāya, seyyathā pi nāma vaṭṭanāvaḷī evam eva-ssu me piṭṭhikaṇṭako unnatāvanato hoti tāy' ev' appāhāratāya, seyyathā pi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti evam-eva ssu me phāsuḷiyo oluggaviluggā bhavanti tāy' ev' appāhāratāya, seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evameva-ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy' ev' appāhāratāya, seyyathā pi nāma tittakālābu āmakacchinno vātātapena sampuṭito hoti sammilāto evam-eva-ssu me sīsacchavi sampuṭitā hoti sammilātā tāy' ev' appāhāratāya.

[page 246]

So kho ahaɱ Aggivessana: udaracchaviɱ parimasissāmīti piṭṭhikaṇṭakaɱ yeva parigaṇhāmi, piṭṭhikaṇṭakaɱ parimasissāmīti udaracchaviɱ yeva parigaṇhāmi.

Yāva-ssu me Aggivessana udaracchavi piṭṭhikaṇṭakaɱ allīnā hoti tāy' ev' appāhāratāya. So kho ahaɱ Aggivessana:

vaccaɱ vā muttaɱ vā karissāmīti tatth' eva avakujjo papatāmi tāy' ev' appāhāratāya. So kho ahaɱ Aggivessana imam-eva kāyaɱ assāsento pāṇinā gattāni anomajjāmi. Tassa mayhaɱ Aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāy' ev' appāhārātāya. Api-ssu maɱ Aggivessana manussā disvā evam-āhaɱsu: kāḷo samaṇo Gotamo ti. Ekacce manussā evam-āhaɱsu: na kāḷo samaṇo Gotamo, sāmo samaṇo Gotamo ti. Ekacce manussā evam-āhaɱsu: na kāḷo samaṇo Gotamo na pi sāmo, maṅguracchavi samaṇo Gotamo ti. Yāva-ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy' ev' appāhāratāya.

Tassa mayhaɱ Aggivessana etad-ahosi: Ye kho keci atītam-addhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiɱsu, etāvaparamaɱ nay-ito bhiyyo; ye pi hi keci anāgatam-addhānaɱ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti, etāvaparamaɱ na-y-ito bhiyyo; ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaɱ na-y-ito bhiyyo.

Na kho panāhaɱ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ, siyā nu kho añño maggo bodhāyāti. Tassa mayhaɱ Aggivessana etad-ahosi: Abhijānāmi kho panāhaɱ pitu Sakkassa kammante sītāya jambucchāyāya nisinno vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharitā, siyā nu kho eso maggo bodhāyāti. Tassa mayhaɱ Aggivessana satānusāri viññāṇaɱ ahosi: eso va maggo bodhāyāti. Tassa mayhaɱ Aggivessana etad-ahosi: Kin-nu kho ahaɱ tassa sukhassa bhāyāmi yan-taɱ sukhaɱ aññatr' eva kāmehi aññatra akusalehi dhammehīti.

[page 247]

Tassa mayhaɱ Aggivessana etad-ahosi: Na kho ahaɱ tassa sukhassa bhāyāmi yan-taɱ sukhaɱ aññatr' eva kāmehi aññatra akusalehi dhammehīti.

Tassa mayhaɱ Aggivessana etad-ahosi: Na kho taɱ sukaraɱ sukhaɱ adhigantuɱ evaɱ adhimattakasimānaɱ pattakāyena, yan-nūnāhaɱ oḷārikaɱ āhāraɱ āhāreyyaɱ odanakummāsan-ti. So kho ahaɱ Aggivessana oḷārikaɱ āhāraɱ āhāresiɱ odanakummāsaɱ. Tena kho pana maɱ Aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: yanno samaṇo Gotamo dhammaɱ adhigamissati tan-no ārocessatīti. Yato kho ahaɱ Aggivessana oḷārikaɱ āhāraɱ āhāresiɱ {odanakummāsaɱ}, atha me te pañca bhikkhū nibbijjāpakkamiɱsu: bāhuliko samaṇo Gotamo padhānavibbhanto āvatto bāhullāyāti.

So kho ahaɱ Aggivessana oḷārikaɱ āhāraɱ āhāretvā balaɱ gahetvā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati. Pītiyā ca virāgā upekhako ca vihāsiɱ sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedesiɱ yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja vihāsiɱ. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmesiɱ.

[page 248]

So anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe; amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra uppādiɱ, tatrāp' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ayaɱ kho me Aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmesiɱ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaɱ kho me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno,

[page 249]

yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmesiɱ. So: idaɱ dukkhan-ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhasamudayo ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ dukkhanirodho ti yathābhūtaɱ abbaññāsiɱ, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ; ime āsavā ti yathābhūtaɱ abbhāññāsiɱ. ayaɱ āsavasamudayo ti yathābhūtaɱ abbhāññāsiɱ, ayaɱ āsavanirodho ti yathābhūtaɱ abbhaññāsiɱ, ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ abbhaññāsiɱ.

Tassa me evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccittha, bhavāsavā pi cittaɱ vimuccittha, avijjāsavā pi cittaɱ vimuccittha, vimuttasmiɱ vimuttam-iti ñāṇaɱ ahosi; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsiɱ. Ayaɱ kho me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taɱ appamattassa ātāpino pahitattassa viharato. Evarūpā pi kho me Aggivessana uppannā sukhā vedanā cittaɱ na pariyādāya tiṭṭhati.

Abhijānāmi kho panāhaɱ Aggivessana anekasatāya parisāya dhammaɱ desetā. api-ssu maɱ ekameko evaɱ maññati:

mam-ev' ārabbha samaṇo Gotamo dhammaɱ desesīti. Na kho pan' etaɱ Aggivessana evaɱ daṭṭhabbaɱ, yāvad-eva viññāpanatthāya Tathāgato paresaɱ dhammaɱ deseti. So kho ahaɱ Aggivessana tassā yeva kathāya pariyosāne tasmiɱ yeva purimasmiɱ samādhinimitte ajjhattam-eva cittaɱ saṇṭhapemi sannisādemi ekodikaromi samādahāmi, yena sudaɱ niccakappaɱ niccakappaɱ viharāmīti. — Okappaniyam-etaɱ bhoto Gotamassa yathā taɱ arahato sammāsambuddhassa.

Abhijānāti pana bhavaɱ Gotamo divā supitā ti. — Abhijānām' ahaɱ Aggivessana gimhānaɱ pacchime māse pacchābhattaɱ piṇḍapātapaṭikkanto catugguṇaɱ saṅghāṭiɱ paññāpetvā dakkhiṇena passena sato sampajāno niddaɱ okkamitā ti. — Etaɱ kho bho Gotama eke samaṇabrāhmaṇā sammohavihārasmiɱ vadantīti.

[page 250]

— Na kho Aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca Aggivessana yathā sammūḷho ca hoti asammūḷho ca, taɱ suṇāhi, sādhukaɱ manasikarohi, bhāsissāmīti. — Evaɱ bho ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etad-avoca:

Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā appahīnā, tam-ahaɱ sammūḷho ti vadāmi. Āsavānaɱ hi Aggivessana appahānā sammūḷho hoti. Yassa kassaci Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā pahīnā, tam-ahaɱ asammūḷho ti vadāmi. Āsavānaɱ hi Aggivessana pahānā asammūḷho hoti.

Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Seyyathā pi Aggivessana tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā ti.

Evaɱ vutte Saccako Nigaṇṭhaputto Bhagavantaɱ etadavoca: Acchariyaɱ bho Gotama, abbhutaɱ bho Gotama, yāvañ-c' idaɱ bhoto Gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa. Abhijānām' ahaɱ bho Gotama Pūraṇaɱ Kassapaɱ vādena vādaɱ samārabhitā, so pi mayā vādena vādaɱ samāraddho aññen' aññaɱ paṭicari, bahiddhā kathaɱ apanāmesi, kopañ-ca dosañ-ca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taɱ araharo sammāsambuddhassa. Abhijānām' ahaɱ bho Gotama Makkhaliɱ Gosālaɱ — Ajitaɱ Kesakambalaɱ — Pakudhaɱ Kaccāyanaɱ — Sañjayaɱ Belaṭṭhaputtaɱ — Nigaṇṭhaɱ Nāthaputtaɱ vādena vādaɱ samārabhitā, so pi mayā vādena vādaɱ samāraddho aññen' aññaɱ paṭicari,

[page 251]

bahiddhā kathaɱ apanāmesi, kopañ-ca dosañca appaccayañ-ca pātvākāsi. Bhoto pana Gotamassa evaɱ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo c' eva pariyodāyati mukhavaṇṇo ca vippasīdati, yathā taɱ arahato sammāsambuddhassa.

Handa ca dāni mayaɱ bho Gotama gacchāma, bahukiccā mayaɱ bahukaraṇīyā ti. — Yassa dāni tvaɱ Aggivessana kālaɱ maññasīti.

Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmīti.

MAHĀSACCAKASUTTAṂ CHAṬṬHAṂ.

 


 

XXXVII. Cūḷa Taṇhā Saṅkhaya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Pubbārāme Migāramātu pāsāde. Atha kho Sakko devānam-indo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Sakko devānam-indo Bhagavantaɱ etad-avoca:

Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti.

Idha devānam-inda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañ-ca taɱ devānam-inda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti, so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti, sabbaɱ dhammaɱ pariññāya yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattañ-ñeva parinibbāyati;

[page 252]

khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Atha kho Sakko devānamindo Bhagavato bhāsitaɱ abhinanditvā anumoditvā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā tatth' ev' antaradhāyi.

Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Kin-nu kho so yakkho Bhagavato bhāsitaɱ abhisamecca anumodi udāhu no; yan-nūnāhaɱ taɱ yakkhaɱ jāneyyaɱ yadi vā so yakkho Bhagavato bhāsitaɱ abhisamecca anumodi yadi vā no ti. Atha kho āyasmā Mahāmoggallāno seyyathā pi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya evam-eva Pubbārāme Migāramātu pāsāde antarahito devesu Tāvatiɱsesu pāturahosi. Tena kho pana samayena Sakko devānam-indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgibhūto paricāreti. Addasā kho Sakko devānam-indo āyasmantaɱ Mahāmoggallānaɱ dūrato va āgacchantaɱ, disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen' āyasmā Mahāmoggallāno ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Mahāmoggallānaɱ etadavoca: Ehi kho mārisa Moggallāna, sāgataɱ mārisa Moggallāna, cirassaɱ kho mārisa Moggallāna imaɱ pariyāyamakāsi yadidaɱ idh' āgamanāya, nisīda mārisa Moggallāna, idam-āsanaɱ paññattan-ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. Sakko pi kho devānam-indo aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Sakkaɱ devānam-indaɱ āyasmā Mahāmoggallāno etad-avoca:

Yathākathaɱ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. — Mayaɱ kho mārisa Moggallāna bahukiccā, mayaɱ bahukaraṇīyā, app-eva sakena karaṇīyena api ca devānaɱ yeva Tāvatiɱsānaɱ karaṇīyena.

Api ca mārisa Moggallāna sussutaɱ yeva hoti suggahītaɱ sumanasikataɱ sūpadhāritaɱ yan-no khippam-eva antaradhāyati.

[page 253]

Bhūtapubbaɱ mārisa Moggallāna devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiɱ kho pana mārisa Moggallāna saṅgāme devā jiniɱsu, asurā parājiniɱsu. So kho ahaɱ mārisa Moggallāna taɱ saṅgāmaɱ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā Vejayantaɱ nāma pāsādaɱ māpesiɱ.

Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataɱ niyyūhaɱ, ekamekasmiɱ niyyūhe satta satta kūṭāgārasatāni, ekamekasmiɱ kūṭāgāre satta satta accharāyo, ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaɱ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaɱ daṭṭhun-ti. Adhivāsesi kho āyasmā Mahāmoggallāno tuṇhībhāvena.

Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaɱ Mahāmoggallānaɱ purakkhatvā yena Vejayanto pāsādo ten' upasaṅkamiɱsu. Addasāsuɱ kho Sakkassa devānam-indassa paricārikāyo āyasmantaɱ Mahāmoggallānaɱ dūrato va āgacchantaɱ, disvāna ottapamānā hirīyamānā sakaɱ sakaɱ ovarakaɱ pavisiɱsu. Seyyathā pi nāma suṇisā sasuraɱ disvā ottapati hirīyati, evam-evaɱ Sakkassa devānam-indassa paricārikāyo āyasmantaɱ Mahāmoggallānaɱ disvā ottapamānā hirīyamānā sakaɱ sakaɱ ovarakaɱ pavisiɱsu. Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā āyasmantaɱ Mahāmoggallānaɱ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idam-pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaɱ, idam-pi marisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakan-ti. — Sobhat' idaɱ āyasmato Kosiyassa yathā taɱ pubbe katapuññassa, manussā pi kiñcid-eva rāmaṇeyyakaɱ diṭṭhā evam-āhaɱsu: sobhati vata bho devānaɱ Tāvatiɱsānan-ti, ta-y-idaɱ āyasmato Kosiyassa sobhati yathā taɱ pubbe katapuññassāti. Atha kho āyasmato Mahāmoggallānassa etad-ahosi: Atibāḷhaɱ kho ayaɱ yakkho pamatto viharati, yan-nūnāhaɱ imaɱ yakkhaɱ saɱvejeyyan-ti. Atha kho āyasmā Mahāmoggallāno tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsi yathā Vejayantaɱ pāsādaɱ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi.

[page 254]

Atha kho Sakko ca devānam-indo Vessavaṇo ca mahārājā devā ca Tāvatiɱsā acchariyabbhutacittajātā ahesuɱ:

Acchariyaɱ vata bho abbhutaɱ vata bho samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaɱ bhavanaɱ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti. Atha kho āyasmā Mahāmoggallāno Sakkaɱ devānam-indaɱ saɱviggaɱ lomahaṭṭhajātaɱ viditvā Sakkaɱ devānam-indaɱ etad-avoca:

Yathākathaɱ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsi, sādhu mayam-pi etissā kathāya bhāgino assāma savanāyāti. — Idhāhaɱ mārisa Moggallāna yena Bhagavā ten' upasaṅkamiɱ, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhāsiɱ. Ekamantaɱ ṭhito kho ahaɱ mārisa Moggallāna Bhagavantaɱ etad-avocaɱ: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaɱ vutte mārisa Moggallāna Bhagavā maɱ etad-avoca: Idha devānam-inda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañ-ce taɱ devānam-inda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti, so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti, sabbaɱ dhammaɱ pariññāya yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaɱ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsīti. Atha kho āyasmā Mahāmoggallāno Sakkassa devānam-indassa bhāsitaɱ abhinanditvā anumoditvā seyyathā pi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya evam-evaɱ devesu Tāvatiɱsesu antarahito Pubbārāme Migāramātu pāsāde pāturahosi.

[page 255]

Atha kho Sakkassa devānam-indassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakkaɱ devānam-indaɱ etad-avocuɱ:

Eso nu te mārisa so Bhagavā satthā ti. — Na kho me mārisā so Bhagavā satthā, sabrahmacārī me eso. āyasmā Mahāmoggallāno ti. — Lābhā te mārisa yassa te sabrahmacārī evaɱ mahiddhiko evaɱ mahānubhāvo, aho nūna te so Bhagavā satthā ti.

Atha kho āyasmā Mahāmoggallāno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Mahāmoggallāno Bhagavantaɱ etad-avoca: Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiɱ abhāsitthāti. — Abhijānām' ahaɱ Moggallāna: idha Sakko devānam-indo yenāhaɱ ten' upasaṅkami, upasaṅkamitvā maɱ abhivādetvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Moggallāna Sakko devānam-indo maɱ etad-avoca: Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan-ti. Evaɱ vutte ahaɱ Moggallāna Sakkaɱ devānaɱ-indaɱ etad-avocaɱ: Idha devānaminda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti. Evañ-ce taɱ devānam-inda bhikkhuno sutaɱ hoti: sabbe dhammā nālaɱ abhinivesāyāti, so sabbaɱ dhammaɱ abhijānāti, sabbaɱ dhammaɱ abhiññāya sabbaɱ dhammaɱ parijānāti, sabbaɱ dhammaɱ pariññāya yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati; so tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaɱ na paritassati, aparitassaɱ paccattañ-ñeva parinibbāyati; khīṇā jāti, vusitaɱ brahmacariyaɱ,

[page 256]

kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Ettāvatā kho devānam-inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaɱ kho ahaɱ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiɱ bhāsitā ti.

Idam-avoca Bhagavā. Attamano āyasmā Mahāmoggallāno Bhagavato bhāsitaɱ abhinandīti.

CŪḶATAṆHĀSAṄKHAYASUTTAṂ SATTAMAṂ.

 


 

XXXVIII. Mahā Taṇhā Saṅkhaya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: Tathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi yathā tad-ev' idaɱ viññāṇaɱ sandhāvati saɱsarati, anaññan-ti. Assosuɱ kho sambahulā bhikkhū: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi yathā tad-ev' idaɱ viññāṇaɱ sandhāvati saɱsarati, anaññan-ti. Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamiɱsu, upasaṅkamitvā Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etadavocuɱ: Saccaɱ kira te āvuso Sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... anaññanti. — Evaɱ byā kho ahaɱ āvuso Bhagavatā dhammaɱ desitaɱ ājānāmi yathā tad-ev' idaɱ viññāṇaɱ sandhāvati saɱsarati, anaññan-ti. Atha kho te bhikkhū Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: Mā evaɱ āvuso Sāti avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya.

Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ Bhagavatā:

[page 257]

aññatra paccayā na-tthi viññāṇassa sambhavo ti. Evam-pi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa abhinivissa voharati: Evaɱ byā kho ahaɱ āvuso Bhagavatā ... anaññan-ti.

Yato kho te bhikkhū nāsakkhiɱsu Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ atha yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... anaññan-ti. Assumha kho mayaɱ bhante: Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... anaññan-ti. Atha kho mayaɱ bhante yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkamimha, upasaṅkamitvā Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etad-avocumha:

Saccaɱ kira te āvuso Sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā ... anaññan-ti. Evaɱ vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etad-avoca:

Evaɱ byā kho ahaɱ āvuso Bhagavatā ... anaññan-ti. Atha kho mayaɱ bhante Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: Mā evaɱ āvuso Sāti avaca, mā Bhagavantaɱ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaɱ, na hi Bhagavā evaɱ vadeyya. Anekapariyāyena h' āvuso Sāti paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ Bhagavatā: aññatra paccayā na-tthi viññāṇassa sambhavo ti.

Evam-pi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno tad-eva pāpakaɱ diṭṭhigataɱ thāmasā parāmassa abhinivissa voharati: Evaɱ byā kho ahaɱ āvuso Bhagavatā ... anaññan-ti. Yato kho mayaɱ bhante nāsakkhimha Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etasmā pāpakā diṭṭhigatā vivecetuɱ atha mayaɱ etam-atthaɱ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi: Ehi{tvaɱ} bhikkhu mama vacanena Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ āmantehi:

[page 258]

Satthā taɱ āvuso Sāti āmantetīti. Evaɱ bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Sāti bhikkhu kevaṭṭaputto ten' upasaṅkami, upasaṅkamitvā Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etad-avoca: Satthā taɱ āvuso Sāti āmantetīti. Evam-āvuso ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkami.

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ Bhagavā etad-avoca: Saccaɱ kira te Sāti evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ: Tathā 'haɱ Bhagavatā dhammaɱ desitaɱ ājānāmi yathā tad-ev' idaɱ viññāṇaɱ sandhāvati saɱsarati, anaññan-ti. — Evaɱ byā kho ahaɱ bhante Bhagavatā dhammaɱ desitaɱ ājānāmi yathā tad-ev' idaɱ viññāṇaɱ sandhāvati saɱsarati, anaññan-ti. — Kataman-taɱ Sāti viññāṇan-ti. — Yvāyaɱ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaɱ kammānaɱ vipākaɱ paṭisaɱvedetīti. -Kassa nu kho nāma tvaɱ moghapurisa mayā evaɱ dhammaɱ desitaɱ ājānāsi. Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ. aññatra paccayā natthi viññāṇassa sambhavo ti. Atha ca pana tvaɱ moghapurisa attanā duggahītena amhe c' eva abbhācikkhasi attānañ-ca khaṇasi bahuñ-ca apuññaɱ pāsavasi. Taɱ hi te moghapurisa bhavissati dīgharattaɱ ahitāya dukkhāyāti.

Atha kho Bhagavā bhikkhū āmantesi: Taɱ kim-maññatha bhikkhave: api nāyaɱ Sāti bhikkhu kevaṭṭaputto usmīkato pi imasmiɱ dhammavinaye ti. — Kiɱ hi siyā bhante, no h' etaɱ bhante ti. Evaɱ vutte Sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. Atha kho Bhagavā Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ tuṇhībhūtaɱ maṅkubhūtaɱ pattakkhandhaɱ adhomukhaɱ pajjhāyantaɱ appaṭibhānaɱ viditvā Sātiɱ bhikkhuɱ kevaṭṭaputtaɱ etad-avoca: Paññāyissasi kho tvaɱ moghapurisa etena sakena pāpakena diṭṭhigatena, idhāhaɱ bhikkhū paṭipucchissāmīti. Atha kho Bhagavā bhikkhū āmantesi: Tumhe pi me bhikkhave evaɱ dhammaɱ desitaɱ ājānātha yathā 'yaɱ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaɱ pasavatīti.

[page 259]

— No h' etaɱ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ Bhagavatā: aññatra paccayā natthi viññāṇassa sambhavo ti. — Sādhu bhikkhave, sādhu kho me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha.

Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaɱ viññāṇaɱ vuttaɱ mayā: aññatra paccayā na-tthi viññāṇassa sambhavo ti. Atha ca panāyaɱ Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe c' eva abbhācikkhati attānañ-ca khaṇati bahuñ-ca apuññaɱ pasavati. Taɱ hi tassa moghapurisassa bhavissati dīgharattaɱ ahitāya dukkhāya.

Yañ-ñad-eva bhikkhave paccayaɱ paṭicca uppajjati viññāṇaɱ tena ten' eva saṅkhaɱ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaɱ, cakkhuviññāṇan-t' eva saṅkhaɱ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaɱ, sotaviññāṇan-t' eva saṅkhaɱ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaɱ, ghānaviññāṇan-t' eva saṅkhaɱ gacchati; jivhañ-ca paṭicca rase ca uppajjati viññāṇaɱ, jivhāviññāṇan-t' eva saṅkhaɱ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaɱ, kāyaviññāṇan-t' eva saṅkhaɱ gacchati; manañ-ca paṭicca dhamme ca uppajjati viññāṇaɱ, manoviññāṇan-t' eva saṅkhaɱ gacchati.

Seyyathā pi bhikkhave {yañ-ñad-eva} paccayaɱ paṭicca aggi jalati tena ten' eva saṅkhaɱ gacchati: kaṭṭhañ-ca paṭicca aggi jalati, kaṭṭhaggi t' eva saṅkhaɱ gacchati; sakalikañ-ca paṭicca aggi jalati, sakalikaggi t' eva saṅkhaɱ gacchati; tiṇañ-ca paṭicca aggi jalati, tiṇaggi t' eva saṅkhaɱ gacchati; gomayañ-ca paṭicca aggi jalati, gomayaggi t' eva saṅkhaɱ gacchati; thusañ-ca paṭicca aggi jalati, thusaggi t' eva saṅkhaɱ gacchati; saṅkārañ-ca paṭicca aggi jalati, saṅkāraggi t' eva saṅkhaɱ gacchati; evam-eva kho bhikkhave yañ-ñadeva paccayaɱ paṭicca uppajjati viññāṇaɱ tena ten' eva saṅkhaɱ gacchati: cakkhuñ-ca paṭicca rūpe ca uppajjati viññāṇaɱ, cakkhuviññāṇan-t' eva saṅkhaɱ gacchati; sotañ-ca paṭicca sadde ca uppajjati viññāṇaɱ, sotaviññāṇan-t' eva saṅkhaɱ gacchati; ghānañ-ca paṭicca gandhe ca uppajjati viññāṇaɱ,

[page 260]

ghānaviññāṇan-t' eva saṅkhaɱ gacchati; jivhañca paṭicca rase ca uppajjati viññāṇaɱ, jivhāviññāṇan-t' eva saṅkhaɱ gacchati; kāyañ-ca paṭicca phoṭṭhabbe ca uppajjati viññāṇaɱ, kāyaviññāṇan-t' eva saṅkhaɱ gacchati; manañca paṭicca dhamme ca uppajjati viññāṇaɱ, manoviññāṇan-t' eva saṅkhaɱ gacchati.

Bhūtam-idan-ti bhikkhave passathāti. — Evam-bhante.

-- Tadāhārasambhavan-ti bhikkhave passathāti. — Evambhante. — Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhamman-ti bhikkhave passathāti. — Evam-bhante. — Bhūtamidaɱ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti.

-- Evam-bhante. — Tadāhārasambhavaɱ no-ssūti bhikkhave kaṅkhāto uppajjati vicikicchā ti. — Evam-bhante. — Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhammaɱ no-ssūti kaṅkhāto uppajjati vicikicchā ti. — Evam-bhante. — Bhūtam-idan-ti bhikkhave yathābhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Tadāhārasambhavan-ti bhikkhave yathābhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhamman-ti bhikkhave yathābhūtaɱ sammappaññāya passato yā vicikicchā sā pahīyatīti. — Evam-bhante. — Bhūtam-idan-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evam-bhante. — Tadāhārasambhavan-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evambhante. — Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhamman-ti bhikkhave iti pi vo ettha nivicikicchā ti. — Evambhante. — Bhūtam-idan-ti bhikkhave yathābhūtaɱ sammappaññāya sudiṭṭhan-ti.- Evam-bhante. — Tadāhārasambhavan-ti bhikkhave yathābhūtaɱ sammappaññāya sudiṭṭhanti. — Evam-bhante. — Tadāhāranirodhā yaɱ bhūtaɱ taɱ nirodhadhamman-ti bhikkhave yathābhūtaɱ sammappaññāya sudiṭṭhan-ti. — Evam-bhante. — Imaɱ ce tumhe bhikkhave diṭṭhiɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ allīyetha kelāyetha dhanāyetha mamāyetha, api nu tumhe bhikkhave kullūpamaɱ dhammaɱ desitaɱ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. — No h' etaɱ bhante. — Imaɱ ce tumhe bhikkhave diṭṭhiɱ evaɱ parisuddhaɱ evaɱ pariyodātaɱ na allīyetha na kelāyetha na dhanāyetha na mamāyetha,

[page 261]

api nu tumhe bhikkhave kullūpamaɱ dhammaɱ desitaɱ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti. -Evaɱ-bhante.

Cattāro 'me bhikkhave āhārā bhūtānaɱ vā sattānaɱ ṭhitiyā sambhavesīnaɱ vā anuggahāya, katame cattāro: kabaḷiɱkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaɱ catutthaɱ. Ime ca bhikkhave cattāro āhārā kiɱnidānā kiɱsamudayā kiɱjātikā kiɱpabhavā:

ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaɱ bhikkhave kiɱnidānā k. k.

kiɱpabhavā: taṇhā vedanānidānā v. v. vedanāpabhavā.

Vedanā cāyaɱ bhikkhave kiɱnidānā k. k. kiɱpabhavā: vedanā phassanidānā ph. ph. phassapabhavā. Phasso cāyaɱ bhikkhave kiɱnidāno k. k. kimpabhavo: phasso saḷāyatananidāno s. s. saḷāyatanapabhavo. Saḷāyatanañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k. kiɱpabhavaɱ: saḷāyatanaɱ nāmarūpanidānaɱ n. n. nāmarūpapabhavaɱ. Nāmarūpañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k. kiɱpabhavaɱ: nāmarūpaɱ viññāṇanidānaɱ v. v. viññāṇapabhavaɱ. Viññāṇañ-c' idaɱ bhikkhave kiɱnidānaɱ k. k. kiɱpabhavaɱ: viññāṇaɱ saṅkhāranidānaɱ s. s.

saṅkhārapabhavaɱ. Saṅkhārā c' ime bhikkhave kiɱnidānā kiɱsamudayā kiɱjātikā kiɱpabhavā: saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ, viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti.

Jātipaccayā jarāmaraṇan-ti iti kho pan' etaɱ vuttaɱ; jātipaccayā nu kho bhikkhave jarāmaraṇaɱ no vā, kathaɱ vā ettha hotīti. — Jātipaccayā bhante jarāmaraṇaɱ, evaɱ no ettha hoti: jātipaccayā jarāmaraṇan-ti. — Bhavapaccayā jātīti iti kho pan' etaɱ vuttaɱ; bhavapaccayā nu kho bhikkhave jāti no vā, kathaɱ vā ettha hotīti. — Bhavapaccayā bhante jāti,

[page 262]

evaɱ no ettha hoti: bhavapaccayā jātīti. -Upādānapaccayā bhavo ti iti kho pan' etaɱ vuttaɱ; upādānapaccayā nu kho bhikkhave bhavo no vā, kathaɱ vā ettha hotīti. — Upādānapaccayā bhante bhavo, evaɱ no ettha hoti: upādānapaccayā bhavo ti. — Taṇhāpaccayā upādānan-ti iti kho pan' etaɱ vuttaɱ; taṇhāpaccayā nu kho bhikkhave upādānaɱ no vā, kathaɱ vā ettha hotīti. -Taṇhāpaccayā bhante upādānaɱ, evaɱ no ettha hoti: taṇhāpaccayā upādānan-ti. — Vedanāpaccayā taṇhā ti iti kho pan' etaɱ vuttaɱ; vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaɱ vā ettha hotīti. — Vedanāpaccayā bhante taṇhā, evaɱ no ettha hoti: vedanāpaccayā taṇhā ti. — Phassapaccayā vedanā ti iti kho pan' etaɱ vuttaɱ; phassapaccayā nu kho bhikkhave vedanā no vā, kathaɱ vā ettha hotīti. -Phassapaccayā bhante vedanā, evaɱ no ettha hoti: phassapaccayā vedanā ti. — Saḷāyatanapaccayā phasso ti iti kho pan' etaɱ vuttaɱ; saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaɱ vā ettha hotīti. — Saḷāyatanapaccayā bhante phasso, evaɱ no ettha hoti: saḷāyatanapaccayā phasso ti. — Nāmarūpapaccayā saḷāyatanan-ti iti kho pan' etaɱ vuttaɱ; nāmarūpapaccayā nu kho bhikkhave saḷāyatanaɱ no vā, kathaɱ vā ettha hotīti. — Nāmarūpapaccayā bhante saḷāyatanaɱ, evaɱ no ettha hoti. — nāmarūpapaccayā saḷāyatanan-ti. — Viññāṇapaccayā nāmarūpan-ti iti kho pan' etaɱ vuttaɱ; viññāṇapaccayā nu kho bhikkhave nāmarūpaɱ no vā, kathaɱ vā ettha hotīti. — Viññāṇapaccayā bhante nāmarūpaɱ, evaɱ no ettha hoti: viññāṇapaccayā nāmarūpanti. — Saṅkhārapaccayā viññāṇan-ti iti kho pan' etaɱ vuttaɱ; saṅkhārapaccayā nu kho bhikkhave viññāṇaɱ no vā, kathaɱ vā ettha hotīti. — Saṅkhārapaccayā bhante viññāṇaɱ, evaɱ no ettha hoti: saṅkhārapaccayā viññāṇan-ti. — Avijjāpaccayā saṅkhārā ti iti kho pan' etaɱ vuttaɱ; avijjāpaccayā nu kho bhikkhave saṅkhārā no vā, kathaɱ vā ettha hotīti.

-- Avijjāpaccayā bhante saṅkhārā, evaɱ no ettha hoti:

avijjāpaccayā saṅkhārā ti.

Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaɱ vadetha aham-pi evaɱ vadāmi: [Iti] imasmiɱ sati idaɱ hoti, imass' uppādā idaɱ uppajjati,

[page 263]

yadidaɱ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaɱ. viññāṇapaccayā nāmarūpaɱ, nāmarūpapaccayā saḷāyatanaɱ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaɱ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tv-eva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Jātinirodhā jarāmaraṇanirodho ti iti kho pan' etaɱ vuttaɱ; jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaɱ vā ettha hotīti. — Jātinirodhā bhante jarāmaraṇanirodho, evaɱ no ettha hoti: jātinirodhā jarāmarananirodho ti. — Bhavanirodhā jātinirodho ti iti kho pan' etaɱ vuttaɱ; bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaɱ vā ettha hotīti. — Bhavanirodhā bhante jātinirodho, evaɱ no ettha hoti: bhavanirodhā jātinirodho ti. — Upādānanirodhā bhavanirodho ti iti kho pan' etaɱ vuttaɱ; upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaɱ vā ettha hotīti. — Upādānanirodhā bhante bhavanirodho, evaɱ no ettha hoti: upādānanirodhā bhavanirodho ti. — Taṇhānirodhā upādānanirodho ti iti kho pan' etaɱ vuttaɱ; taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaɱ vā ettha hotīti. — Taṇhānirodhā bhante upādānanirodho, evaɱ no ettha hoti: taṇhānirodhā upādānanirodho ti. — Vedanānirodhā taṇhānirodho ti iti kho pan' etaɱ vuttaɱ; vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaɱ vā ettha hotīti. — Vedanānirodhā bhante taṇhānirodho, evaɱ no ettha hoti: vedanānirodhā taṇhānirodho ti. — Phassanirodhā vedanānirodho ti iti kho pan' etaɱ vuttaɱ; phassanirodhā nu kho bhikkhave vedanānirodho no vā,

[page 264]

kathaɱ vā ettha hotīti. — Phassanirodhā bhante vedanānirodho, evaɱ no ettha hoti: phassanirodhā vedanānirodho ti. — Saḷāyatananirodhā phassanirodho ti iti kho pan' etaɱ vuttaɱ; saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaɱ vā ettha hotīti. — Saḷāyatananirodhā bhante phassanirodho, evaɱ no ettha hoti: saḷāyatananirodhā phassanirodho ti. -Nāmarūpanirodhā saḷāyatananirodho ti iti kho pan' etaɱ vuttaɱ; nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaɱ vā ettha hotīti. — Nāmarūpanirodhā bhante saḷāyatananirodho, evaɱ no ettha hoti: nāmarūpanirodhā saḷāyatananirodho ti. — Viññāṇanirodhā nāmarūpanirodho ti iti kho pan' etaɱ vuttaɱ; viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaɱ vā ettha hotīti.

-- Viññāṇanirodhā bhante nāmarūpanirodho, evaɱ no ettha hoti: viññāṇanirodhā nāmarūpanirodho ti. — Saṅkhāranirodhā viññāṇanirodho ti iti kho pan' etaɱ vuttaɱ, saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaɱ vā ettha hotīti. — Saṅkhāranirodhā bhante viññāṇanirodho, evaɱ no ettha hoti: saṅkhāranirodhā viññāṇanirodho ti. — Avijjānirodhā saṅkhāranirodho ti iti kho pan' etaɱ vuttaɱ; avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaɱ vā ettha hotīti. — Avijjānirodhā bhante saṅkhāranirodho, evaɱ no ettha hoti: avijjānirodhā saṅkhāranirodho ti.

Sādhu bhikkhave. Iti kho bhikkhave tumhe pi evaɱ vadetha aham-pi evaɱ vadāmi: Imasmiɱ asati idaɱ na hoti, imassa nirodhā idaɱ nirujjhati, yadidaɱ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti.

Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā pubbantaɱ vā paṭidhāveyyātha:

[page 265]

ahesumha nu kho mayaɱ atītam-addhānaɱ, na nu kho ahesumha atītam-addhānaɱ, kin-nu kho ahesumha atītam-addhānaɱ, kathan-nu kho ahesumha atītam-addhānaɱ, kiɱ hutvā kiɱ ahesumha nu kho mayaɱ atītam-addhānan-ti. — No h' etaɱ bhante. -Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā aparantaɱ vā ādhāveyyātha: Bhavissāma nu kho mayaɱ anāgatam-addhānaɱ, na nu kho bhavissāma anāgatam-addhānaɱ, kin-nu kho bhavissāma anāgatam-addhānaɱ, kathannu kho bhavissāma anāgatam-addhānaɱ, kiɱ hutvā kiɱ bhavissāma nu kho mayaɱ anāgatam-addhānan-ti. — No h' etaɱ bhante. — Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā etarahi vā paccuppannam-addhānaɱ ajjhattaɱ kathaɱkathī assatha: Ahan-nu kho 'smi, no nu kho 'smi, kin-nu kho 'smi, kathan-nu kho 'smi, ayaɱ nu kho satto kuto āgato, so kuhiɱgāmī bhavissatīti. — No h' etaɱ bhante.

-- Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā evaɱ vadeyyātha: Satthā no garu, satthugāravena ca mayaɱ vademāti. — No h' etaɱ bhante. — Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā evaɱ vadeyyātha: Samaṇo no evam-āha samaṇā ca, na ca mayaɱ evaɱ vademāti. -No h' etaɱ bhante. — Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā aññaɱ satthāraɱ uddiseyyāthāti. — No h' etaɱ bhante. — Api nu tumhe bhikkhave evaɱ jānantā evaɱ passantā yāni tāni puthusamaṇabrāhmaṇānaɱ vatakotūhalamaṅgalāni tāni sārato paccāgaccheyyāthāti. — No h' etaɱ bhante. — Nanu bhikkhave yad-eva tumhākaɱ sāmaɱ ñātaɱ sāmaɱ diṭṭhaɱ sāmaɱ viditaɱ tad-eva tumhe vadethāti. -Evam-bhante. — Sādhu bhikkhave. Upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaɱ veditabbena viññūhi. Sandiṭṭhiko ayaɱ bhikkhave dhammo akāliko ehipassiko opanayiko paccattam veditabbo viññūhīti iti yan-tam vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Tiṇṇaɱ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkanti hoti.

[page 266]

Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, n' eva tāva gabbhassāvakkhanti hoti. Yato ca kho bhikkhave mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaɱ tiṇṇaɱ sannipātā gabbhassāvakkanti hoti. Tam-enaɱ bhikkhave mātā nava vā dasa vā māse gabbhaɱ kucchinā pariharati mahatā saɱsayena garum-bhāraɱ. Tam-enaɱ bhikkhave mātā navannaɱ vā dasannaɱ vā māsānaɱ accayena vijāyati mahatā saɱsayena garum-bhāraɱ. Tam-enaɱ jātaɱ samānaɱ sakena lohitena poseti. Lohitaɱ h' etaɱ bhikkhave ariyassa vinaye yadidaɱ mātuthaññaɱ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaɱ paripākam-anvāya yāni tāni kumārakānaɱ kīḷāpanakāni tehi kīḷati, seyyathīdaɱ vaṅkakaɱ ghaṭikaɱ mokkhacikaɱ ciṅgulakaɱ pattāḷhakaɱ rathakaɱ dhanukaɱ. Sa kho so bhikkhave kumāro vuddhim-anvāya indriyānaɱ paripākam-anvāya pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, sotaviññeyyehi saddehi — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi.

So cakkhunā rūpaɱ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaɱ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evam-etassa kevalassa dukkhakkhandhassa samudayo hoti. Sotena saddaɱ sutvā --pe-ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya piyarūpe dhamme sārajjati,

[page 267]

appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañ-ca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ na-ppajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhaɱ samāpanno yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taɱ vedanaɱ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī tad-upādānaɱ, tass' upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Idha bhikkhave Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; na-y-idaɱ sukaraɱ agāraɱ ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ; yan-nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan-ti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti,

[page 268]

dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. So bījagāmabhūtagāmasamāramohā paṭivirato hoti. Ekabhattiko hoti rattūparato, virato vikālabhojanā. Nacca-gīta-vāditavisūkadassanā paṭivirato hoti. Mālā-gandha-vilepana-dhāraṇamaṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa-kaɱsakūṭa-mānakūṭā paṭivirato hoti. Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yan' eva ḍeti sapattabhāro va ḍeti, evam-evaɱ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti.

[page 269]

So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī hoti nāmubyañjanaggāhī; yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā.

So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti; byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti; thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti; uddhaccakukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

[page 270]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ — pe — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati.

So cakkhunā rūpaɱ disvā piyarūpe rūpe na sārajjati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaɱ anurodhavirodhavippahīno yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena saddaɱ sutvā — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya piyarūpe dhamme na sārajjati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, tañ-ca cetovimuttiɱ paññāvimuttiɱ yathābhūtaɱ pajānāti yatth' assa te pāpakā akusalā dhammā aparisesā nirujjhanti.

So evaɱ anurodhavirodhavippahīno yaɱ kañci vedanaɱ vedeti, sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, so taɱ vedanaɱ nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa taɱ vedanaɱ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati, tassa nandīnirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hoti. Imaɱ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiɱ dhāretha, Sātiɱ pana bhikkhuɱ kevaṭṭaputtaɱ mahātaṇhājāla-taṇhāsaṅghāṭapaṭimukkan-ti.

[page 271]

idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀTAṆHĀSAṄKHAYASUTTAṂ AṬṬHAMAṂ.

 


 

XXXIX. Mahā-Assapura Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Aṅgesu viharati; Assapuraɱ nāma Aṅgānaɱ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaɱ vo bhikkhave evaɱsamaññānaɱ sataɱ evaɱpaṭiññānaɱ sataɱ: Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evan-no ayaɱ amhākaɱ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaɱ cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraɱ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaɱsā, amhākañ-c' evāyaɱ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaɱ hi vo bhikkhave sikkhitabbaɱ.

Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca: Hirottappena samannāgatā bhavissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā; alam-ettāvatā katam-ettavatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariɱ karaṇīyan-ti tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca,

[page 272]

tāya ca pana parisuddhakāyasamācāratāya n' ev' attān' ukkaɱsissāma na paraɱ vambhissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariɱ karaṇīyan-ti tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca, tāya ca pana parisuddhavacīsamācāratāya n' ev' attān' ukkaɱsissāma na paraɱ vambhissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro; alamettāvatā ... tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca, tāya ca pana parisuddhamanosamācāratāya n' ev' attān' ukkaɱsissāma na paraɱ vambhissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro; alam-ettāvatā ... tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saɱvuto ca, tāya ca pana parisuddhājīvatāya n' ev' attān' ukkaɱsissāma na paraɱ vambhissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ.

Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo; alam-ettāvatā

[page 273]

... tāvataken' eva tuṭṭhiɱ āpajjeyyātha.

Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Indriyesu guttadvārā bhavissāma, cakkhunā rūpaɱ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjissāma, rakkhissāma cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjissāma. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjissāma, rakkhissāma manindriyaɱ, manindriye saɱvaraɱ āpajjissāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā; alam-ettāvatā ... tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Bhojane mattaññuno bhavissāma, paṭisaṅkhā yoniso āhāraɱ āhārissāma, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiɱsūparatiyā brahmacariyānuggahāya: iti purāṇañ-ca vedanaɱ paṭihaṅkhāmi navañ-ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno; alam-ettāvatā ... tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Jāgariyaɱ anuyuttā bhavissāma, divasaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodhessāma, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodhessāma,

[page 274]

rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappessāma pāde pādaɱ accādhāya satā sampajānā uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodhessāmāti evaɱ hi vo bhikkhave sikkhitabbaɱ.

Siyā kho pana bhikkhave tumhākaɱ evam-assa: Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaɱ anuyuttā; alam-ettāvatā ... tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave ... sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Satisampajaññena samannāgatā bhavissāma, abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, samiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti evaɱ hi vo bhikkhave sikkhitabbaɱ. Siyā kho pana bhikkhave tumhākaɱ evam-assa:

Hirottappen' amha samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesu 'mha guttadvārā, bhojane mattaññuno, jāgariyaɱ anuyuttā, satisampajaññena samannāgatā; alam-ettāvatā katam-ettāvatā, anuppatto no sāmaññattho, na-tthi no kiñci uttariɱ karaṇīyan-ti tāvataken' eva tuṭṭhiɱ āpajjeyyātha. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaɱ sataɱ sāmaññattho parihāyi sati uttariɱ karaṇīye.

Kiñ-ca bhikkhave uttariɱ karaṇīyaɱ: Idha bhikkhave bhikkhu vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ; so pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā. So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaɱ parisodheti.

Byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti.

[page 275]

Thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti. Uddhaccakukkuccaɱ pahāya anuddhato viharati. ajjhattaɱ. vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti. Vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

Seyyathā pi bhikkhave puriso iṇaɱ ādāya kammante payojeyya, tassa te kammantā samijjheyyuɱ, so yāni ca porāṇāni iṇamūlāni tāni ca byantikareyya, siyā c' assa uttariɱ avasiṭṭhaɱ dārābharaṇāya; tassa evam-assa: Ahaɱ kho pubbe iṇaɱ ādāya kammante payojesiɱ, tassa me te kammantā samijjhiɱsu, so ahaɱ yāni ca porāṇāni iṇamūlāni tāni ca byantiakāsiɱ, atthi ca me uttariɱ avasiṭṭhaɱ dārābharaṇāyāti. So tatonidānaɱ labhetha pāmujjaɱ, adhigacche somanassaɱ. Seyyathā pi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañ-c' assa na-cchādeyya, na c' assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ-c' assa chādeyya, siyā c' assa kāye balamattā; tassa evam-assa: Ahaɱ kho pubbe ābādhiko ahosiɱ dukkhito bāḷhagilāno, bhattañ-ca me nacchādesi, na ca me āsi kāye balamattā; so mhi etarahi tamhā ābādhā mutto, bhattañ-ca me chādeti, atthi ca me kāye balamattā ti. So tatonidānaɱ labhetha pāmujjaɱ, adhigacche somanassaɱ. Seyyathā pi bhikkhave puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, na c' assa kiñci bhogānaɱ vayo; tassa evam-assa: Ahaɱ kho pubbe bandhanāgāre baddho ahosiɱ, so 'mhi etarahi tamhā bandhanā mutto sotthinā abyayena, na-tthi ca me kiñci bhogānaɱ vayo ti. So tatonidānaɱ labhetha pāmujjaɱ, adhigacche somanassaɱ. Seyyathā pi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo; tassa evam-assa: Ahaɱ kho pubbe dāso ahosiɱ anattādhīno parādhīno na yenakāmaṅgamo, so 'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo ti.

[page 276]

So tatonidānaɱ labhetha pāmujjaɱ, adhigacche somanassaɱ. Seyyathā pi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaɱ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena, na c' assa kiñci bhogānaɱ vayo; tassa evam-assa: Ahaɱ kho pubbe sadhano sabhogo kantāraddhānamaggaɱ paṭipajjiɱ, so 'mhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, na-tthi ca me kiñci bhogānaɱ vayo ti. So tatonidānaɱ labhetha pāmujjaɱ, adhigacche somanassaɱ. Evam-eva kho bhikkhave bhikkhu yathā iṇaɱ yathā rogaɱ yathā bandhanāgāraɱ yathā dāsabyaɱ yathā kantāraddhānamaggaɱ ime pañca nīvaraṇe appahīne attani samanupassati. Seyyathā pi bhikkhave ānaṇyaɱ yathā ārogyaɱ yathā bandhanā mokkhaɱ yathā bhujissaɱ yathā khemantabhūmiɱ evam-evaɱ bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So imam-eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaɱ hoti. Seyyathā pi bhikkhave dakkho nahāpako vā nahāpakantevāsī vā kaɱsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sanneyya, sā 'ssa nahāniyapiṇḍi snehānugatā snehaparetā, santarabāhirā phuṭā snehena, na ca paggharaṇī; evam-eva kho bhikkhave bhikkhu imam-eva kāyaɱ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaɱ hoti.

Puna ca paraɱ bhikkhave bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. So imam-eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaɱ hoti. Seyyathā pi bhikkhave udakarahado ubbhidodako,

[page 277]

tassa n' ev' assa puratthimāya disāya udakass' āyamukhaɱ, na pacchimāya disāya udakass' āyamukhaɱ, na uttarāya disāya udakass' āyamukhaɱ, na dakkhiṇāya disāya udakass' āyamukhaɱ, devo ca na kālena kālaɱ sammā dhāraɱ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam-eva udakarahadaɱ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaɱ assa; evam-eva kho bhikkhave bhikkhu imam-eva kāyaɱ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaɱ hoti.

Puna ca paraɱ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. So imam-eva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti. Seyyathā pi bhikkhave uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā 'nuggatāni antonimuggaposīni, tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphutaɱ assa; evam-eva kho bhikkhave bhikkhu imameva kāyaɱ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaɱ hoti.

Puna ca paraɱ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkham-asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So imam-eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti. Seyyathā pi bhikkhave puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaɱ assa;

[page 278]

evam-eva kho bhikkhave bhikkhu imam-eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaɱ hoti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe, amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra udapādiɱ, tatra p' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Seyyathā pi bhikkhave puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya, tamhā pi gāmā aññaɱ gāmaɱ gaccheyya, so tamhā gāmā sakaɱ yeva gāmaɱ paccāgaccheyya, tassa evam-assa: Ahaɱ kho sakamhā gāmā amuɱ gāmaɱ āgañchiɱ, tatra evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ, evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ; tamhā pi gāmā amuɱ gāmaɱ āgañchiɱ, tatra pi evaɱ aṭṭhāsiɱ evaɱ nisīdiɱ, evaɱ abhāsiɱ evaɱ tuṇhī ahosiɱ, so 'mhi tamhā gāmā sakaɱ yeva gāmaɱ paccāgato ti; evameva kho bhikkhave bhikkhu anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo --pe--.

Iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā,

[page 279]

te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathā p' assu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi; evam-eva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage — pe — satte pajānāti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti; ime āsavā ti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayo ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodho ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Seyyathā pi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam-pi sakkharakaṭhalam-pi macchagumbam-pi ca rantam-pi tiṭṭhantam-pi; tassa evam-assa: Ayaɱ kho udakarahado accho vippasanno anāvilo, tatr' ime sippisambukā pi sakkharakaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pīti;

[page 280]

evam-eva kho bhikkhave bhikkhu: idaɱ dukkhan-ti yathābhūtaɱ pajānāti ... ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Ayaɱ vuccati bhikkhave bhikkhu samaṇo iti pi, brāhmaṇo iti pi, nahātako iti pi, vedagū iti pi, sottiyo iti pi, ariyo iti pi, arahaɱ iti pi. Kathañ-ca bhikkhave bhikkhu samaṇo hoti: samitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu samaṇo hoti.

Kathañ-ca bhikkhave bhikkhu brāhmaṇo hoti: bāhitā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu brāhmaṇo hoti. Kathañ-ca bhikkhave bhikkhu nahātako hoti: nahātā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu nahātako hoti. Kathañ-ca bhikkhave bhikkhu vedagū hoti: viditā 'ssa honti pāpakā akusalā dhammā s. p.

s. d. āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu vedagū hoti. Kathañ-ca bhikkhave bhikkhu sottiyo hoti:

nissutā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu sottiyo hoti.

Kathañ-ca bhikkhave bhikkhu ariyo hoti: ārakā 'ssa honti pāpakā akusalā dhammā s. p. s. d. āyatiɱ jātijarāmaraṇiyā.

Evaɱ kho bhikkhave bhikkhu ariyo hoti. Kathañ-ca bhikkhave bhikkhu arahaɱ hoti: ārakā 'ssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā. Evaɱ kho bhikkhave bhikkhu arahaɱ hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀASSAPURASUTTAṂ NAVAMAṂ.

[page 281]

 


 

XL. Cūḷa-Assapura Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Aṅgesu viharati; Assapuraɱ nāma Aṅgānaɱ nigamo. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ' amhāti paṭijānātha. Tesaɱ vo bhikkhave evaɱsamaññānaɱ sataɱ evaɱpaṭiññānaɱ sattaɱ: Yā samaṇasāmīcipaṭipadā taɱ paṭipadaɱ paṭipajjissāma, evaɱ no ayaɱ amhākaɱ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaɱ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraɱ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaɱsā, amhākaɱ c' evāyaɱ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaɱ hi vo bhikkhave sikkhitabbaɱ.

Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaɱ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaɱ appahīnaɱ hoti, saṭhassa sāṭheyyaɱ appahīnaɱ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaɱ kho ahaɱ bhikkhave samaṇamalānaɱ samaṇadosānaɱ samaṇakasaṭānaɱ āpāyikānaɱ ṭhānānaɱ duggativedaniyānaɱ appahānā na samaṇasāmīcipaṭipadaɱ paṭipanno ti vadāmi. Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaɱ ubhatodhāraɱ pītanisitaɱ, tad-assa saṅghāṭiyā sampārūtaɱ sampaliveṭhitaɱ, tathūpamāhaɱ bhikkhave imassa bhikkhuno pabbajjaɱ vadāmi.

Nāhaɱ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave acelakassa acelakamattena sāmaññaɱ vadāmi. Nāhaɱ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaɱ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaɱ bhikkhave rukkhamūlikassa rukkhamūlikamattena

[page 282]

s. v. Nāhaɱ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaɱ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaɱ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaɱ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaɱ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaɱ vadāmi.

Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaɱ p., saṭhassa sāṭheyyaɱ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaɱ mittāmaccā ñātisālohitā jātam-eva naɱ saṅghāṭikaɱ {kareyyuɱ} saṅghāṭikattam-eva samādapeyyuɱ: Ehi tvaɱ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaɱ p., saṭhassa sāṭheyyaɱ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaɱ bhikkhave saṅghāṭikam-pi idh' ekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaɱ vadāmi.

Acelakassa ce bhikkhave — pe — rajojallikassa ce bhikkhave — udakorohakassa ce bhikkhave — rukkhamūlikassa ce bhikkhave — abbhokāsikassa ce bhikkhave — ubbhaṭṭhakassa ce bhikkhave — pariyāyabhattikassa ce bhikkhave — mantajjhāyakassa ce bhikkhave — jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha — pe — micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaɱ mittāmaccā ñātisālohitā jātam-eva naɱ jaṭilakaɱ kareyyuɱ jaṭilakattam-eva samādapeyyuɱ: Ehi tvaɱ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. byāpannacittassa byāpādo pahīyissati

[page 283]

— pe — micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. Yasmā ca kho ahaɱ bhikkhave jaṭilakam-pi idh' ekaccaɱ passāmi abhijjhāluɱ byāpannacittaɱ kodhanaɱ upanāhiɱ makkhiɱ paḷāsiɱ issukiɱ macchariɱ saṭhaɱ māyāviɱ pāpicchaɱ micchādiṭṭhiɱ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaɱ vadāmi.

Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaɱ paṭipanno hoti: Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaɱ pahīnaɱ hoti, saṭhassa sāṭheyyaɱ pahīnaɱ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaɱ kho ahaɱ bhikkhave samaṇamalānaɱ samaṇadosānaɱ samaṇakasaṭānaɱ āpāyikānaɱ ṭhānānaɱ duggativedaniyānaɱ pahānā samaṇasāmīcipaṭipadaɱ paṭipanno ti vadāmi. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaɱ samanupassati, vimuttam-attānaɱ samanupassati.

Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaɱ samanupassato vimuttam-attānaɱ samanupassato pāmujjaɱ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaɱ vedeti, sukhino cittaɱ samādhiyati. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — pharitvā viharati. Muditāsahagatena cetasā — pe — pharitvā viharati. Upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ, tathā tatiyaɱ, tathā catutthiɱ, uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthimāya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito,

[page 284]

so taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ; pacchimāya ce pi disāya puriso āgaccheyya — uttarāya ce pi disāya puriso āgaccheyya — dakkhiṇāya ce pi disāya puriso āgaccheyya — yato kuto ce pi naɱ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taɱ pokkharaṇiɱ āgamma vineyya udakapipāsaɱ, vineyya ghammapariḷāhaɱ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇaɱ muditaɱ upekhaɱ bhāvetvā labhati ajjhattaɱ vūpasamaɱ, ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ paṭipanno ti vadāmi. Brāhmaṇakulā ce pi — pe — vessakulā ce pi — suddakulā ce pi — yasmā kasmā ce pi kulā agārasmā anagāriyaɱ pabbajito hoti, so ca Tathāgatappaveditaɱ dhammavinayaɱ āgamma evaɱ mettaɱ karuṇaɱ muditaɱ upekhaɱ bhāvetvā labhati ajjhattaɱ vūpasamaɱ, ajjhattaɱ vūpasamā samaṇasāmīcipaṭipadaɱ paṭipanno ti vadāmi. Khattiyakulā ce pi agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, āsavānaɱ khayā samaṇo hoti. Brāhmaṇakulā ce pi — vessakulā ce pi — suddakulā ce pi — yasmā kasmā ce pi kulā agārasmā anagāriyaɱ pabbajito hoti, so ca āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, āsavānaɱ khayā samaṇo hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

CŪḶĀSSAPURASUTTAṂ DASAMAṂ.

MAHĀYAMAKAVAGGO CATUTTHO.

[page 285]

 


 

5. Cūḷa Yamaka Vagga

XLI. Sāleyyaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Sālā nāma Kosalānaɱ brāhmaṇagāmo tad-avasari. Assosuɱ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhim Sālaɱ anuppatto; taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.

Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti.

Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā app-ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app-ekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Sāleyyakā brāhmaṇagahapatikā Bhagavantaɱ etad-avocuɱ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti. — Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti.

[page 286]

— Na kho mayaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāma; sādhu no bhavaṅ-Gotamo tathā dhammaɱ desetu yathā mayaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyāmāti. — Tena hi gahapatayo suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bho ti kho Sāleyyakā brāhmaṇagahapatikā Bhagavato paccassosuɱ.

Bhagavā etad-avoca:

Tividhaɱ kho gahapatayo kāyena adhammacariyā-visamacariyā hoti, catubbidhaɱ vācāya adhammacariyā-visamacariyā hoti, tividhaɱ manasā adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaɱ kāyena adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti, yan-taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ adinnaɱ theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu cārittaɱ āpajjitā hoti. Evaɱ kho gahapatayo tividhaɱ kāyena adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo catubbidhaɱ vācāya adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco musāvādī hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaɱ bho purisa yaɱ jānāsi taɱ vadehīti, so ajānaɱ vā āha: jānāmīti, jānaɱ vā āha: na jānāmīti, apassaɱ vā āha: passāmīti, passaɱ vā āha: na passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaɱ bhedāya amutra vā sutvā imesaɱ akkhātā amūsaɱ bhedāya, iti samaggānaɱ vā bhettā bhinnānaɱ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiɱ vācaɱ bhāsitā hoti.

Pharusāvāco kho pana hoti, yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaɱvattanikā,

[page 287]

tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpī kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiɱ vācaɱ bhāsitā akālena anapadesaɱ apariyantavatiɱ anatthasaɱhitaɱ. Evaɱ kho gahapatayo catubbidhaɱ vācāya adhammacariyā-visamacariyā hoti. Kathañ-ca gahapatayo tividhaɱ manasā adhammacariyā-visamacariyā hoti: Idha gahapatayo ekacco abhijjhālu hoti, yan-taɱ parassa paravittūpakaraṇaɱ taɱ abhijjhātā hoti: aho vata yaɱ parassa taɱ mama assāti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuɱ iti vā ti. Micchādiṭṭhi kho pana hoti viparītadassano: na-tthi dinnaɱ na-tthi yiṭṭhaɱ na-tthi hutaɱ, na-tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, natthi ayaɱ loko na-tthi paro loko, na-tthi mātā na-tthi pitā na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evaɱ kho gahapatayo tividhaɱ manasā adhammacariyā-visamacariyā hoti. Evaɱ adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti.

Tividhaɱ kho gahapatayo kāyena dhammacariyā-samacariyā hoti, catubbidhaɱ vācāya dhammacariyā-samacariyā hoti, tividhaɱ manasā dhammacariyā-samacariyā hoti.

Kathañ-ca gahapatayo tividhaɱ kāyena dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, yan-taɱ parassa paravittūpakaraṇaɱ gāmagataɱ vā araññagataɱ vā taɱ nādinnaɱ theyyasaṅkhātaɱ ādātā hoti. Kāmesu micchācāraɱ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā [mātāpiturakkhitā] bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittā pi, tathārūpāsu na cārittaɱ āpajjitā hoti. Evaɱ kho gahapatayo tividhaɱ kāyena dhammacariyāsamacariyā hoti.

[page 288]

Kathañ-ca gahapatayo catubbidhaɱ vācāya dhammacariyā-samacariyā hoti: Idha gahapatayo ekacco musāvādaɱ pahāya musāvādā paṭivirato hoti, sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: evaɱ bho purisa yaɱ jānāsi taɱ vadehīti, so ajānaɱ vā āha: na jānāmīti, jānaɱ vā āha: jānāmīti, apassaɱ vā āha: na passāmīti, passaɱ vā āha: passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

Pisuṇaɱ vacaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti.

Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. Evaɱ kho gahapatayo catubbidhaɱ vācāya dhammacariyā-samacariyā hoti. Kathañ-ca gahapatayo tividhaɱ manasā dhammacariyā-samacariyā hoti:

Idha gahapatayo ekacco anabhijjhālu hoti, yan-taɱ parassa paravittūpakaraṇaɱ taɱ nābhijjhātā hoti: aho vata yaɱ parassa taɱ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyābajjhā anīghā sukhī attānaɱ pariharantūti. Sammādiṭṭhi kho pana hoti aviparītadassano: atthi dinnaɱ atthi yiṭṭhaɱ atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko atthi paro loko, atthi mātā atthi pitā atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti. Evaɱ kho gahapatayo tividhaɱ manasā dhammacariyā-samacariyā hoti. Evaɱ dhammacariyāsamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

[page 289]

Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaɱ kāyassa bhedā param-maraṇā khattiyamahāsālānaɱ sahabyataɱ upapajjeyyan-ti, ṭhānaɱ kho pan' etaɱ vijjati yaɱ so kāyassa bhedā param-maraṇā khattiyamahāsālānaɱ sahabyataɱ upapajjeyya; taɱ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaɱ kāyassa bhedā param-maraṇā brāhmaṇamahāsālānaɱ — pe — gahapatimahāsālānaɱ sahabyataɱ upapajjeyyaɱ, ṭhānaɱ kho pan' etaɱ vijjati yaɱ so kāyassa bhedā param-maraṇā gahapatimahāsālānaɱ sahabyataɱ upapajjeyya; taɱ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaɱ kāyassa bhedā param-maraṇā Cātummahārājikānaɱ devānaɱ — pe — Tāvatiɱsānaɱ devānaɱ — Yāmānaɱ devānaɱ — Tusitānaɱ devānaɱ — Nimmānaratīnaɱ devānaɱ — Paranimmitavasavattīnaɱ devānaɱ — Brahmakāyikānaɱ devānaɱ — Ābhānaɱ devānaɱ -Parittābhānaɱ devānaɱ — Appamāṇābhānaɱ devānaɱ -Ābhassarānaɱ devānaɱ — Subhānaɱ devānaɱ — Parittasubhānaɱ devānaɱ — Appamāṇasubhānaɱ devānaɱ -Subhakiṇṇānaɱ devānaɱ — Vehapphalānaɱ devānaɱ -Avihānaɱ devānaɱ — Atappānaɱ devānaɱ — Sudassānaɱ devānaɱ — Sudassīnaɱ devānaɱ — Akaniṭṭhānaɱ devānaɱ — ākāsānañcāyatanūpagānaɱ devānaɱ — Viññāṇañcāyatanūpagānaɱ devānaɱ — ākiñcaññāyatanūpagānaɱ devānaɱ -nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahabyataɱ upapajjeyyan-ti, ṭhānaɱ kho pan' etaɱ vijjati yaɱ so kāyassa bhedā param-maraṇā nevasaññānāsaññāyatanūpagānaɱ devānaɱ sahabyataɱ upapajjeyya; taɱ kissa hetu: tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī: aho vatāhaɱ āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyan-ti, ṭhānaɱ kho pan' etaɱ vijjati yaɱ so āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyya, taɱ kissa hetu: tathā hi so dhammacārī samacārī ti.

[page 290]

Evaɱ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaɱ etad-avocuɱ: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ va ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma dhammañ-ca bhikkhusaṅghañca. Upāsake no bhavaṅ-Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.

SĀLEYYAKASUTTAṂ PAṬHAMAṂ.

 


 

XLII. Verañjaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Verañjakā brāhmaṇagahapatikā Sāvatthiyaɱ paṭivasanti kenacid-eva karaṇīyena. Assosuɱ kho Verañjakā brāhmaṇagahapatikā: Samaṇo khalu kho Gotamo Sakyaputto Sakyakulā pabbajito Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme; taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. Atha kho Verañjakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā appekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, appekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu,

[page 291]

appekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app-ekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Verañjakā brāhmaṇagahapatikā Bhagavantaɱ etad-avocuɱ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti; ko pana bho Gotama hetu ko paccayo yena-m-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti. — Adhammacariyā-visamacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti; dhammacariyā-samacariyāhetu kho gahapatayo evam-idh' ekacce sattā kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjantīti. — Na kho mayaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājānāma; sādhu no bhavaṇGotamo tathā dhammaɱ desetu yathā mayaɱ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaɱ avibhattassa vitthārena atthaɱ ājāneyyāmāti. — Tena hi gahapatayo suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. -Evaɱ bho ti kho Verañjakā brāhmaṇagahapatikā Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Tividhaɱ kho gahapatayo kāyena adhammacārī visamacārī hoti, catubbidhaɱ vācāya ... (repeat from p. 286 1.11 to p. 290 1.9; for adhammacariyā-visamacariyā hoti, for dhammacariyā-samacariyā hoti, and for Sāleyyakā substitute adhammacārī visamacārī hoti, dhammacārī samacārī hoti, and Verañjakā, respectively) ... ajjatagge pāṇupete saraṇagate ti.

VERAÑJAKASUTTAṂ DUTIYAṂ.

[page 292]

 


 

XLIII. Mahā Vedalla Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaɱ patisallāṇā vuṭṭhito yen' āyasmā Sāriputto ten' upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Mahākoṭṭhito āyasmantaɱ Sāriputtaɱ etad-avoca:

Duppañño duppañño ti āvuso vuccati. Kittāvatā nu kho āvuso duppañño ti vuccatīti. — Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiɱ nappajānāti: idaɱ dukkhan-ti na-ppajānāti, ayaɱ dukkhasamudayo ti na-ppajānāti, ayaɱ dukkhanirodho ti na-ppajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti na-ppajānāti.

Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. Sādh' āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaɱ abhinanditvā anumoditvā āyasmantaɱ Sāriputtaɱ uttariɱ pañhaɱ apucchi: Paññavā paññavā ti āvuso vuccati. Kittāvatā nu kho āvuso paññavā ti vuccatīti. — Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaɱ dukkhan-ti pajānāti, ayaɱ dukkhasamudayo ti pajānāti, ayaɱ dukkhanirodho ti pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. — Viññāṇaɱ viññāṇan-ti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. — Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti.

Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti.

-- Yā c' āvuso paññā yañ-ca viññāṇaɱ ime dhammā saɱsaṭṭhā udāhu visaɱsaṭṭhā, labbhā ca pan' imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetun-ti. -Yā c' āvuso paññā yañ-ca viññāṇaɱ ime dhammā saɱsaṭṭhā no visaɱsaṭṭhā, na ca labbhā imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetuɱ. Yaɱ h' āvuso pajānāti taɱ vijānāti, yaɱ vijānāti taɱ pajānāti, tasmā ime dhammā saɱsaṭṭhā no visaɱsaṭṭhā,

[page 293]

na ca labbhā imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetun-ti. — Yā c' āvuso paññā yañ-ca viññāṇaɱ imesaɱ dhammānaɱ saɱsaṭṭhānaɱ no visaɱsaṭṭhānaɱ kiɱ nānākaraṇan-ti. — Yā c' āvuso paññā yañ-ca viññāṇaɱ imesaɱ dhammānaɱ saɱsaṭṭhānaɱ no visaɱsaṭṭhānaɱ paññā bhāvetabbā viññāṇaɱ pariññeyyaɱ, idaɱ nesaɱ nānākaraṇan-ti.

Vedanā vedanā ti āvuso vuccati. Kittāvatā nu kho āvuso vedanā ti vuccatīti. — Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. — Saññā saññā ti āvuso vuccati. Kittāvatā nu kho āvuso saññā ti vuccatīti. — Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti.

Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. -Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaɱ ime dhammā saɱsaṭṭhā udāhu visaɱsaṭṭhā, labbhā ca pan' imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetun-ti. — Yā c' āvuso vedanā yā ca saññā yañ-ca viññāṇaɱ ime dhammā saɱsaṭṭhā no visaɱsaṭṭhā, na ca labbhā imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetuɱ. Yaɱ h' āvuso vedeti taɱ sañjānāti, yaɱ sañjānāti taɱ vijānāti, tasmā ime dhammā saɱsaṭṭhā no visaɱsaṭṭhā, na ca labbhā imesaɱ dhammānaɱ vinibbhujitvā vinibbhujitvā nānākaraṇaɱ paññāpetun-ti.

Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiɱ neyyan-ti. — Nissaṭṭhena h' āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaɱ neyyaɱ, anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ neyyaɱ, na-tthi kiñcīti ākiñcaññāyatanaɱ neyyan-ti. — Neyyaɱ pan' āvuso dhammaɱ kena pajānātīti.

-- Neyyaɱ kho āvuso dhammaɱ paññācakkhunā pajānātīti.

-- Paññā pan' āvuso kimatthiyā ti. — Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti.

[page 294]

Kati pan' āvuso paccayā sammādiṭṭhiyā uppādāyāti. -Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. — Katihi pan' āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaɱsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaɱsā cāti. — Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaɱsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaɱsā ca: Idh' āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaɱsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaɱsā cāti.

Kati pan' āvuso bhavā ti. — Tayo 'me āvuso bhavā:

kāmabhavo rūpabhavo arūpabhavo ti. — Kathaɱ pan' āvuso āyatiɱ punabbhavābhinibbatti hotīti. — Avijjānīvaraṇānaɱ kho āvuso sattānaɱ taṇhāsaṅyojanānaɱ tatratatrābhinandanā evaɱ āyatiɱ punabbhavābhinibbatti hotīti. — Kathaɱ pan' āvuso āyatiɱ punabbhavābhinibbatti na hotīti. — Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaɱ āyatiɱ punabbhavābhinibbatti na hotīti.

Katamaɱ pan' āvuso paṭhamaɱ jhānan-ti. — Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, idaɱ vuccat' āvuso paṭhamaɱ jhānan-ti. — Paṭhamaɱ pan' āvuso jhānaɱ kataṅgikan-ti.

-- Paṭhamaɱ kho āvuso jhānaɱ pañcaṅgikaɱ: Idh' āvuso paṭhamaɱ jhānaɱ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaɱ kho āvuso jhānaɱ evaɱ pañcaṅgikan-ti. — Paṭhamaɱ pan' āvuso jhānaɱ kataṅgavippahīnaɱ kataṅgasamannāgatanti. — Paṭhamaɱ kho āvuso jhānaɱ pañcaṅgavippahīnaɱ pañcaṅgasamannāgataɱ: Idh' āvuso pathamaɱ jhānaɱ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaɱ pahīnaɱ hoti, uddhaccakukkuccaɱ pahīnaɱ hoti,

[page 295]

vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaɱ kho āvuso jhānaɱ evaɱ pañcaṅgavippahīnaɱ pañcaṅgasamannāgatan-ti.

Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaɱ paccanubhonti, seyyathīdaɱ cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ. Imesaɱ kho āvuso pañcannaɱ indriyānaɱ nānāvisayānaɱ nānāgocarānaɱ na aññamaññassa gocaravisayaɱ paccanubhontānaɱ kiɱ paṭisaraṇaɱ, ko ca nesaɱ gocaravisayaɱ paccanubhotīti. — Pañc' imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaɱ paccanubhonti, seyyathīdaɱ cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ. Imesaɱ kho āvuso pañcannaɱ indriyānaɱ nānāvisayānaɱ nānāgocarānaɱ na aññamaññassa gocaravisayaɱ paccanubhontānaɱ mano paṭisaraṇaɱ, mano ca nesaɱ gocaravisayaɱ paccanubhotīti.

Pañc' imāni āvuso indriyāni, seyyathīdaɱ cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ.

Imāni kho āvuso pañc' indriyāni kiɱ paṭicca tiṭṭhantīti. -Pañc' imāni āvuso indriyāni, seyyathīdaɱ cakkhundriyaɱ sotindriyaɱ ghānindriyaɱ jivhindriyaɱ kāyindriyaɱ. Imāni kho āvuso pañc' indriyāni āyuɱ paṭicca tiṭṭhantīti. — Āyu pan' āvuso kiɱ paṭicca tiṭṭhatīti. — Āyu usmaɱ paṭicca tiṭṭhatīti. — Usmā pan' āvuso kiɱ paṭicca tiṭṭhatīti. — Usmā āyuɱ paṭicca tiṭṭhatīti. — Idān' eva kho mayaɱ āvuso āyasmato Sāriputtassa bhāsitaɱ evaɱ ājānāma: āyu usmaɱ paṭicca tiṭṭhatīti, idān' eva kho mayaɱ āyasmato Sāriputtassa bhāsitaɱ evaɱ ājānāma: usmā āyuɱ paṭicca tiṭṭhatīti.

Yathākathaɱ pan' āvuso imassa bhāsitassa attho daṭṭhabbo ti. — Tena h' āvuso upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathā pi āvuso telappadīpassa jhāyato acciɱ paṭicca ābhā paññāyati, ābhaɱ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaɱ paṭicca tiṭṭhati, usmā ca āyuɱ paṭicca tiṭṭhatīti.

Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. — Na kho āvuso te va āyusaṅkhārā te vedaniyā dhammā.

[page 296]

Te ca āvuso āyusaṅkhārā abhaviɱsu te vedaniyā dhammā, na-y-idaɱ saññāvedayitanirodhaɱ samāpannassa bhikkhuno vuṭṭhānaɱ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaɱ samāpannassa bhikkhuno vuṭṭhānaɱ paññāyatīti. — Yadā nu kho āvuso imaɱ kāyaɱ kati dhammā jahanti athāyaɱ kāyo ujjhito avakkhitto seti yathā kaṭṭhaɱ acetanan-ti. -Yadā kho āvuso imaɱ kāyaɱ tayo dhammā jahanti: āyu usmā ca viññāṇaɱ, athāyaɱ kāyo ujjhito avakkhitto seti yathā kaṭṭhaɱ acetanan-ti. — Yvāyaɱ āvuso mato kālakato yo cāyaɱ bhikkhu saññāvedayitanirodhaɱ samāpanno, imesaɱ kiɱ nānākaraṇan-ti. — Yvāyaɱ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaɱ bhikkhu saññāvedayitanirodhaɱ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāyaɱ āvuso mato kālakato yo cāyaɱ bhikkhu saññāvedayitanirodhaɱ samāpanno, idaɱ tesaɱ nānākaraṇan-ti.

Kati pan' āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. — Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: Idh' āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. — Kati pan' āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. — Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti.

-- Kati pan' āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. — Tayo kho āvuso paccayā animittāya cetovimuttiyā ṭhitiyā:

[page 297]

sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. -Kati pan' āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. — Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.

Yā cāyaɱ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. — Yā cāyaɱ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaɱ. Katamo c' āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca:

Idh' āvuso bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaɱ vuccat' āvuso appamāṇā cetovimutti. Katamā c' āvuso ākiñcaññā cetovimutti: Idh' āvuso bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. Ayaɱ vuccat' āvuso ākiñcaññā cetovimutti. Katamā c' āvuso suññatā cetovimutti: Idh' āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaɱ attena vā attaniyena vā ti.

[page 298]

Ayaɱ vuccat' āvuso suññatā cetovimutti. Katamā c' āvuso animittā cetovimutti: Idh' āvuso bhikkhu sabbanimittānaɱ amanasikārā animittaɱ cetosamādhiɱ upasampajja viharati.

Ayaɱ vuccat' āvuso animittā cetovimutti. Ayaɱ kho āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā nānaṭṭhā c' eva nānābyañjanā ca. Katamo c' āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaɱ: Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaɱ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaɱ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaɱ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaɱ kho āvuso pariyāyo yaɱ pariyāyaɱ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti.

Idam-avoc' āyasmā Sāriputto. Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaɱ abhinandīti.

MAHĀVEDALLASUTTAṂ TATIYAṂ.

[page 299]

 


 

XLIV. Cūḷa Vedalla Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten' upasaṅkami, upasaṅkamitvā Dhammadinnaɱ bhikkhuniɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Visākho upāsako Dhammadinnaɱ bhikkhuniɱ etad-avoca:

Sakkāyo sakkāyo ti ayye vuccati. Katamo nu kho ayye sakkāyo vutto Bhagavatā ti. — Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā, seyyathīdaɱ rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime kho āvuso Visākha pañc' upādānakkhandhā sakkāyo vutto Bhagavatā ti. Sādh' ayye ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaɱ abhinanditvā anumoditvā Dhammadinnaɱ bhikkhuniɱ uttariɱ pañhaɱ apucchi: Sakkāyasamudayo sakkāyasamudayo ti ayye vuccati.

Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā ti.

-- Yā 'yaɱ āvuso Visākha taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaɱ kāmataṇhā bhavataṇhā vibhavataṇhā, ayaɱ kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā ti. — Sakkāyanirodho sakkāyanirodho ti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā ti. — Yo kho āvuso Visākha tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaɱ kho āvuso Visākha sakkāyanirodho vutto Bhagavatā ti. -Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā ti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā ti. — Ayam-eva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā Bhagavatā, seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. — Tañ-ñeva nu kho ayye upādānaɱ te pañc' upādānakkhandhā, udāhu aññatra pañcah' upādānakkhandhehi upādānan-ti. — Na kho āvuso Visākha tañ-ñeva upādānaɱ te pañc' upādānakkhandhā, na pi aññatra pañcah' upādānakkhandhehi upādānaɱ.

[page 300]

Yo kho āvuso Visākha pañcas' upādānakkhandhesu chandarāgo taɱ tattha upādānan-ti.

Kathaɱ pan' ayye sakkāyadiṭṭhi hotīti. — Idh' āvuso Visākha assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaɱ attato samanupassati, rūpavantaɱ vā attānaɱ, attani vā rūpaɱ, rūpasmiɱ vā attānaɱ; vedanaɱ attato samanupassati. vedanāvantaɱ vā attānaɱ, attani vā vedanaɱ, vedanāya yā attānaɱ; saññaɱ attato samanupassati, saññāvantaɱ vā attānaɱ, attani vā saññaɱ, saññāya vā attānaɱ; saṅkhāre attato samanupassati, saṅkhāravantaɱ vā attānaɱ, attani vā saṅkhāre. saṅkhāresu vā attānaɱ; viññāṇaɱ attato samanupassati, viññāṇavantaɱ vā attānaɱ, attani vā viññāṇaɱ, viññāṇasmiɱ vā attānaɱ. Evaɱ kho āvuso Visākha sakkāyadiṭṭhi hotīti. — Kathaɱ pan' ayye sakkāyadiṭṭhi na hotīti. — Idh' āvuso Visākha sutavā ariyasāvako ariyānam dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaɱ attato samanupassati, na rūpavantaɱ attānaɱ, na attani rūpaɱ, na rāpasmiɱ attānaɱ; na vedanaɱ attato samanupassati, na vedanāvantaɱ attānaɱ, na attani vedanaɱ, na vedanāya attānaɱ; na saññaɱ attato samanupassati, na saññāvantaɱ attānaɱ, na attani saññaɱ, na saññāya attānaɱ; na saṅkhāre attato samanupassati, na saṅkhāravantaɱ attānaɱ, na attani saṅkhāre, na saṅkhāresu attānaɱ; na viññāṇaɱ attato samanupassati, na viññāṇavantaɱ attānaɱ, na attani viññāṇaɱ, na viññāṇasmiɱ attānaɱ. Evaɱ kho āvuso Visākha sakkāyadiṭṭhi na hotīti.

Katamo pan' ayye ariyo aṭṭhaṅgiko maggo ti. — Ayameva kho āvuso Visākha ariyo aṭṭhaṅgiko maggo, seyyathīdaɱ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. -Ariyo pan' ayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato ti. — Ariyo kho āvuso Visākha aṭṭhaṅgiko maggo saṅkhato ti.

[page 301]

— Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto ti. — Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto.

Yā c' āvuso Visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā; yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā; yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītā ti. — Katamo pan' ayye samādhi, katame samādhinimittā, katame samādhiparikkhārā, katamā samādhibhāvanā ti. -Yā kho āvuso Visākha cittassa ekaggatā ayaɱ samādhi, cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā, yā tesaɱ yeva dhammānaɱ āsevanā bhāvanā bahulīkammaɱ ayaɱ tattha samādhibhāvanā ti.

Kati pan' ayye saṅkhārā ti. — Tayo 'me āvuso Visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ti. -Katamo pan' ayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro ti. — Assāsapassāsā kho āvuso Visākha kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro ti. — Kasmā pan' ayye assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro ti. — Assāsapassāsā kho āvuso Visākha kāyikā ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaɱ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro ti.

Kathañ-ca pan' ayye saññāvedayitanirodhasamāpatti hotīti. — Na kho āvuso Visākha saññāvedayitanirodhaɱ samāpajjantassa bhikkhuno evaɱ hoti: ahaɱ saññāvedayitanirodhaɱ samāpajjissan-ti vā, ahaɱ saññāvedayitanirodhaɱ samāpajjāmīti vā, ahaɱ saññāvedayitanirodham samāpanno ti vā, atha khvāssa pubbe va tathā cittaɱ bhāvitaɱ hoti yan-taɱ tathattāya upanetīti. — Saññāvedayitanirodhaɱ samāpajjantassa pan' ayye bhikkhuno katame dhammā paṭhamaɱ nirujjhanti,

[page 302]

yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. — Saññāvedayitanirodhaɱ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaɱ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro ti.

-- Kathaɱ pan' ayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaɱ hotīti. — Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaɱ hoti: ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhahissan-ti vā, ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā, ahaɱ saññāvedayitanirodhasamāpattiyā vuṭṭhito ti vā, atha khvāssa pubbe va tathā cittaɱ bhāvitaɱ hoti yan-taɱ tathattāya upanetīti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pan' ayye bhikkhuno katame dhammā paṭhamaɱ uppajjanti, yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro ti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno paṭhamaɱ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro ti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhitaɱ pan' ayye bhikkhuɱ kati phassā phusantīti. — Saññāvedayitanirodhasamāpattiyā vuṭṭhitaɱ kho āvuso Visākha bhikkhuɱ tayo phassā phusanti:

suññato phasso, animitto phasso. appaṇihito phasso ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pan' ayye bhikkhuno kiɱninnaɱ cittaɱ hoti kiɱpoṇaɱ kiɱpabbhāran-ti. -Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno vivekaninnaɱ cittaɱ hoti vivekapoṇaɱ vivekapabbhāran-ti.

Kati pan' ayye vedanā ti. — Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā ti. — Katamā pan' ayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā ti. -Yaɱ kho āvuso Visākha kāyikaɱ vā cetasikaɱ vā sukhaɱ sātaɱ vedayitaɱ ayaɱ sukhā vedanā. Yaɱ kho āvuso Visākha kāyikaɱ vā cetasikaɱ vā dukkhaɱ asātaɱ vedayitaɱ ayaɱ dukkhā vedanā. Yaɱ kho āvuso Visākha kāyikaɱ vā cetasikaɱ vā n' eva sātaɱ nāsātaɱ vedayitaɱ ayaɱ adukkhamasukhā vedanā ti.

[page 303]

— Sukhā pan' ayye vedanā kiɱsukhā kiɱdukkhā, dukkhā vedanā kiɱdukkhā kiɱsukhā, adukkhamasukhā vedanā kiɱsukhā kiɱdukkhā ti. — Sukhā kho āvuso Visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā ti. — Sukhāya pan' ayye vedanāya {kiɱanusayo} anuseti, dukkhāya vedanāya {kiɱanusayo} anuseti, adukkhamasukhāya vedanāya {kiɱanusayo} anusetīti. — Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti. — Sukhāya pan' ayye vedanāya kiɱ pahātabbaɱ, dukkhāya vedanāya kiɱ pahātabbaɱ, adukkhamasukhāya vedanāya kiɱ pahātabban-ti. — Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. — Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo ti. — Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.

Idh' āvuso Visākha bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati, rāgan-tena pajahati, na tattha rāgānusayo anuseti. Idh' āvuso Visākha bhikkhu iti paṭisañcikkhati: kuda-ssu nāmāhaɱ tad-āyatanaɱ upasampajja viharissāmi yad-ariyā etarahi āyatanaɱ upasampajja viharantīti, iti anuttaresu vimokhesu pihaɱ upaṭṭhāpayato uppajjati pihāpaccayā domanassaɱ,

[page 304]

paṭighantena pajahati, na tattha paṭighānusayo anuseti. Idh' āvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati, avijjan-tena pajahati, na tattha avijjānusayo anusetīti.

Sukhāya pan' ayye vedanāya kiɱ paṭibhāgo ti. — Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo ti. — Dukkhāya pan' ayye vedanāya kiɱ paṭibhāgo ti. — Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo ti. — Adukkhamasukhāya pan' ayye vedanāya kiɱ paṭibhāgo ti. — Adukkhamasukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo ti. — Avijjāya pan' ayye kiɱ paṭibhāgo ti. — Avijjāya kho āvuso Visākha vijjā paṭibhāgo ti.

-- Vijjāya pan' ayye kiɱ paṭibhāgo ti. — Vijjāya kho āvuso Visākha vimutti paṭibhāgo ti. — Vimuttiyā pan' ayye kiɱ paṭibhāgo ti. — Vimuttiyā kho āvuso Visākha nibbānaɱ paṭibhāgo ti. — Nibbānassa pan' ayye kiɱ paṭibhāgo ti. -Accasarāvuso Visākha pañhaɱ, nāsakkhi pañhānaɱ pariyantaɱ gahetuɱ. Nibbānogadhaɱ hi āvuso Visākha brahmacariyaɱ nibbānaparāyanaɱ nibbānapariyosānaɱ. Ākaṅkhamāno ca tvaɱ āvuso Visākha Bhagavantaɱ upasaṅkamitvā etam-atthaɱ puccheyyāsi, yathā ca te Bhagavā byākaroti tathā naɱ dhāreyyāsīti.

Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Dhammadinnaɱ bhikkhuniɱ abhivādetvā padakkhiṇaɱ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi. Evaɱ vutte Bhagavā Visākhaɱ upāsakaɱ etad-avoca: Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. Mamañ-ce pi tvaɱ Visākha etamatthaɱ puccheyyāsi, aham-pi taɱ evam-evaɱ byākareyyaɱ yathā taɱ Dhammadinnāya bhikkhuniyā byākataɱ,

[page 305]

eso c' ev' etassa attho, evam-etaɱ dhārehīti.

Idam-avoca Bhagavā. Attamano Visākho upāsako Bhagavato bhāsitaɱ abhinandīti.

CŪḶAVEDALLASUTTAṂ CATUTTHAṂ.

 


 

XLV. Cūḷa Dhamma-Samādāna Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ. Atthi bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ. Atthi bhikkhave dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ. Atthi bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ: Santi bhikkhave eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataɱ āpajjanti. te kho molibaddhāhi paribbājikāhi paricārenti, te evam-āhaɱsu: Kiɱ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaɱ sampassamānā kāmānaɱ pahānam-āhaɱsu kāmānaɱ pariññaɱ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataɱ āpajjanti. Te kāmesu pātabyataɱ āpajjitvā kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaɱsu: Idaɱ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaɱ sampassamānā kāmānaɱ pahānam-āhaɱsu kāmānaɱ pariññaɱ paññāpenti, ime hi mayaɱ kāmahetu kāmanidānaɱ dukkhā tippā kaṭukā vedanā vediyāmāti.

[page 306]

Seyyathā pi bhikkhave gimhānaɱ pacchime māse māluvāsipāṭikā phaleyya, atha kho taɱ bhikkhave māluvābījaɱ aññatarasmiɱ sālamūle nipateyya. Atha kho bhikkhave yā tasmiɱ sāle adhivatthā devatā sā bhītā saɱviggā santāsaɱ āpajjeyya.

Atha kho bhikkhave tasmiɱ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, saṅgamma samāgamma evaɱ samassāseyyuɱ: Mā bhavaɱ bhāyi. mā bhavaɱ bhāyi, app-eva nām' etaɱ māluvābījaɱ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuɱ upacikā vā udrabheyyuɱ, abījaɱ vā pan' assāti.

Atha kho taɱ bhikkhave māluvābījaɱ n' eva moro gileyya na mago khādeyya na davaḍāho ḍaheyya na vanakammikā uddhareyyuɱ na upacikā udrabheyyuɱ, bījaɱ pan' assa. Taɱ pāvussakena meghena abhippavaṭṭaɱ samma-d-eva virūheyya, sā 'ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taɱ sālaɱ upaniseveyya. Atha kho bhikkhave tasmiɱ sāle adhivatthāya devatāya evam-assa: Kiɱ su nāma te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaɱ sampassamānā saṅgamma samāgamma evaɱ samassāsesuɱ: mā bhavaɱ bhāyi, mā bhavaɱ bhāyi, app-eva nām' etaɱ māluvābījaɱ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuɱ upacikā vā udrabheyyuɱ, abījaɱ vā pan' assāti; sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso ti. Sā taɱ sālaɱ anuparihareyya, sā taɱ sālaɱ anupariharitvā upari viṭabhiɱ kareyya, upari viṭabhiɱ karitvā oghanaɱ janeyya, oghanaɱ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho bhikkhave tasmiɱ sāle adhivatthāya devatāya evam-assa:

Idaɱ kho te bhonto mittāmaccā ñātisālohitā, ārāmadevatā vanadevatā rukkhadevatā, osadhitiṇavanaspatisu adhivatthā devatā, māluvābīje anāgatabhayaɱ sampassamānā saṅgamma samāgamma evaɱ samassāsesuɱ: mā bhavaɱ bhāyi, mā bhavaɱ bhāyi, app-eva nām' etaɱ māluvābījaɱ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuɱ upacikā vā {udrabheyyuɱ},

[page 307]

abījaɱ vā pan' assāti, yañ-cāhaɱ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmīti. Evam-eva kho bhikkhave santi eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi kāmesu doso ti. Te kāmesu pātabyataɱ āpajjanti, te molibaddhāhi paribbājikāhi paricārenti; te evam-āhaɱsu: Kiɱ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaɱ sampassamānā kāmānaɱ pahānam-āhaɱsu kāmānaɱ pariññaɱ paññāpenti; sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso ti te kāmesu pātabyataɱ āpajjanti.

Te kāmesu pātabyataɱ āpajjitvā kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaɱsu: Idaɱ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaɱ sampassamānā kāmānaɱ pahānam-āhaɱsu kāmānaɱ pariññaɱ paññāpenti, ime hi mayaɱ kāmahetu kāmanidānaɱ dukkhā tippā kaṭukā vedanā vediyāmāti. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ: Idha bhikkhave ekacco acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaɱ na uddissakaṭaɱ na nimantaṇaɱ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko — sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti — sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraɱ āhāreti, dvīhikam-pi āhāraɱ āhāreti — sattāhikam-pi āhāraɱ āhāreti, iti evarūpaɱ addhamāsikam-pi pariyāyabhattabhojanānuyogam-anuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti,

[page 308]

vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paɱsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti; kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaɱ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati.

Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. So kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccupannadukkhaɱ āyatiɱ sukhavipākaɱ: Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti, so abhikkhaṇaɱ rāgajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti; pakatiyā tibbadosajātiko hoti, so abhikkhaṇaɱ dosajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti; pakatiyā tibbamohajātiko hoti, so abhikkhaṇaɱ mohajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaɱ parisuddhaɱ brahmacariyaɱ carati. So kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ: Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaɱ rāgajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti; pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaɱ dosajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti; pakatiyā na tibbamohajātiko hoti,

[page 309]

so na abhikkhaṇaɱ mohajaɱ dukkhaɱ domanassaɱ paṭisaɱvedeti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. So kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ. Imāni kho bhikkhave cattāri dhammasamādānānīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

CŪḶADHAMMASAMĀDĀNASUTTAṂ PAÑCAMAṂ.

 


 

XLVI. Mahā Dhamma-Samādāna Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Yebhuyyena bhikkhave sattā evaɱkāmā evaɱchandā evaɱadhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuɱ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. Tesaɱ bhikkhave sattānaɱ evaɱkāmānaɱ evaɱchandānaɱ evaɱadhippāyānaɱ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.

Tatra tumhe bhikkhave kaɱ hetuɱ paccethāti. — Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā.

[page 310]

Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. — Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Idha bhikkhave assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sevitabbe dhamme na jānāti asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti abhajitabbe dhamme na jānāti. So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taɱ kissa hetu:

Evaɱ h' etaɱ bhikkhave hoti yathā taɱ aviddasuno. Sutavā ca kho bhikkhave ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, sevitabbe dhamme pajānāti asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.

So sevitabbe dhamme pajānanto asevitabbe dhamme pa jānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati sevitabbe dhamme sevati, abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ viddasuno.

Cattār' imāni bhikkhave dhammasamādānāni, katamāni cattāri: Atthi bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ. Atthi bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ.

[page 311]

Atthi bhikkhave dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ. Atthi bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ.

Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ, taɱ avidvā avijjāgato yathābhūtaɱ na-ppajānāti: idaɱ kho dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākan-ti. Taɱ avidvā avijjāgato yathābhūtaɱ appajānanto taɱ sevati, taɱ na parivajjeti; tassa taɱ sevato taɱ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taɱ kissa hetu:

Evaɱ h' etaɱ bhikkhave hoti yathā taɱ aviddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ, taɱ avidvā avijjāgato yathābhūtaɱ na-ppajānāti: idaɱ kho dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākan-ti. Taɱ avidvā avijjāgato yathābhūtaɱ appajānanto taɱ sevati, taɱ na parivajjeti; tassa taɱ sevato taɱ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ aviddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ, taɱ avidvā avijjāgato yathābhūtaɱ na-ppajānāti: idaɱ kho dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākan-ti. Taɱ avidvā avijjāgato yathābhūtaɱ appajānanto taɱ na sevati, taɱ parivajjeti; tassa taɱ asevato taɱ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti, taɱ kissa hetu:

Evaɱ h' etaɱ bhikkhave hoti yathā taɱ aviddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ, taɱ avidvā avijjagato yathābhūtaɱ na-ppajānāti: idaɱ kho dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākanti. Taɱ avidvā avijjāgato yathābhūtaɱ appajānanto taɱ na sevati, taɱ parivajjeti; tassa taɱ asevato taɱ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,

[page 312]

iṭṭhā kantā manāpā dhammā parihāyanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ aviddasuno.

Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ, taɱ vidvā vijjāgato yathābhūtaɱ pajānāti: idaɱ kho dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākanti. Taɱ vidvā vijjāgato yathābhūtaɱ pajānanto taɱ na sevati, taɱ parivajjeti; tassa taɱ asevato taɱ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ viddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ, taɱ vidvā vijjāgato yathābhūtaɱ pajānāti:

idaɱ kho dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākan-ti. Taɱ vidvā vijjāgato yathābhūtaɱ pajānanto taɱ na sevati, taɱ parivajjeti; tassa taɱ asevato taɱ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ viddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ, taɱ vidvā vijjāgato yathābhūtaɱ pajānāti: idaɱ kho dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākan-ti. Taɱ vidvā vijjāgato yathābhūtaɱ pajānanto taɱ sevati, taɱ na parivajjeti; tassa taɱ sevato taɱ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taɱ kissa hetu: Evaɱ h' etaɱ bhikkhave hoti yathā taɱ viddasuno. Tatra bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ, taɱ vidvā vijjāgato yathābhūtaɱ pajānāti: idaɱ kho dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākan-ti. Taɱ vidvā vijjāgato yathābhūtaɱ pajānanto taɱ sevati, taɱ na parivajjeti; tassa taɱ sevato taɱ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti, taɱ kissa hetu:

Evaɱ h' etaɱ bhikkhave hoti yathā taɱ viddasuno.

[page 313]

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena musāvādī hoti musāvādapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena pharusāvāco hoti pharusāvācāpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpī hoti samphappalāpapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena abhijjhālu hoti abhijjhāpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena byāpannacitto hoti byāpādapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti. So kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ.

Katamañ ca bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti pāṇātipātapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena musāvādī hoti musāvādapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena pisuṇāvāco hoti pisuṇāvācāpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti,

[page 314]

sahāpi sukhena sahāpi somanassena pharusāvāco hoti pharusāvācāpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena samphappalāpī hoti samphappalāpapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena abhijjhālu hoti abhijjhāpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena byāpannacitto hoti byāpādapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti micchādiṭṭhipaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti. So kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjati. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ: Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti anabhijjhāpaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti abyāpādapaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti, sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca dukkhaɱ domanassaɱ paṭisaɱvedeti.

[page 315]

So kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjati. Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ.

Katamañ-ca bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ: Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti pāṇātipātā veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti adinnādānā veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti kāmesu micchācārā veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti musāvādā veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti pisuṇāya vācāya veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti pharusāya vācāya veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti samphappalāpā veramaṇīpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena anabhijjhālu hoti anabhijjhāpaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena abyāpannacitto hoti abyāpādapaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti, sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti sammādiṭṭhipaccayā ca sukhaɱ somanassaɱ paṭisaɱvedeti. So kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjati.

Idaɱ vuccati bhikkhave dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñ-ca sukhavipākaɱ. Imāni kho bhikkhave cattāri dhammasamādānāni.

Seyyathā pi bhikkhave tittakālābu visena saɱsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaɱ evaɱ vadeyyuɱ: Ambho purisa, ayaɱ tittakālābu visena saɱsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato c' eva na-cchādessati vaṇṇena pi gandhena pi rasena pi,

[page 316]

pītvā ca pana maraṇaɱ vā nigacchasi maraṇamattaɱ vā dukkhan-ti. So taɱ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taɱ pipato c' eva na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Tathūpamāhaɱ bhikkhave imaɱ dhammasamādānaɱ vadāmi yam-idaɱ dhammasamādānaɱ paccuppannadukkhañ-c' eva āyatiñ-ca dukkhavipākaɱ.

Seyyathā pi bhikkhave āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tam-enaɱ evaɱ vadeyyuɱ: Ambho purisa, ayaɱ āpānīyakaɱso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saɱsaṭṭho, sace ākaṅkhasi pipa, tassa te pipato hi kho chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaɱ vā nigacchasi maraṇamattaɱ vā dukkhan-ti. So taɱ apaṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taɱ pipato hi kho chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhaɱ. Tathūpamāhaɱ bhikkhave imaɱ dhammasamādānaɱ vadāmi yam-idaɱ dhammasamādānaɱ paccuppannasukhaɱ āyatiɱ dukkhavipākaɱ.

Seyyathā pi bhikkhave pūtimuttaɱ nānābhesajjehi saɱsaṭṭhaɱ, atha puriso āgaccheyya paṇḍurogī, tam-enaɱ evaɱ vadeyyuɱ: Ambho purisa, idaɱ pūtimuttaɱ nānābhesajjehi saɱsaṭṭhaɱ, sace ākaṅkhasi pipa, tassa te pipato hi kho nacchādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taɱ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taɱ pipato hi kho na-cchādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa.

Tathūpamāhaɱ bhikkhave imaɱ dhammasamādānaɱ vadāmi yam-idaɱ dhammasamādānaɱ paccuppannadukkhaɱ āyatiɱ sukhavipākaɱ.

Seyyathā pi bhikkhave dadhiñ-ca madhuñ-ca sappiñca phāṇitañ-ca ekajjhaɱ saɱsaṭṭhaɱ, atha puriso āgaccheyya lohitapakkhandiko, tam-enaɱ evaɱ vadeyyuɱ: Ambho purisa, idaɱ dadhiñ-ca madhuñ-ca sappiñ-ca phāṇitañ-ca ekajjhaɱ saɱsaṭṭhaɱ,

[page 317]

ḥḥ sace ākaṅkhasi pipa, tassa te pipato c' eva chādessati vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī bhavissasīti. So taɱ paṭisaṅkhāya pipeyya, nappaṭinissajeyya; tassa taɱ pipato c' eva chādeyya vaṇṇena pi gandhena pi rasena pi, pītvā ca pana sukhī assa. Tathūpamāhaɱ bhikkhave imaɱ dhammasamādānaɱ vadāmi yamidaɱ dhammasamādānaɱ paccuppannasukhañ-c' eva āyatiñca sukhavipākaɱ. Seyyathā pi bhikkhave vassānaɱ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaɱ abbhussakkamāno sabbaɱ ākāsagataɱ tamagataɱ abhivihacca bhāsati ca tapati ca virocati ca, evam-eva kho bhikkhave yam-idaɱ dhammasamādānaɱ paccuppannasukhañc' eva āyatiñ-ca sukhavipākaɱ tad-aññe puthusamaṇabrāhmaṇā (naɱ) parappavāde abhivihacca bhāsati ca tapati ca virocati cāti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀDHAMMASAMĀDĀNASUTTAṂ CHAṬṬHAṂ.

 


 

XLVII. Vīmaɱsaka Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Vīmaɱsakena bhikkhave bhikkhunā parassa cetopariyāyaɱ ājānantena Tathāgate samannesanā kātabbā, sammāsambuddho vā no vā iti viññāṇāyāti. — Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā.

Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. -Tena hi bhikkhave suṇātha, sādhukaɱ manasikarotha, bhāsissāmīti.

[page 318]

Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Vīmaɱsakena bhikkhave bhikkhunā parassa cetopariyāyaɱ ājānantena dvīsu dhammesu Tathāgato samannesitabbo, cakkhusotaviññeyyesu dhammesu: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti.

Tam-enaɱ samannesamāno evaɱ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti.

Yato naɱ samannesamāno evaɱ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti, tato naɱ uttariɱ samannesati: ye vītimissā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti. Tamenaɱ samannesamāno evaɱ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti. Yato naɱ samannesamāno evaɱ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti, tato naɱ uttariɱ samannesati: ye vodātā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti. Tam-enaɱ samannesamāno evaɱ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saɱvijjanti te Tathāgatassāti. Yato naɱ samannesamāno evaɱ jānāti: ye vodātā cakkhusotaviññeyyā dhammā saɱvijjanti te Tathāgatassāti, tato naɱ uttariɱ samannesati:

dīgharattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ udāhu ittarasamāpanno ti. Tam-enaɱ samannesamāno evaɱ jānāti: dīgharattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ, nāyam-āyasmā ittarasamāpanno ti. Yato naɱ samannesamāno evaɱ jānāti: dīgharattaɱ samāpanno ayam-āyasmā imaɱ kusalaɱ dhammaɱ, nāyam-āyasmā ittarasamāpanno ti, tato naɱ uttariɱ samannesati: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saɱvijjant' assa idh' ekacce ādīnavā ti. Na tāva bhikkhave bhikkhuno idh' ekacce ādīnavā saɱvijjanti yāva na ñattajjhāpanno hoti yasam-patto.

Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto ath' assa idh' ekacce ādīnavā saɱvijjanti. Tam-enaɱ samannesamāno evaɱ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh' ekacce ādīnavā saɱvijjantīti. Yato naɱ samannesamāno evaɱ jānāti: ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto,

[page 319]

nāssa idh' ekacce ādīnavā saɱvijjantīti, tato naɱ uttariɱ samannesati: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tam-enaɱ samannesamāno evaɱ jānāti: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tañce bhikkhave bhikkhuɱ pare evaɱ puccheyyuɱ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaɱ vadesi: abhayūparato ayam-āyasmā, nāyam-āyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti, sammā byākaramāno bhikkhave bhikkhu evaɱ byākareyya: Tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto ye ca tattha sugatā ye ca tattha duggatā ye ca tattha gaṇam-anusāsanti ye ca idh' ekacce āmisesu sandissanti ye ca idh' ekacce āmisena anupalittā, nāyam-āyasmā taɱ tena avajānāti; sammukhā kho pana metaɱ Bhagavato sutaɱ sammukhā paṭiggahītaɱ: Abhayūparato 'ham-asmi, nāham-asmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassāti.

Tatra bhikkhave Tathāgato va uttariɱ paṭipucchitabbo:

Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaɱ byākareyya: Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti. Ye vītimissā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaɱ byākareyya: Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa saɱvijjantīti. Ye vodātā cakkhusotaviññeyyā dhammā saɱvijjanti vā te Tathāgatassa no vā ti. Byākaramāno bhikkhave Tathāgato evaɱ byākareyya: Ye vodātā cakkhusotaviññeyyā dhammā saɱvijjanti te Tathāgatassa; etapatho 'ham-asmi etagocaro, no ca tena tammayo ti.

Evaɱvādiɱ kho bhikkhave satthāraɱ arahati sāvako upasaṅkamituɱ dhammasavanāya, tassa satthā dhammaɱ deseti uttaruttariɱ paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ. Yathā yathā kho bhikkhave bhikkhuno satthā dhammaɱ deseti uttaruttariɱ paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ, tathā tathā so tasmiɱ dhamme abhiññāya idh' ekaccaɱ dhammaɱ dhammesu niṭṭhaɱ gacchati,

[page 320]

satthari pasīdati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tañ-ce bhikkhave bhikkhuɱ pare evaɱ puccheyyuɱ: Ke pan' āyasmato ākārā ke anvayā yen' āyasmā evaɱ vadesi: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti, sammā byākaramāno bhikkhave bhikkhu evaɱ byākareyya: Idhāhaɱ āvuso yena Bhagavā ten' upasaṅkamiɱ dhammasavanāya, tassa me Bhagavā dhammaɱ deseti uttaruttariɱ paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ. Yathā yathā me āvuso Bhagavā dhammaɱ deseti uttaruttariɱ paṇītapaṇītaɱ kaṇhasukkasappaṭibhāgaɱ, tathā tathā 'haɱ tasmiɱ dhamme abhiññāya idh' ekaccaɱ dhammaɱ dhammesu niṭṭham-agamaɱ, satthari pasīdiɱ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti.

Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaɱ vuccati bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaɱhāriyā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiɱ. Evaɱ kho bhikkhave Tathāgate dhammasamannesanā hoti, evañ-ca pana Tathāgato dhammatā susamanniṭṭho hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

V§MAṂSAKASUTTAṂ SATTAMAṂ.

 


 

XLVIII. Kosambīya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Tena kho pana samayena Kosambīyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaɱ saññāpenti na ca saññattiɱ upenti, na ca aññamaññaɱ nijjhāpenti na ca nijjhattiɱ upenti. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami,

[page 321]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho so bhikkhu Bhagavantaɱ etad-avoca:

Idha bhante Kosambīyaɱ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharanti; te na c' eva aññamaññaɱ saññāpenti na ca saññattiɱ upenti, na ca aññamaññaɱ nijjhāpenti na ca nijjhattiɱ upentīti.

Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi: Ehi tvaɱ bhikkhu mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū Bhagavā etad-avoca: Saccaɱ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharatha; te na c' eva aññamaññaɱ saññāpetha na ca saññattiɱ upetha, na ca aññamaññaɱ nijjhāpetha na ca nijjhattiɱ upethāti. — Evambhante. — Taɱ kim-maññatha bhikkhave: yasmiɱ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharatha, api nu tumhākaɱ tasmiɱ samaye mettaɱ kāyakammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca, mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca, mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho cāti. -No h' etam-bhante. — Iti kira bhikkhave yasmiɱ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharatha, n' eva tumhākaɱ tasmiɱ samaye mettaɱ kāyakammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca, na mettaɱ vacīkammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca, na mettaɱ manokammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca. Atha kiñ-carahi tumhe moghapurisā kiɱ jānantā kiɱ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharatha;

[page 322]

te na c' eva añña maññaɱ saññāpetha na ca saññattiɱ upetha, na ca aññamaññaɱ nijjhāpetha na ca nijjhattiɱ upetha. Taɱ hi tumhākaɱ moghapurisā bhavissati dīgharattaɱ ahitāya dukkhāyāti.

Atha kho Bhagavā bhikkhū āmantesi: Cha h' ime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti, katame cha: Idha bhikkhave bhikkhuno mettaɱ kāyakammaɱ paccupaṭṭhitaɱ hoti sabrahmacārisu āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Puna ca paraɱ bhikkhave bhikkhuno mettaɱ vacīkammaɱ p. h. ... raho ca. Ayam-pi dhammo ... ekībhāvāya saɱvattati. Puna ca paraɱ bhikkhave bhikkhuno mettaɱ manokammaɱ p. h. ... .raho ca.

Ayam-pi dhammo ... ekībhāvāya saɱvattati. Puna ca paraɱ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā, antamaso pattapariyāpannamattam-pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayam-pi dhammo ... ekībhāvāya saɱvattati. Puna ca paraɱ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaɱvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca.

Ayam-pi dhammo ... ekībhāvāya saɱvattati. Puna ca paraɱ bhikkhave bhikkhu yā 'yaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c' eva raho ca. Ayam-pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattati. Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saɱvattanti. Imesaɱ kho bhikkhave channaɱ sārāṇīyānaɱ dhammānaɱ etaɱ aggaɱ etaɱ saṅgāhikaɱ etaɱ saṅghātanikaɱ yadidaɱ yā 'yaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya.

Seyyathā pi bhikkhave kūṭāgārassa etaɱ aggaɱ etaɱ saṅgāhikaɱ etaɱ saṅghātanikaɱ yadidaɱ kūṭaɱ, evam-eva kho bhikkhave imesaɱ channaɱ sārāṇīyānaɱ dhammānaɱ

[page 323]

--pe-sammādukkhakkhayāya.

Kathañ-ca bhikkhave yā 'yaɱ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya: Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: Atthi nu kho me taɱ pariyuṭṭhānaɱ ajjhattaɱ appahīnaɱ yenāhaɱ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaɱ na jāneyyaɱ na passeyyan-ti. Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.

Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacitto va hoti.

Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacitto va hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno mukhasattīhi vitudanto viharati pariyuṭṭhitacitto va hoti.

So evaɱ pajānāti: Na-tthi kho me taɱ pariyuṭṭhānaɱ ajjhattam appahīnaɱ yenāhaɱ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaɱ na jāneyyaɱ na passeyyaɱ, suppaṇihitaɱ me mānasaɱ saccānaɱ bodhāyāti. Idam-assa paṭhamaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Imaɱ nu kho ahaɱ diṭṭhiɱ āsevanto bhāvento bahulīkaronto labhāmi paccattaɱ samathaɱ, labhāmi paccattaɱ nibbutin-ti.

So evaɱ pajānāti: Imaɱ kho ahaɱ diṭṭhiɱ āsevanto bhāvento bahulīkaronto labhāmi paccattaɱ samathaɱ, labhāmi paccattaɱ nibbutin-ti. Idam-assa dutiyaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāyāhaɱ diṭṭhiyā samannāgato atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti. So evaɱ pajānāti: Yathārūpāyāhaɱ diṭṭhiyā samannāgato na-tthi ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgato ti.

[page 324]

Idam-assa tatiyaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaɱrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiɱ āpattiɱ āpajjati yathārūpāya āpattiyā vuṭṭhānaɱ paññāyati, atha kho naɱ khippam-eva satthari vā viññūsu vā sabrahmacārisu deseti {vivarati} uttānīkaroti, desetvā vivaritvā uttānīkatvā āyatiɱ saɱvaraɱ āpajjati.

Seyyathā pi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraɱ akkamitvā khippam-eva paṭisaɱharati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa — pe — saɱvaraɱ āpajjati. So evaɱ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa catutthaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Kathaɱrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato: Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaɱ uccāvacāni kiɱkaraṇīyāni tattha ussukkaɱ āpanno hoti, atha khvāssa tibbāpekhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathā pi bhikkhave gāvī taruṇavacchā thambañ-ca ālumpati vacchakañ-ca apaviṇati, evam-eva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa --pe-adhipaññāsikkhāya. So evaɱ pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya dhammatāya samannāgato ti. Idam-assa pañcamaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

[page 325]

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaɱrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato:

Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaɱ Tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaɱ suṇāti. So evaɱ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa chaṭṭhaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Puna ca paraɱ bhikkhave ariyasāvako iti paṭisañcikkhati:

Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Kathaɱrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato: Balatā esā bhikkhave diṭṭhisampannassa puggalassa yaɱ Tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaɱ, labhati dhammavedaɱ, labhati dhammūpasaɱhitaɱ pāmujjaɱ. So evaɱ pajānāti: Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato aham-pi tathārūpāya balatāya samannāgato ti. Idam-assa sattamaɱ ñāṇaɱ adhigataɱ hoti ariyaɱ lokuttaraɱ asādhāraṇaɱ puthujjanehi.

Evaɱ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaɱ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

KOSAMBIYASUTTAṂ AṬṬHAMAṂ.

[page 326]

 


 

XLIX. Brahmā Nimantanika Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Ekam-idāhaɱ bhikkhave samayaɱ Ukkaṭṭhāyaɱ viharāmi Subhagavane sālarājamūle. Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaɱ pāpakaɱ diṭṭhigataɱ uppannaɱ hoti: Idaɱ niccaɱ idaɱ dhuvaɱ idaɱ sassataɱ idaɱ kevalaɱ idaɱ acavanadhammaɱ, idaɱ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaɱ uttariɱ nissaraṇaɱ na-tthīti. Atha khvāhaɱ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya evam-evaɱ Ukkaṭṭhāyaɱ Subhagavane sālarājamūle antarahito tasmiɱ brahmaloke pāturahosiɱ. Addasā kho maɱ bhikkhave Bako brahmā dūrato va āgacchantaɱ, disvāna maɱ etad-avoca: Ehi kho mārisa, sāgataɱ mārisa, cirassaɱ kho mārisa imaɱ pariyāyam-akāsi yadidaɱ idh' āgamanāya.

Idaɱ hi mārisa niccaɱ idaɱ dhuvaɱ idaɱ sassataɱ idaɱ kevalaɱ idaɱ acavanadhammaɱ, idaɱ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan' aññaɱ uttariɱ nissaraṇaɱ na-tthīti. Evaɱ vutte aham-bhikkhave Bakaɱ brahmānaɱ etad-avocaɱ: Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaɱ yeva samānaɱ niccan-ti vakkhati, addhuvaɱ yeva samānaɱ dhuvanti vakkhati, asassataɱ yeva samānaɱ sassatan-ti vakkhati, akevalaɱ yeva samānaɱ kevalan-ti vakkhati, cavanadhammaɱ yeva samānaɱ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taɱ tathā vakkhati: iḍaɱ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan' aññaɱ uttariɱ nissaraṇaɱ: na-tth' aññaɱ uttariɱ nissaraṇan-ti vakkhatīti.

Atha kho bhikkhave Māro pāpimā aññataraɱ Brahmapārisajjaɱ anvāvisitvā maɱ etad-avoca: Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaɱ.

[page 327]

Ahesuɱ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiɱ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuɱ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiɱ paṭhavīpasaɱsakā paṭhavābhinandino, āpapasaɱsakā āpābhinandino, tejapasaɱsakā tejābhinandino, vāyapasaɱsakā vāyābhinandino, bhūtapasaɱsakā bhūtābhinandino, devapasaɱsakā devābhinandino, Pajāpatipasaɱsakā Pajāpatābhinandino, Brahmapasaɱsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaɱ bhikkhu evaɱ vadāmi: Iṅgha tvaɱ mārisa yad-eva te Brahmā āha tad-eva tvaɱ karohi, mā tvaɱ Brahmuno vacanaɱ upātivattittho. Sace kho tvaɱ bhikkhu Brahmuno vacanaɱ upātivattissasi, seyyathā pi nāma puriso siriɱ āgacchantiɱ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviɱ virāgeyya, evaɱsampadamidaɱ bhikkhu tuyhaɱ bhavissati. Iṅgha tvaɱ mārisa yadeva te Brahmā āha tad-eva tvaɱ karohi, mā tvaɱ Brahmuno vacanaɱ upātivattittho. Nanu tvaɱ bhikkhu passasi brahmiɱ parisaɱ sannisinnan-ti. Iti kho maɱ bhikkhave Māro pāpimā brahmiɱ parisaɱ upanesi. Evaɱ vutte ahaɱ bhikkhave Māraɱ pāpimantaɱ etad-avocaɱ: Jānāmi kho tāhaɱ pāpima, mā tvaɱ maññittho: na maɱ jānātīti. Māro tvam-asi pāpima, yo c' eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. Tuyhaɱ hi pāpima evaɱ hoti: Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaɱ kho pana pāpima n' eva tava hatthagato, n' eva tava vasagato ti

Evaɱ vutte bhikkhave Bako brahmā maɱ etad-avoca:

Ahaɱ hi mārisa niccaɱ yeva samānaɱ niccan-ti vadāmi, dhuvaɱ yeva samānaɱ dhuvan-ti vadāmi,

[page 328]

sassataɱ yeva samānaɱ sassatan-ti vadāmi, kevalaɱ yeva samānaɱ kevalan-ti vadāmi, acavanadhammaɱ yeva samānaɱ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaɱ vadāmi:

idaɱ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan' aññaɱ uttariɱ nissaraṇaɱ: na-tth' aññaɱ uttariɱ nissaraṇan-ti vadāmi. Ahesuɱ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiɱ, yāvatakaɱ tuyhaɱ kasiṇaɱ āyu tāvatakaɱ tesaɱ tapokammam-eva ahosi, te kho evaɱ jāneyyuɱ: santaɱ vā aññaɱ uttariɱ nissaraṇaɱ: atth' aññaɱ uttariɱ nissaraṇan-ti, asantaɱ vā aññaɱ uttariɱ nissaraṇaɱ:

na-tth' aññaɱ uttariɱ nissaraṇan-ti. Tan-tāhaɱ bhikkhu evaɱ vadāmi: Na c' ev' aññaɱ uttariɱ nissaraṇaɱ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.

Sace kho tvaɱ bhikkhu paṭhaviɱ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaɱ — tejaɱ — vāyaɱ — bhūte — deve — Pajāpatiɱ — Brahmaɱ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. — Aham-pi kho etaɱ Brahme jānāmi:

sace paṭhaviɱ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaɱ — tejaɱ — vāyaɱ -bhūte — deve — Pajāpatiɱ — Brahmaɱ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaɱ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaɱ mahiddhiko Bako brahmā, evaɱ mahānubhāvo Bako brahmā, evaɱ mahesakkho Bako brahmā ti. — Yathākathaɱ pana me tvaɱ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaɱ mahiddhiko Bako brahmā, evaɱ mahānubhāvo Bako brahmā, evaɱ mahesakkho Bako brahmā ti. --

Yāvatā candimasuriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko, ettha te vattatī vaso.

Paroparañ-ca jānāsi atho rāgavirāginaɱ,
itthabhāvaññathābhāvaɱ sattānaɱ āgatiɱ gatin-ti.

Evaɱ kho te ahaɱ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaɱ mahiddhiko Bako brahmā, evaɱ mahānubhāvo Bako brahmā,

[page 329]

evaɱ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaɱ na jānāsi na passasi, tyāhaɱ jānāmi passāmi. Atthi kho Brahme Ābhassarā nāma kāyo yato tvaɱ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taɱ tvaɱ na jānāsi na passasi, tam-ahaɱ jānāmi passāmi. Evam-pi kho ahaɱ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaɱ. atha kho aham-eva tayā bhiyyo. Atthi kho Brahme Subhakiṇṇā nāma kāyo -Vehapphalā nāma kāyo, taɱ tvaɱ na jānāsi na passasi, tam-ahaɱ jānāmi passāmi. Evam-pi kho ahaɱ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaɱ, atha kho aham-eva tayā bhiyyo. Paṭhaviɱ kho ahaɱ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaɱ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviɱ nābhivadiɱ. Evam-pi kho ahaɱ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaɱ, atha kho aham-eva tayā bhiyyo. Āpaɱ kho ahaɱ Brahme — tejaɱ kho ahaɱ Brahme — vāyaɱ kho ahaɱ Brahme — bhūte kho ahaɱ Brahme — deve kho ahaɱ Brahme -Pajāpatiɱ kho ahaɱ Brahme — Brahmaɱ kho ahaɱ Brahme -Ābhassare kho ahaɱ Brahme — Subhakiṇṇekho ahaɱ Brahme -Vehapphale kho ahaɱ Brahme — Abhibhuɱ kho ahaɱ Brahme — sabbaɱ kho ahaɱ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaɱ tad-abhiññāya sabbaɱ nāhosi, sabbasmiɱ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaɱ nābhīvadiɱ. Evam-pi kho ahaɱ Brahme n' eva te samasamo abhiññāya, kuto nīceyyaɱ, atha kho aham-eva tayā bhiyyo ti. — Sace kho te mārisa sabbassa sabbattena ananubhūtaɱ, mā h' eva te rittakam-eva ahosi tucchakam-eva ahosi. Viññāṇaɱ anidassanaɱ anantaɱ sabbatopabhaɱ, taɱ paṭhaviyā paṭhavattena ananubhūtaɱ, āpassa āpattena ananubhūtaɱ, tejassa tejattena ananubhūtaɱ, vāyassa vāyattena ananubhūtaɱ, bhūtānaɱ bhūtattena ananubhūtaɱ, devānaɱ devattena ananubhūtaɱ, Pajāpatissa Pajāpatattena ananubhūtaɱ, brahmānaɱ brahmattena ananubhūtaɱ, Ābhassarānaɱ Ābhassarattena ananubhūtaɱ, Subhakiṇṇānaɱ Subhakiṇṇattena ananubhūtaɱ, Vehapphalānaɱ Vehapphalattena ananubhūtaɱ,

[page 330]

Abhibhussa Abhibhattena ananubhūtaɱ, sabbassa sabbattena ananubhūtaɱ. Handa ca hi te mārisa antaradhāyāmīti. — Handa ca hi me tvaɱ Brahme antaradhāyassu sace visahasīti. Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n' eva-ssu me sakkoti antaradhāyituɱ. Evaɱ vutte ahaɱ bhikkhave Bakaɱ brahmānaɱ etad-avocaɱ: Handa ca hi te Brahme antaradhāyāmīti. — Handa ca hi me tvaɱ mārisa antaradhāyassu sace visahasīti. Atha khvāhaɱ bhikkhave tathārūpaɱ iddhābhisaṅkhāraɱ abhisaṅkhāsiɱ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maɱ dakkhintīti antarahito imaɱ gāthaɱ abhāsiɱ:

Bhave vāhaɱ bhayaɱ disvā bhavañ-ca vibhavesinaɱ
bhavaɱ nābhivadiɱ kañci nandiñ-ca na upādiyin-ti.

Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuɱ: Acchariyaɱ vata bho, abbhutaɱ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaɱ mahiddhiko evaɱ mahānubhāvo yathā 'yaɱ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaɱ bhavaɱ udabbahīti.

Atha kho bhikkhave Māro pāpimā aññataraɱ Brahmapārisajjaɱ anvāvisitvā maɱ etad-avoca: Sace kho tvaɱ mārisa evaɱ jānāsi, sace tvaɱ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaɱ dhammaɱ desesi mā pabbajitānaɱ, mā sāvakesu gedhim-akāsi mā pabbajitesu.

Ahesuɱ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiɱ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuɱ pabbajite, sāvakānaɱ dhammaɱ desesuɱ pabbajitānaɱ, sāvakesu gedhim-akaɱsu pabbajitesu. Te sāvake upanetvā pabbajite, sāvakānaɱ dhammaɱ desetvā pabbajitānaɱ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuɱ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiɱ arahanto sammāsambuddhā paṭijānamānā,

[page 331]

te na sāvake upanesuɱ na pabbajite, na sāvakānaɱ dhammaɱ desesuɱ na pabbajitānaɱ, na sāvakesu gedhim-akaɱsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaɱ dhammaɱ desetvā na pabbajitānaɱ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tan-tāhaɱ bhikkhu evaɱ vadāmi: Iṅgha tvaɱ mārisa appossukko diṭṭhadhammasukhavihāraɱ anuyutto viharassu, anakkhātaɱ kusalaɱ hi mārisa, mā paraɱ ovadāhīti. Evaɱ vutte ahaɱ bhikkhave Māraɱ pāpimantaɱ etad-avocaɱ: Jānāmi kho tāhaɱ pāpima, mā tvaɱ maññittho: na maɱ jānātīti, Māro tvam-asi pāpima, na maɱ tvaɱ pāpima hitānukampī evaɱ vadesi, ahitānukampī maɱ tvaɱ pāpima evaɱ vadesi, tuyhaɱ hi pāpima evaɱ hoti: yesaɱ samaṇo Gotamo dhammaɱ desissati te me visayaɱ upātivattissantīti. Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh' amhāti paṭijāniɱsu. Ahaɱ kho pana pāpima sammāsambuddho va samāno:

sammāsambuddho 'mhīti paṭijānāmi. Desento pi hi pāpima Tathāgato sāvakānaɱ dhammaɱ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaɱ dhammaɱ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taɱ kissa hetu: Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā.

Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā ti.

Itih' idaɱ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t' eva adhivacanan-ti.

BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ.

[page 332]

 


 

L. Māra Tajjaniya Suttaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ āyasmā Mahāmoggallāno Bhaggesu viharati Suɱsumāragire Bhesakaḷāvane migadāye.

Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato Mahāmoggallānassa etadahosi: Kin-nu kho me kucchi garugaru viya māsācitaɱ maññe ti. Atha kho āyasmā Mahāmoggallāno caṅkamā orohitvā vihāraɱ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā Mahāmoggallāno paccattaɱ yoniso manasikāsi.

Addasā kho āyasmā Mahāmoggallāno Māraɱ pāpimantaɱ kucchigataɱ koṭṭham-anupaviṭṭhaɱ, disvāna Māraɱ pāpimantaɱ etad-avoca: Nikkhama pāpima, nikkhama pāpima, mā Tathāgataɱ vihesesi mā Tathāgatasāvakaɱ, mā te ahosi dīgharattaɱ ahitāya dukkhāyāti. Atha kho Mārassa pāpimato etad-ahosi: Ajānam-eva kho maɱ ayaɱ samaṇo apassaɱ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataɱ vihesesi mā Tathāgatasāvakaɱ, mā te ahosi dīgharattaɱ ahitāya dukkhāyāti. Yo pi 'ssa so satthā so pi maɱ n' eva khippaɱ jāneyya, kuto pana maɱ ayaɱ sāvako jānissatīti. Atha kho āyasmā Mahāmoggallāno Māraɱ pāpimantaɱ etad-avoca: Evam-pi kho tāhaɱ pāpima jānāmi, mā tvaɱ maññittho: na maɱ jānātīti, Māro tvamasi pāpima. Tuyhaɱ hi pāpima evaɱ hoti: ajānam-eva kho maɱ ayaɱ samaṇo apassaɱ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataɱ vihesesi mā Tathāgatasāvakaɱ, mā te ahosi dīgharattaɱ ahitāya dukkhāyāti; yo pi 'ssa so satthā so pi maɱ n' eva khippaɱ jāneyya, kuto pana maɱ ayaɱ sāvako jānissatīti. Atha kho Mārassa pāpimato etad-ahosi: Jānam-eva kho maɱ ayaɱ samaṇo passaɱ evam-āha: nikkhama pāpima, nikkhama pāpima, mā Tathāgataɱ vihesesi mā Tathāgatasāvakaɱ, mā te ahosi dīgharattaɱ ahitāya dukkhāyāti. Atha kho Māro pāpimā āyasmato Mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

[page 333]

Addasā kho āyasmā Mahāmoggallāno Māraɱ pāpimantaɱ paccaggaḷe ṭhitaɱ, disvāna Māraɱ pāpimantaɱ etadavoca: Ettha pi kho tāhaɱ pāpima passāmi, mā tvaɱ maññittho: na maɱ passatīti, eso tvaɱ pāpima paccaggaḷe ṭhito. Bhūtapubbāhaɱ pāpima Dūsī nāma māro ahosiɱ, tassa me Kāḷī nāma bhaginī, tassā tvaɱ putto, so me tvaɱ bhāgineyyo hosi. Tena kho pana pāpima samayena Kakusandho bhagavā arahaɱ sammāsambuddho loke uppanno hoti.

Kakusandhassa kho pana pāpima bhagavato arahato sammāsambuddhassa Vidhura-Sañjīvaɱ nāma sāvakayugaɱ ahosi aggaɱ bhaddayugaɱ. Yāvatā kho pana pāpima Kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā nāssu 'dha koci āyasmatā Vidhurena samasamo hoti yadidaɱ dhammadesanāya.

Iminā kho etaɱ pāpima pariyāyena āyasmato Vidhurassa Vidhuro Vidhuro t' eva samaññā udapādi. Āyasmā pana pāpima Sañjīvo araññagato pi rukkhamūlagato pi suññāgāragato pi appakasiren' eva saññāvedayitanirodhaɱ samāpajjati. Bhūtapubbaɱ pāpima āyasmā Sañjīvo aññatarasmiɱ rukkhamūle saññāvedayitanirodhaɱ samāpanno nisinno hoti. Addasāsuɱ kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaɱ Sañjīvaɱ aññatarasmiɱ rukkhamūle saññāvedayitanirodhaɱ samāpannaɱ nisinnaɱ, disvāna nesaɱ etadahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho, ayaɱ samaṇo nisinnako va kālakato, handa naɱ dahāmāti. Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ-ca kaṭṭhañ-ca gomayañ-ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiɱ datvā pakkamiɱsu. Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya gāmaɱ piṇḍāya pāvisi. Addasāsuɱ kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaɱ Sañjīvaɱ piṇḍāya carantaɱ, disvāna nesaɱ etad-ahosi: Acchariyaɱ vata bho, abbhutaɱ vata bho, ayaɱ samaṇo nisinnako va kālakato, svāyaɱ patisañjīvito ti.

[page 334]

Iminā kho etaɱ pāpima pariyāyena āyasmato Sañjīvassa Sañjīvo Sañjīvo t' eva samaññā udapādi.

Atha kho pāpima Dūsissa mārassa etad-ahosi: Imesaɱ kho ahaɱ bhikkhūnaɱ sīlavantānaɱ kalyāṇadhammānaɱ n' eva jānāmi āgatiɱ vā gatiɱ vā, yan-nūnāhaɱ brāhmaṇagahapatike anvāviseyyaɱ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app eva nāma tumhehi akkosiyamānānaɱ paribhāsiyamānānaɱ rosiyamānānaɱ vihesiyamānānaɱ siyā cittassa aññathattaɱ yathā naɱ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante — pe — aññathattaɱ yathā naɱ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathā pi nāma ulūko rukkhasākhāyaɱ mūsikaɱ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibohā kiṇhā bandhupādāpaccā:

jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.

Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā — pe — apajjhāyanti. Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaɱ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā — pe — apajjhāyanti. Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evam-ev' ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā: jhāyino 'smā jhāyino 'smā ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Ye kho pana pāpima tena samayena manussā kālaɱ karonti yebhuyyena kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjanti.

[page 335]

Atha kho pāpima Kakusandho bhagavā arahaɱ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, app-eva nāma tumhehi akkosiyamānānaɱ paribhāsiyamānānaɱ rosiyamānānaɱ vihesiyamānānaɱ siyā cittassa aññathattaɱ yathā naɱ Dūsī māro labhetha otāran-ti. Etha tumhe bhikkhave mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha; karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharatha, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathāti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaɱ ovadiyamānā evaɱ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi mettāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariɱsu, karuṇāsahagatena cetasā — pe — muditasahagatena cetasā — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā vihariɱsu, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariɱsu.

Atha kho pāpima Dūsissa mārassa etad-ahosi: Evampi kho ahaɱ karonto imesaɱ bhikkhūnaɱ sīlavantānaɱ kalyāṇadhammāṇaɱ n' eva jānāmi āgatiɱ vā gatiɱ vā, yannūnāhaɱ brāhmaṇagahapatike anvāviseyyaɱ: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha,

[page 336]

app-eva nāma tumhehi sakkariyamānānaɱ garukariyamānānaɱ māniyamānānam pūjiyamānānaɱ siyā cittassa aññathattaɱ yathā naɱ Dūsī māro labhetha otāran-ti. Atha kho te pāpima Dūsī māro brāhmaṇagahapatike anvāvisi: Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaɱ garukariyamānānaɱ māniyamānānaɱ pūjiyamānānaɱ siyā cittassa aññathattaɱ yathā naɱ Dūsī māro labhetha otāran-ti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.

Ye kho pana pāpima tena samayena manussā kālaɱ karonti yebhuyyena kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjanti.

Atha kho pāpima Kakusandho bhagavā arahaɱ sammāsambuddho bhikkhū āmantesi: Anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā Dūsinā mārena: etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha, app-eva nāma tumhehi sakkariyamānānaɱ garukariyamānānaɱ māniyamānānaɱ pūjiyamānānaɱ siyā cittassa aññathattaɱ yathā naɱ Dūsī māro labhetha otāranti. Etha tumhe bhikkhave asubhānupassī kāye viharatha, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino ti. Atha kho te pāpima bhikkhū Kakusandhena bhagavatā arahatā sammāsambuddhena evaɱ ovadiyamānā evaɱ anusāsiyamānā araññagatā pi rukkhamūlagatā pi suññāgāragatā pi asubhānupassī kāye vihariɱsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino, sabbasaṅkhāresu aniccānupassino.

Atha kho pāpima Kakusandho bhagavā arahaɱ sammāsambuddho pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya āyasmatā Vidhurena pacchāsamaṇena gāmaɱ piṇḍāya pāvisi.

Atha kho pāpima Dūsī māro aññataraɱ kumāraɱ anvāvisitvā sakkharaɱ gahetvā āyasmato Vidhurassa sīse pahāraɱ adāsi, sīsaɱ vobhindi. Atha kho pāpima āyasmā Vidhuro bhinnena sīsena lohitena gaḷantena Kakusandhaɱ yeva bhagavantaɱ arahantaɱ sammāsambuddhaɱ piṭṭhito piṭṭhito anubandhi.

[page 337]

Atha kho pāpima Kakusandho bhagavā arahaɱ sammāsambuddho nāgāpalokitaɱ apalokesi: na vāyaɱ Dūsī māro mattam-aññāsīti. Sahāpalokanāya ca pana pāpima Dūsī māro tamhā ca ṭhānā cavi mahānirayañ-ca upapajji.

Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko iti pi, saṅkusamāhato iti pi, paccattavedaniyo iti pi. Atha kho maɱ pāpima nirayapālā upasaṅkamitvā etad-avocuɱ: Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naɱ ājāneyyāsi:

vassasahassam-me niraye paccamānassāti. So kho ahaɱ pāpima bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiɱ mahāniraye apacciɱ, dasa vassasahassāni tass' eva mahānirayassa ussade apacciɱ vuṭṭhānimaɱ nāma vedanaɱ vediyamāno. Tassa mayhaɱ pāpima evarūpo kāyo hoti seyyathā pi manussassa, evarūpaɱ sīsaɱ hoti seyyathā pi macchassa.

Kīdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraɱ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaɱ.
Sataɱ āsi ayosaṅkū, sabbe paccattavedanā,
īdiso nirayo āsi yattha Dūsī apaccatha
Vidhuraɱ sāvakam-āsajja Kakusandhañ-ca brāhmaṇaɱ.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,
veḷuriyavaṇṇā rucirā accimanto pabhassarā,
accharā tattha naccanti puthu nānattavaṇṇiyo.
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Yo ve Buddhena cudito bhikkhusaṅghassa pekkhato
Migāramātu pāsādaɱ pādaṅguṭṭhena kampayi,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Yo Vejayantaɱ pāsādaɱ pādaṅguṭṭhena kampayi
iddhibalen' upatthaddho saɱvejesi ca devatā,

[page 338]

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Yo Vejayante pāsāde Sakkaɱ so paripucchati:
api āvuso jānāsi taṇhakkhayavimuttiyo,
tassa Sakko viyākāsi pañhaɱ puṭṭho yathātathaɱ,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Yo Brahmānaɱ paripucchati Sudhammāyaɱ abhitosabhaɱ:
ajjāpi te āvuso diṭṭhi yā te diṭṭhi pure ahū,
passasi vītivattantaɱ Brahmaloke pabhassaraɱ,
Tassa Brahmā viyākāsi anupubbaɱ yathātathaɱ:
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū,
Passāmi vītivattantaɱ Brahmaloke pabhassaraɱ,
so 'haɱ ajja kathaɱ vajjaɱ: ahaɱ nicco 'mhi sassato,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Yo Mahāneruno kūṭaɱ vimokhena aphassayi,
vanaɱ Pubbavidehānaɱ, ye ca bhūmisayā narā,
Yo etam-abhijānāti bhikkhu Buddhassa sāvako,
tādisaɱ bhikkhum-āsajja Kaṇha dukkhaɱ nigacchasi.
Na ve aggi cetayati: ahaɱ bālaɱ ḍahāmi ti,
bālo ca jalitaɱ aggiɱ āsajjana sa ḍayhati.
Evam-eva tuvaɱ Māra āsajjana Tathāgataɱ
sayaɱ ḍahissasi attānam, bālo aggiɱ va samphusaɱ.
Apuññaɱ pasavi Māro āsajjana Tathāgataɱ;
kin-nu maññasi pāpima: na me pāpaɱ vipaccati.
Karoto cīyati pāpaɱ cirarattāya Antaka;
Māra nibbinda Buddhamhā, āsam-mā kāsi {bhikkhūsu}.
Iti Māraɱ aghaṭṭesi bhikkhu Bhesakaḷāvane, tato so dummano yakkho tatth' ev' antaradhāyathāti.

MĀRATAJJANIYASUTTAṂ DASAMAṂ.

CŪḶAYAMAKAVAGGO PAÑCAMO.

MŪLAPAṆṆĀSAṂ NIṬṬHITAṂ.

[page 339]

II. 1. 1. KANDARAKASUTTAṂ. (51) 339

 


 

Majjhima-Paṇṇāsa-Pāḷi

1. Gahapati Vagga

LI. Kandaraka Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Campāyaɱ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiɱ. Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Kandarako paribbājako tuṇhībhūtaɱ tuṇhībhūtaɱ bhikkhusaṅghaɱ anuviloketvā Bhagavantaɱ etad-avoca: Acchariyaɱ bho Gotama, abbhutaɱ bho Gotama, yāvañ-c' idaɱ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuɱ atītam-addhānaɱ arahanto sammāsambuddhā te pi bhagavanto etaparamaɱ yeva sammā bhikkhusaṅghaɱ paṭipādesuɱ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaɱ arahanto sammāsambuddhā te pi bhagavanto etaparamaɱ yeva sammā bhikkhusaṅghaɱ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. — Evam-etaɱ Kandaraka.

evam-etaɱ Kandaraka: ye pi te kandaraka ahesuɱ atītam-addhānaɱ arahanto sammāsambuddhā te pi bhagavanto etaparamaɱ yeva sammā bhikkhusaṅghaɱ paṭipādesuɱ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; ye pi te Kandaraka bhavissanti anāgatam-addhānaɱ arahanto sammāsambuddhā te pi bhagavanto etaparamaɱ yeva sammā bhikkhusaṅghaɱ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. Santi hi Kandaraka bhikkhū imasmiɱ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā. Santi pana Kandaraka bhikkhū imasmiɱ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: Idha Kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ,

[page 340]

vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti.

Evaɱ vutte Pesso hatthārohaputto Bhagavantaɱ etadavoca: Acchariyaɱ bhante, abbhutaɱ bhante, yāva supaññattā c' ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaɱ visuddhiyā sokapariddavānaɱ samatikkamāya dukkhadomanassānaɱ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayam-pi hi bhante gihī odātavasanā kālena kālaɱ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma:

idha mayaɱ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaɱ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaɱ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaɱ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaɱ. Acchariyaɱ bhante, abbhutaɱ bhante, yāvañ-c' idaɱ bhante Bhagavā evaɱ manussagahane evaɱ manussakasaṭe evaɱ manussasāṭheyye vattamāne sattānaɱ hitāhitaɱ jānāti. Gahanaɱ h' etaɱ bhante yadidaɱ manussā, uttānakaɱ h' etaɱ bhante yadidaɱ pasavo. Ahaɱ hi bhante pahomi hatthidhammaɱ sāretuɱ, yāvatakena antarena Campaɱ gatāgataɱ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. Amhākaɱ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaɱ cittaɱ hoti. Acchariyaɱ bhante, abbhutaɱ bhante, yāvañ-c' idaɱ bhante Bhagavā evaɱ manussagahane evaɱ manussakasaṭe evaɱ manussasāṭheyye vattamāne sattānaɱ hitāhitaɱ jānāti. Gahanaɱ h' etaɱ bhante yadidaɱ manussā, uttānakaɱ h' etaɱ bhante yadidaɱ pasavo ti. — Evaɱ-etaɱ Pessa, evam-etaɱ Pessa, gahanaɱ h' etaɱ Pessa yadidaɱ manussā,

[page 341]

uttānakaɱ h' etaɱ Pessa yadidaɱ pasavo. Cattāro 'me Pessa puggalā santo saɱvijjamānā lokasmiɱ, katame cattāro: Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati. Imesaɱ Pessa catunnaɱ puggalānaɱ katamo te puggalo cittaɱ ārādhetīti.

Yvāyaɱ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaɱ me puggalo cittaɱ n' ārādheti. Yo pāyaɱ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaɱ n' ārādheti. Yo pāyaɱ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaɱ n' ārādheti. Yo ca kho ayaɱ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, ayaɱ me puggalo cittaɱ ārādhetīti. -Kasmā pana te Pessa ime tayo puggalā cittaɱ n' ārādhentīti. — Yvāyaɱ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaɱ sukhakāmaɱ dukkhapaṭikkhūlaɱ ātāpeti paritāpeti, iminā me ayaɱ puggalo cittaɱ n' ārādheti.

Yo pāyaɱ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraɱ sukhakāmaɱ dukkhapaṭikkūlaɱ ātāpeti paritāpeti, iminā me ayaɱ puggalo cittaɱ n' ārādheti. Yo pāyaɱ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaɱ puggalo cittaɱ n' ārādheti. Yo ca kho ayaɱ bhante puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

[page 342]

so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati, iminā me ayaɱ puggalo cittaɱ ārādheti.

Handa ca dāni mayaɱ bhante gacchāma, bahukiccā mayaɱ bahukaraṇīyā ti. — Yassa dāni tvaɱ Pessa kālaɱ maññasīti. Atha kho Pesso hatthārohaputto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.

Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaɱ nisīdeyya yāv' assāhaɱ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saɱyutto agamissa. Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saɱyutto ti. — Etassa Bhagavā kālo, etassa Sugata kālo, yaɱ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. — Tena hi bhikkhave suṇātha sādhukaɱ manasikarotha, bhāsissāmīti. Evaɱ bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaɱ na uddissakaṭaɱ na nimantaṇaɱ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraɱ na daṇḍamantaraɱ na musalamantaraɱ, na dvinnaɱ bhuñjamānānaɱ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaɱ na maɱsaɱ na suraɱ na merayaɱ na thusodakaɱ pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko — sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraɱ āhāreti, dvīhikam-pi āhāraɱ āhāreti

[page 343]

— sattāhikam-pi āhāraɱ āhāreti, iti evarūpaɱ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paɱsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaɱ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. Iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. Ayaɱ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan' aññe pi keci kurūrakammantā. Ayaɱ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. So puratthimena nagarassa navaɱ santhāgāraɱ kārāpetvā kesamassuɱ ohāretvā kharājinaɱ nivāsetvā sappitelena kāyaɱ abbhañjitvā magavisāṇena piṭṭhiɱ kaṇḍūvamāno santhāgāraɱ pavisati saddhiɱ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyyaɱ kappeti.

Ekissā gāviyā sarūpavacchāya yaɱ ekasmiɱ thane khīraɱ hoti tena {rājā} yāpeti,

[page 344]

yaɱ dutiyasmiɱ thane khīraɱ hoti tena mahesī yāpeti, yaɱ tatiyasmiɱ thane khīraɱ hoti tena brāhmaṇo purohito yāpeti, yaɱ catutthasmiɱ thane khīraɱ hoti tena aggiɱ {jūhanti}, avasesena vacchako yāpeti. So evam-āha: Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. Ye pi 'ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaɱ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto.

Katamo ca bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱveḍī brahmabhūtena attanā viharati: Idha bhikkhave Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyāṇaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto. So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaɱ sukaraɱ agāram ajjhāvasatā ekantaparipuṇṇaɱ ekantaparisuddhaɱ saṅkhalikhitaɱ brahmacariyaɱ carituɱ, yan-nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan-ti. So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya, appaɱ vā ñātiparivaṭṭaɱ pahāya mahantaɱ vā ñātiparivaṭṭaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.

[page 345]

So evaɱ pabbajito samāno bhikkhūnaɱ sikkhāsājīvasamāpanno pāṇātipātaɱ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaɱ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaɱ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. Musāvādaɱ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaɱvādako lokassa. Pisuṇaɱ vācaɱ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaɱ bhedāya amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya, iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiɱ vācaɱ bhāsitā hoti. Pharusaɱ vācaɱ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiɱ vācaɱ bhāsitā hoti. Samphappalāpaɱ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ. So bījagāmabhūtagāmasamārambhā paṭivirato hoti.

Ekabhattiko hoti rattūparato, virato vikālabhojanā. Naccagīta-vādita-visūkadassanā paṭivirato hoti. Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. Uccāsayana-mahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaɱsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti.

Kayavikkayā paṭivirato hoti. Tulākūṭa-kaɱsakūṭa-mānakūṭā paṭivirato hoti.

[page 346]

Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. Seyyathā pi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam-evaɱ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamati samādāy' eva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaɱvedeti. So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā --pe-ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaɱvedeti. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaṅkaɱ ābhujitvā, ujuɱ kāyaɱ paṇidhāya, parimukhaɱ satiɱ upaṭṭhapetvā, So abhijjhaɱ loke pahāya vigatābhijjhena cetasā viharati,

[page 347]

abhijjhāya cittaɱ parisodheti; byāpādapadosaɱ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaɱ parisodheti; thīnamiddhaɱ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaɱ parisodheti; uddhaccakukkuccaɱ pahāya anuddhato viharati, ajjhattaɱ vūpasantacitto uddhaccakukkuccā cittaɱ parisodheti; vicikicchaɱ pahāya tiṇṇavicikiccho viharati, akathaɱkathī kusalesu dhammesu vicikicchāya cittaɱ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti.

So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe: amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto amutra uppādiɱ, tatrāp' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto,

[page 348]

so tato cuto idhūpapanno ti. Iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti, ayaɱ dukkhasamudayo ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodho ti yathābhūtaɱ pajānāti, ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti; ime āsavā ti yathābhūtaɱ pajānāti, ayaɱ āsavasamudayo ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodho ti yathābhūtaɱ pajānāti, ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti.

Ayaɱ vuccati bhikkhave puggalo n' ev' attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto,

[page 349]

so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharatīti.

Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

KANDARAKASUTTANTAṂ PAṬHAMAṂ.

 


 

LII. Aṭṭhaka-Nāgara Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ āyasmā Ānando Vesāliyaɱ viharati Beluvagāmake. Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaɱ anuppatto hoti kenacid-eva karaṇīyena. Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten' upasaṅkami, upasaṅkamitvā taɱ bhikkhuɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taɱ bhikkhuɱ etad-avoca:

Kahan-nu kho bhante āyasmā Ānando etarahi viharati, dassanakāmā hi mayan-taɱ āyasmantaɱ Ānandan-ti. Eso gahapati āyasmā Ānando Vesāliyaɱ viharati Beluvagāmake ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taɱ karaṇīyaɱ tīretvā yena Vesālī Beluvagāmako yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Ānandaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaɱ Ānandaɱ etad-avoca:

Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaɱ vā cittaɱ vimuccati aparikkhīṇā vā āsavā parikkhayaɱ gacchanti ananuppattaɱ vā anuttaraɱ yogakkhemaɱ anupāpuṇātīti. — Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaɱ vimuccati aparikkhīṇā ca āsavā parikkhayaɱ gacchanti ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇātīti.

[page 350]

— Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaɱ vimuccati aparikkhīṇā ca āsavā parikkhayaɱ gacchanti ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇātīti.

Idha gahapati bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho paṭhamaɱ jhānaɱ abhisaṅkhataɱ abhisañcetayitaɱ, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti; no ce āsavānaɱ khayaɱ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaɱ vimuccati aparikkhīṇā ca āsavā parikkhayaɱ gacchanti ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ — pe — dutiyaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho dutiyaɱ jhānaɱ abhisaṅkhataɱ abhisañcetayitaɱ, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti; no ce āsavānaɱ khayaɱ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaɱ vimuccati aparikkhīṇā ca āsavā parikkhayaɱ gacchanti ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇāti.

[page 351]

Puna ca paraɱ gahapati bhikkhu pītiyā ca virāgā --pe-tatiyaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati:

Idam-pi kho tatiyaɱ jhānaɱ abhisaṅkhataɱ abhisañcetayitaɱ, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā — pe — catutthaɱ jhānaɱ upasampajja viharati. So iti paṭisañcikkhati: Idam-pi kho catutthaɱ jhānaɱ abhisaṅkhataɱ abhisañcetayitaɱ, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu karuṇāsahagatena cetasā — pe — muditāsahagatena cetasā — pe — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. So iti paṭisañcikkhati: Ayam-pi kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti.

[page 352]

So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati:

Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito — pe — anuttaraɱ yogakkhemaɱ anupāpuṇāti.

Puna ca paraɱ gahapati bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. So iti paṭisañcikkhati: Ayam-pi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaɱ kho pana kiñci abhisaṅkhataɱ abhisañcetayitaɱ tad-aniccaɱ nirodhadhamman-ti pajānāti. So tattha ṭhito āsavānaɱ khayaɱ pāpuṇāti; no ce āsavānaɱ khayaɱ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaɱ kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c' eva cittaɱ vimuccati aparikkhīṇā ca āsavā parikkhayaɱ gacchanti ananuppattañ-ca anuttaraɱ yogakkhemaɱ anupāpuṇātīti.

Evaɱ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaɱ Ānandaɱ etad-avoca: Seyyathā pi bhante Ānanda puriso ekaɱ nidhimukhaɱ gavesanto sakid-eva ekādasa nidhimukhāni adhigaccheyya,

[page 353]

evam-eva kho ahaɱ bhante ekaɱ amatadvāraɱ gavesanto sakid-eva ekādasa amatadvārāni alatthaɱ savanāya. Seyyathā pi bhante purisassa agāraɱ ekādasadvāraɱ, so tasmiɱ agāre āditte ekamekena pi dvārena sakkuṇeyya attānaɱ sotthiɱ kātuɱ, evam-eva kho ahaɱ bhante imesaɱ ekādasannaɱ amatadvārānaɱ ekamekena pi amatadvārena sakkuṇissāmi attānaɱ sotthiɱ kātuɱ. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaɱ pariyesissanti, kiɱ panāhaɱ āyasmato Ānandassa pūjaɱ na karissāmīti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaɱ sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi ekamekañ-ca bhikkhuɱ paccekadussayugena acchādesi, āyasmantaɱ Ānandaɱ ticīvarena acchādesi āyasmato ca Ānandassa pañcasataɱ vihāraɱ kārāpesīti.

AṬṬHAKANĀGARASUTTANTAṂ DUTIYAṂ.

 


 

LIII. Sekha Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sakkesu viharati Kapilavatthusmiɱ Nigrodhārāme. Tena kho pana samayena Kāpilavatthavānaɱ Sakyānaɱ navaɱ santhāgāraɱ acirakāritaɱ hoti anajjhāvutthaɱ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaɱ etad-avocuɱ: Idha bhante Kāpilavatthavānaɱ Sakyānaɱ navaɱ santhāgāraɱ acirakāritaɱ anajjhāvutthaɱ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taɱ bhante Bhagavā paṭhamaɱ paribhuñjatu, Bhagavatā paṭhamaɱ paribhuttaɱ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaɱ Sakyānaɱ dīgharattaɱ hitāya sukhāyāti.

[page 354]

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena santhāgāraɱ ten' upasaṅkamiɱsu, upasaṅkamitvā sabbasanthariɱ santhāgāraɱ santharitvā āsanāni paññāpetvā udakamaṇikaɱ patiṭṭhāpetvā telappadīpaɱ āropetvā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ aṭṭhaɱsu. Ekamantaɱ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaɱ etad-avocuɱ: Sabbasanthariɱ santhataɱ bhante santhāgāraɱ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaɱ maññatīti. Atha kho Bhagavā nivāsetvā pattacīvaraɱ ādāya saddhiɱ bhikkhusaṅghena yena santhāgāraɱ ten' upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraɱ pavisitvā majjhimaɱ thambhaɱ nissāya puratthābhimukho nisīdi. Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraɱ pavisitvā pacchimaɱ bhittiɱ nissāya puratthābhimukho nisīdi Bhagavantaɱ yeva purakkhatvā.

Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraɱ pavisitvā puratthimaɱ bhittiɱ nissāya pacchāmukhā nisīdiɱsu Bhagavantaɱ yeva purakkhatvā. Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiɱ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaɱsetvā āyasmantaɱ Ānandaɱ āmantesi: Paṭibhātu taɱ Ānanda Kāpilavatthavānaɱ Sakyānaɱ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaɱ āyamissāmīti. Evaɱ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā catugguṇaɱ saṅghāṭiɱ paññāpetvā dakkhiṇena passena sīhaseyyaɱ kappesi pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā.

Atha kho āyasmā Ānando Mahānāmaɱ Sakyaɱ āmantesi: Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaɱ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī. Kathañ-ca Mahānāma ariyasāvako sīlasampanno hoti:

[page 355]

Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaɱvarasaɱvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Evaɱ kho Mahānāma ariyasāvako sīlasampanno hoti. Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: Idha Mahānāma ariyasāvako cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ cakkhundriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati cakkhundriyaɱ, cakkhundriye saɱvaraɱ āpajjati. Sotena saddaɱ sutvā — pe — ghānena gandhaɱ ghāyitvā — jivhāya rasaɱ sāyitvā — kāyena phoṭṭhabbaɱ phusitvā — manasā dhammaɱ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaɱ manindriyaɱ asaɱvutaɱ viharantaɱ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuɱ tassa saɱvarāya paṭipajjati, rakkhati manindriyaɱ, manindriye saɱvaraɱ āpajjati. Evaɱ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraɱ āhāreti, n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiɱsūparatiyā brahmacariyānuggahāya:

iti purāṇañ-ca vedanaɱ paṭihaṅkhāmi navañ-ca vedanaɱ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Evaɱ kho Mahānāma ariyasāvako bhojane mattaññū hoti. Kathañ-ca Mahānāma ariyasāvako jāgariyaɱ anuyutto hoti: Idha Mahānāma ariyasāvako divasaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti, rattiyā paṭhamaɱ yāmaɱ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti, rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ manasikaritvā, rattiyā pacchimaɱ yāmaɱ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaɱ parisodheti. Evaɱ kho Mahānāma ariyasāvako jāgariyaɱ anuyutto hoti. Kathañ-ca Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti:

[page 356]

Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiɱ: iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā.

Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaɱ akusalānaɱ dhammānaɱ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ abhivadanti tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā.

Āraddhaviriyo viharati akusalānaɱ dhammānaɱ pahānāya kusalānaɱ dhammānaɱ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaɱ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. Kathañ-ca Mahānāma ariyasāvako catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī: Idha Mahānāma ariyasāvako vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ — pe — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati. Evaɱ kho Mahānāma ariyasāvako catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho Mahānāma ariyasāvako evaɱ sīlasampanno hoti, evaɱ indriyesu guttadvāro hoti, evaɱ bhojane mattaññū hoti, evaɱ jāgariyaɱ anuyutto hoti, evaɱ sattahi saddhammehi samannāgato hoti,

[page 357]

evaɱ catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaɱ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān' assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaɱ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaɱ padāletvā sotthinā abhinibbhijjituɱ. Evam-eva kho Mahānāma yato ariyasāvako evaɱ sīlasampanno hoti, evaɱ indriyesu guttadvāro hoti, evaɱ bhojane mattaññū hoti, evaɱ jāgariyaɱ anuyutto hoti, evaɱ sattahi saddhammehi samannāgato hoti, evaɱ catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaɱ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. Sa kho so Mahānāma ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati; ayam-assa paṭhamā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti; ayam-assa dutiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. Sa kho so Mahānāma ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma āsavānaɱ bhayā anāsavaɱ cetovimuttiɱ paññavimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati;

[page 358]

ayam-assa tatiyā 'bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā.

Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi 'ssa hoti caraṇasmiɱ. Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi 'ssa hoti caraṇasmiɱ. Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi 'ssa hoti caraṇasmiɱ. Yam-pi Mahānāma ariyasāvako jāgariyaɱ anuyutto hoti idam-pi 'ssa hoti caraṇasmiɱ. Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi 'ssa hoti caraṇasmiɱ.

Yam-pi Mahānāma ariyasāvako catunnaɱ jhānānaɱ abhicetasikānaɱ diṭṭhadhammasukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi 'ssa hoti caraṇasmiɱ.

Yañ-ca kho Mahānāma ariyasāvako anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti, idam-pi 'ssa hoti vijjāya. Yam-pi Mahānāma ariyasāvako āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati, idam-pi 'ssa hoti vijjāya.

Ayaɱ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p' esā Mahānāma Sanaṅkumārena gāthā bhāsitā:

Khattiyo seṭṭho jane tasmiɱ ye gottapaṭisārino,
vijjācaraṇasampanno so seṭṭho devamānuse ti.

Sā kho pan' esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaɱhitā no anatthasaɱhitā, anumatā Bhagavatā ti.

Atha kho Bhagavā uṭṭhahitvā āyasmantaɱ Ānandaɱ āmantesi: Sādhu sādhu Ānanda, sādhu kho tvaɱ Ānanda Kāpilavatthavānaɱ Sakyānaɱ sekhaɱ pāṭipadaɱ abhāsīti.

[page 359]

Idam-avoca āyasmā Ānando, samanuñño satthā ahosi.

Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaɱ abhinandun-ti.

SEKHASUTTANTAṂ TATIYAṂ.

 


 

LIV. Potaliya Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Aṅguttarāpesu viharati; Āpaṇaɱ nāma Aṅguttarāpānaɱ nigamo.

Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Āpaṇaɱ piṇḍāya pāvisi. Āpaṇe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taɱ vanasaṇḍaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle nisīdi. Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten' upasaṅkami, taɱ vanasaṇḍaɱ ajjhogāhitvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho Potaliyaɱ gahapatiɱ Bhagavā etad-avoca: Saɱvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaɱ vutte Potaliyo gahapati: gahapativādena maɱ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Dutiyam-pi kho Bhagavā Potaliyaɱ gahapatiɱ etad-avoca: Saɱvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. Dutiyam-pi kho Potaliyo gahapati:

gahapativādena maɱ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. Tatiyam-pi kho Bhagavā Potaliyaɱ gahapatiɱ etad-avoca: Saɱvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. Evaɱ vutte Potaliyo gahapati: gahapativādena maɱ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaɱ etad-avoca: Ta-y-idaɱ bho Gotama na-cchannaɱ,

[page 360]

ta-y-idaɱ na-ppatirūpaɱ, yaɱ maɱ tvaɱ gahapativādena samudācarasīti. — Te hi te gahapati ākārā te liṅgā te nimittā yathā taɱ gahapatissāti. -Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. — Yathākathaɱ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. — Idha me bho Gotama yaɱ ahosi dhanaɱ vā dhaññaɱ vā rajataɱ vā jātarūpaɱ vā sabban-taɱ puttānaɱ dāyajjaɱ niyyātaɱ, tatthāhaɱ anovādī anupavādī ghāsacchādanaparamo viharāmi. Evaɱ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. -Aññathā kho tvaɱ gahapati vohārasamucchedaɱ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. -Yathākathaɱ pana bhante ariyassa vinaye vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaɱ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. — Tena hi gahapati suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:

Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saɱvattanti, katame aṭṭha: Apāṇātipātaɱ nissāya pāṇātipāto pahātabbo, dinnādānaɱ nissāya adinnādānaɱ pahātabbaɱ, saccaɱ vācaɱ nissāya musāvādo pahātabbo, apisuṇaɱ vācaɱ nissāya pisuṇā vācā pahātabbā, agiddhilobhaɱ nissāya giddhilobho pahātabbo, anindārosaɱ nissāya nindāroso pahātabbo, akodhupāyāsaɱ nissāya kodhupāyāso pahātabbo, anatimānaɱ nissāya atimāno pahātabbo. Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saɱvattantīti. — Ye 'me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saɱvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaɱ upādāyāti. -Tena hi gahapati suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etad-avoca:

[page 361]

Apāṇātipātaɱ nissāya pāṇāṭipāto pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu pāṇātipātī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pāṇātipātī assaɱ, attā pi maɱ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuɱ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. Etadeva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaɱ-sa te āsavā vighātapariḷāhā na honti. Apāṇātipātaɱ nissāya pāṇātipāto pahātabbo ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Dinnādānaɱ nissāya adinnādānaɱ pahātabban-ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu adinnādāyī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana adinnādāyī assaɱ, attā pi maɱ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuɱ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. Etad-eva kho pana saṅyojanaɱ etaɱ nivaraṇaɱ yadidaɱ adinnādānaɱ, ye ca adinnādānapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaɱ-sa te āsavā vighātapariḷāhā na honti. Dinnādānaɱ nissāya adinnādānaɱ pahātabban-ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Saccaɱ vācaɱ nissāya musāvādo pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahepati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu musāvādī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana musāvādī assaɱ, attā pi maɱ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuɱ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. Etadeva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ musāvādo,

[page 362]

ye ca musāvādapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaɱ-sa te āsavā vighātapariḷāhā na honti. Saccaɱ vācaɱ nissāya musāvādo pahātabbo ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Apisuṇaɱ vācaɱ nissāya pisuṇā vācā pahātabbā ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu pisuṇāvāco assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana pisuṇāvāco assaɱ, attā pi maɱ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuɱ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. Etadeva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuɱ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaɱ-sa te āsavā vighātapariḷāhā na honti. Apisuṇaɱ vācaɱ nissāya pisuṇā vācā pahātabbā ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Agiddhilobhaɱ nissāya giddhilobho pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu giddhilobhī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana giddhilobhī assaɱ, attā pi maɱ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuɱ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. Etad-eva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā agiddhilobhissa evaɱ-sa te āsavā vighātapariḷāhā na honti. Agiddhilobhaɱ nissāya giddhilobho pahātabbo ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Anindārosaɱ nissāya nindāroso pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu nindārosī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno;

[page 363]

ahañ-c' eva kho pana nindārosī assaɱ, attā pi maɱ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuɱ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. Etadeva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ nindāroso, ye ca nindārosapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā anindārosissa evaɱ-sa te āsavā vighātapariḷāhā na honti. Anindārosaɱ nissāya nindāroso pahātabbo ti iti yantaɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

Akodhupāyāsaɱ nissāya kodhupāyāso pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu kodhupāyāsī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana kodhupāyāsī assaɱ, attā pi maɱ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuɱ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. Etad-eva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā akodhupāyāsissa evaɱ-sa te āsavā vighātapariḷāhā na honti. Akodhupāyāsaɱ nissāya kodhupāyāso pahātabbo ti iti yan-taɱ vuttaɱ idametaɱ paṭicca vuttaɱ.

Anatimānaɱ nissāya atimāno pahātabbo ti iti kho pan' etaɱ vuttaɱ, kiñ-c' etaɱ paṭicca vuttaɱ: Idha gahapati ariyasāvako iti paṭisañcikkhati: Yesaɱ kho ahaɱ saṅyojanānaɱ hetu atimānī assaɱ tesāhaɱ saṅyojanānaɱ pahānāya samucchedāya paṭipanno; ahañ-c' eva kho pana atimānī assaɱ, attā pi maɱ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuɱ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. Etadeva kho pana saṅyojanaɱ etaɱ nīvaraṇaɱ yadidaɱ atimāno, ye ca atimānapaccayā uppajjeyyuɱ āsavā vighātapariḷāhā anatimānissa evaɱ-sa te āsavā vighātapariḷāhā na honti.

Anatimānaɱ nissāya atimāno pahātabbo ti iti yan-taɱ vuttaɱ idam-etaɱ paṭicca vuttaɱ.

[page 364]

Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saɱvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo hotīti. — Yathākathaɱ pana bhante ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo hoti. Sādhu me bhante Bhagavā tathā dhammaɱ desetu yathā ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo hotīti. — Tena hi gahapati suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti.

Evaɱ bhante ti kho Potaliyo gahapati Bhagavato paccassosi.

Bhagavā etad-avoca:

Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaɱ paccupaṭṭhito assa, tam-enaɱ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaɱ sunikantaɱ nikantaɱ nimmaɱsaɱ lohitamakkhitaɱ upacchubheyya; taɱ kimmaññasi gahapati: api nu so kukkuro amuɱ aṭṭhikaṅkalaɱ sunikantaɱ nikantaɱ nimmaɱsaɱ lohitamakkhitaɱ palikhādanto jighacchādubbalyaɱ paṭivineyyāti. — No h' etaɱ bhante, taɱ kissa hetu: aduɱ hi bhante aṭṭhikaṅkalaɱ sunikantaɱ nikantaɱ nimmaɱsaɱ lohitamakkhitaɱ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā yā 'yaɱ upekhā nānattā nānattasitā taɱ abhinivajjetvā yā 'yaɱ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaɱ bhāveti.

Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maɱsapesiɱ ādāya uḍḍayeyya, tam-enaɱ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuɱ virājeyyuɱ; taɱ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taɱ maɱsapesiɱ na khippam-eva paṭinissajeyya so tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhan-ti. — Evaɱ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Maɱsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā yā 'yaɱ upekhā nānattā nānattasitā taɱ abhinivajjetvā yā 'yaɱ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaɱ bhāveti.

[page 365]

Seyyathā pi gahapati puriso ādittaɱ tiṇukkaɱ ādāya paṭivātaɱ gaccheyya; taɱ kim-maññasi gahapati: sace so puriso taɱ ādittaɱ tiṇukkaɱ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaɱ vā daheyya bāhaɱ vā daheyya aññataraɱ vā aṅgapaccaṅgaɱ daheyya, so tatonidānaɱ maraṇaɱ vā nigaccheyya maraṇamattaɱ vā dukkhan-ti. -Evaɱ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā — pe — tam-ev' upekhaɱ bhāveti.

Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaɱ vītaccikānaɱ vītadhūmānaɱ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaɱ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuɱ upakaḍḍheyyuɱ; taɱ kim-maññasi gahapati: api nu so puriso iti c' iti c' eva kāyaɱ sannāmeyyāti.

-- Evaɱ bhante, taɱ kissa hetu: viditaɱ hi bhante tassa purisassa: imañ-ca ahaɱ aṅgārakāsuɱ papatissāmi tatonidānaɱ maraṇaɱ vā nigacchāmi maraṇamattaɱ vā dukkhan-ti.

-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā — pe — tam-ev' upekhaɱ bhāveti.

Seyyathā pi gahapati puriso supinakaɱ passeyya, ārāmarāmaṇeyyakaɱ vanarāmaṇeyyakaɱ bhūmirāmaṇeyyakaɱ pokkharaṇīrāmaṇeyyakaɱ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati:

Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā — pe — tam-ev' upekhaɱ bhāveti.

Seyyathā pi gahapati puriso yācitakaɱ bhogaɱ yācitvā yānaɱ poroseyyaɱ pavaramaṇikuṇḍalaɱ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaɱ paṭipajjeyya,

[page 366]

tamenaɱ jano disvā evaɱ vadeyya: bhogī vata bho puriso, evaɱkira bhogino bhogāni bhuñjantīti, tam-enaɱ sāmikā yattha yatth' eva passeyyuɱ tattha tatth' eva sāni hareyyuɱ; taɱ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. — Evaɱ bhante, taɱ kissa hetu: sāmino hi bhante sāni harantīti. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaɱ yathābhūtaɱ sammappaññāya disvā — pe — tamev' upekhaɱ bhāveti.

Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr' assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaɱ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaɱ caramāno, so taɱ vanasaṇḍaɱ ajjhogāhitvā taɱ rukkhaɱ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaɱ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaɱ patitāni, jānāmi kho panāhaɱ rukkhaɱ ārohituɱ, yan-nūnāhaɱ imaɱ rukkhaɱ ārohitvā yāvadatthañ-ca khādeyyaɱ ucchaṅgañ-ca pūreyyan-ti; so taɱ rukkhaɱ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaɱ caramāno tiṇhaɱ kuṭhāriɱ ādāya, so taɱ vanasaṇḍaɱ ajjhogāhitvā taɱ rukkhaɱ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaɱ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaɱ patitāni, na kho panāhaɱ jānāmi rukkhaɱ ārohituɱ, yan-nūnāhaɱ imaɱ rukkhaɱ mūlato chetvā yāvadatthañ-ca khādeyyaɱ ucchaṅgañ-ca pūreyyan-ti; so taɱ rukkhaɱ mūlato chindeyya.

Taɱ kim-maññasi gahapati: asu yo so puriso paṭhamaɱ rukkhaɱ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaɱ vā bhañjeyya pādaɱ vā bhañjeyya aññataraɱ vā aṅgapaccaṅgam bhañjeyya, so tatonidānaɱ maraṇaɱ va nigaccheyya maraṇamattaɱ vā dukkhanti.

[page 367]

— Evaɱ bhante. — Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaɱ yathābhūtaɱ sammappaññāya disvā yā 'yaɱ upekhā nānattā nānattasitā taɱ abhinivajjetvā yā 'yaɱ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev' upekhaɱ bhāveti.

Sa kho so gahapati ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Sa kho so gahapati ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. Sa kho so gahapati ariyasāvako imaɱ yeva anuttaraɱ upekhāsatipārisuddhiɱ āgamma āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.

Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo hoti. Taɱ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo hoti, api nu tvaɱ evarūpaɱ vohārasamucchedaɱ attani samanupassasīti. — Ko cāhaɱ bhante ko ca ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedo. Ārakā 'haɱ bhante ariyassa vinaye sabbena sabbaɱ sabbathā sabbaɱ vohārasamucchedā.

Mayaɱ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaɱ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaɱ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaɱ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. Idāni pana mayaɱ bhante aññatitthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma,

[page 368]

anājānīye va samāne anājānīyabhojanaɱ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaɱ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaɱ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaɱ, samaṇesu samaṇappasādaɱ, samaṇesu samaṇagāravaɱ. Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

POTALIYASUTTANTAṂ CATUTTHAṂ.

 


 

LV. Jīvaka Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. Atha kho Jīvako Komārabhacco yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Jīvako Komārabhacco Bhagavantaɱ etad-avoca: Sutam-{metaɱ} bhante: samaṇaɱ Gotamaɱ uddissa pāṇaɱ ārabhanti, taɱ samaṇo Gotamo jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaɱsu: samaṇaɱ Gotamaɱ uddissa pāṇaɱ ārabhanti, taɱ samaṇo Gotamo jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaɱ abhūtena abbhācikkhanti, dhammassa cānudhammaɱ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaɱ ṭhānaɱ āgacchatīti. --

[page 369]

Ye te Jīvaka evam-āhaɱsu: samaṇaɱ Gotamaɱ uddissa pāṇaɱ ārabhanti, taɱ samaṇo Gotamo jānaɱ uddissakaṭaɱ maɱsaɱ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. Tīhi kho ahaɱ Jīvaka ṭhānehi maɱsaɱ aparibhogan-ti vadāmi:

diṭṭhaɱ sutaɱ parisaṅkitaɱ. Imehi kho ahaɱ Jīvaka tīhi ṭhānehi maɱsaɱ aparibhogan-ti vadāmi. Tīhi kho ahaɱ Jīvaka ṭhānehi maɱsaɱ paribhogan-ti vadāmi: adiṭṭhaɱ asutaɱ aparisaṅkitaɱ. Imehi kho ahaɱ Jīvaka tīhi ṭhānehi maɱsaɱ paribhogan-ti vadāmi.

idha Jīvaka bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati. So mettāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaɱ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaɱ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaɱ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaɱ hoti: sādhu vata māyaɱ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaɱ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaɱ pi 'ssa na hoti.

So taɱ piṇḍapātaɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taɱ kim-maññasi Jīvaka: api nu so bhikkhu tasmiɱ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. — No h' etaɱ bhante. — Nanu so Jīvaka bhikkhu tasmiɱ samaye anavajjaɱ yeva āhāraɱ āhāretīti. — Evaɱ bhante. Sutaɱ {metaɱ} bhante: Brahmā mettāvihārī ti.

Tam-me idaɱ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. — Yena kho Jīvaka rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

[page 370]

Sace kho te Jīvaka idaɱ sandhāya bhāsitaɱ anujānāmi te etan-ti. — Etad-eva kho pana me bhante sandhāya bhāsitaɱ.

Idha Jīvaka bhikkhu aññataraɱ gāmaɱ vā nigamaɱ vā upanissāya viharati. So karuṇāsahagatena cetasā --pe-muditāsahagatena cetasā — pe — upekhāsahagatena cetasā ekaɱ disaɱ pharitvā viharati, tathā dutiyaɱ tathā tatiyaɱ tathā catutthiɱ, iti uddham-adho tiriyaɱ sabbadhi sabbattatāya sabbāvantaɱ lokaɱ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tam-enaɱ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaɱ ten' upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaɱ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaɱ hoti: sādhu vata māyaɱ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaɱ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaɱ pi 'ssa na hoti.

So taɱ piṇḍapātaɱ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taɱ kim-maññasi Jīvaka: api nu so bhikkhu tasmiɱ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. — No h' etaɱ bhante. — Nanu so Jīvaka bhikkhu tasmiɱ samaye anavajjaɱ yeva āhāraɱ āhāretīti. — Evaɱ bhante. Sutaɱ metaɱ bhante: Brahmā upekhāvihārī ti.

Tam-me idaɱ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. — Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiɱ anuppādadhammo.

Sace kho te Jīvaka idaɱ sandhāya bhāsitaɱ anujānāmi te etan-ti.

[page 371]

— Etad-eva kho pana me bhante sandhāya bhāsitaɱ.

Yo kho Jīvaka Tathāgataɱ vā Tathāgatasāvakaɱ vā uddissa pāṇaɱ ārabhati so pañcahi ṭhānehi bahuɱ apuññaɱ pasavati: Yam-pi so evam-āha: gacchatha amukaɱ nāma pāṇaɱ ānethāti, iminā paṭhamena ṭhānena bahuɱ apuññaɱ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaɱ domanassaɱ paṭisaɱvedeti, iminā dutiyena ṭhānena bahuɱ apuññaɱ pasavati; yam-pi so evam-āha: gacchatha imaɱ pāṇaɱ ārabhathāti, iminā tatiyena ṭhānena bahuɱ apuññaɱ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaɱ domanassaɱ paṭisaɱvedeti, iminā catutthena ṭhānena bahuɱ apuññaɱ pasavati; yam-pi so Tathāgataɱ vā Tathāgatasāvakaɱ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuɱ apuññaɱ pasavati. Yo kho Jīvaka Tathāgataɱ vā Tathāgatasāvakaɱ vā uddissa pāṇaɱ ārabhati so imehi pañcahi ṭhānehi bahuɱ apuññaɱ pasavatīti. Evaɱ vutte Jīvako Komārabhacco Bhagavantaɱ etad-avoca: Acchariyaɱ bhante, abbhutaɱ bhante. Kappiyaɱ vata bhante bhikkhū āhāraɱ āhārenti, anavajjaɱ vata bhante bhikkhū āhāraɱ āhārenti.

Abhikkantaɱ bhante, abhikkantaɱ bhante — pe — upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

J§VAKASUTTANTAṂ PAÑCAMAṂ.

 


 

LVI. Upāli Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Nāḷandāyaɱ viharati Pāvārikambavane. Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaɱ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiɱ. Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaɱ piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena Pāvārikambavanaɱ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi,

[page 372]

sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhitaɱ kho Dīghatapassiɱ nigaṇṭhaɱ Bhagavā etad-avoca:

Saɱvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti.

Evaɱ vutte Dīghatapassī nigaṇṭho aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Dīghatapassiɱ nigaṇṭhaɱ Bhagavā etad-avoca:

Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Na kho āvuso Gotama āciṇṇaɱ Nigaṇṭhassa Nātaputtassa kammaɱ kamman-ti paññāpetuɱ, daṇḍaɱ daṇḍanti kho āvuso Gotama āciṇṇaɱ Nigaṇṭhassa Nātaputtassa paññāpetun-ti — Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaɱ kāyadaṇḍaɱ vacīdaṇḍaɱ manodaṇḍan-ti. — Kiɱ pana Tapassi aññad-eva kāyadaṇḍaɱ aññaɱ vacīdaṇḍaɱ aññaɱ manodaṇḍan-ti. -Aññad-eva āvuso Gotama kāyadaṇḍaɱ aññaɱ vacīdaṇḍaɱ aññaɱ manodaṇḍan-ti. — Imesaɱ pana Tapassi tiṇṇaɱ daṇḍānaɱ evaɱ paṭivibhattānaɱ evaɱ paṭivisiṭṭhānaɱ katamaɱ daṇḍaɱ Nigaṇṭho Nātaputto mahāsāvajjataraɱ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaɱ yadi vā vacīdaṇḍaɱ yadi vā manodaṇḍan-ti. — Imesaɱ kho āvuso Gotama tiṇṇaɱ daṇḍānaɱ evaɱ paṭivibhattānaɱ evaɱ paṭivisiṭṭhānaɱ kāyadaṇḍaɱ Nigaṇṭho Nātaputto mahāsāvajjataraɱ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaɱ no tathā manodaṇḍan-ti. — Kāyadaṇḍan-ti Tapassi vadesi. — Kāyadaṇḍan-ti āvuso Gotama vadāmi. -Kāyadaṇḍan-ti Tapassi vadesi. — Kāyadaṇḍan-ti āvuso Gotama vadāmi. — Kāyadaṇḍan-ti Tapassi vadesi. -Kāyadaṇḍan-ti āvuso Gotama vadāmīti. Itiha Bhagavā Dīghatapassiɱ nigaṇṭhaɱ imasmiɱ kathāvatthusmiɱ yāvatatiyakaɱ patiṭṭhāpesi.

[page 373]

Evaɱ vutte Dīghatapassī nigaṇṭho Bhagavantaɱ etadavoca: Tvaɱ pan' āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti.

-- Na kho Tapassi āciṇṇaɱ Tathāgatassa daṇḍaɱ daṇḍan-ti paññāpetuɱ, kammaɱ kamman-ti kho Tapassi āciṇṇaɱ Tathāgatassa paññāpetun-ti. — Tvaɱ pan' āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. — Tīṇi kho ahaɱ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaɱ kāyakammaɱ vacīkammaɱ manokamman-ti. — Kiɱ pan' āvuso Gotama aññad-eva kāyakammaɱ aññaɱ vacīkammaɱ aññaɱ manokamman-ti. -Aññad-eva Tapassi kāyakammaɱ aññaɱ vacīkammaɱ aññaɱ manokamman-ti. — Imesaɱ pan' āvuso Gotama tiṇṇaɱ kammānaɱ evaɱ paṭivibhattānaɱ evaɱ paṭivisiṭṭhānaɱ katamaɱ kammaɱ mahāsāvajjataraɱ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaɱ yadi vā vacīkammaɱ yadi vā manokamman-ti. -Imesaɱ kho ahaɱ Tapassi tiṇṇaɱ kammānaɱ evaɱ paṭivibhattānaɱ evaɱ paṭivisiṭṭhānaɱ manokammaɱ mahāsāvajjataraɱ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaɱ no tathā vacīkamman-ti. — Manokamman-ti āvuso Gotama vadesi. -Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. — Manokamman-ti Tapassi vadāmīti.

Itiha Dīghatapassī nigaṇṭho Bhagavantaɱ imasmiɱ kathāvatthusmiɱ yāvatatiyakaɱ patiṭṭhāpetvā uṭṭhāy' āsanā yena Nigaṇṭho Nātaputto ten' upasaṅkami.

Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiɱ nisinno hoti bālakiniyā Upālipamukhāya. Addasā kho Nigaṇṭho Nātaputto Dīghatapassiɱ nigaṇṭhaɱ dūrato va āgacchantaɱ, disvāna Dīghatapassiɱ nigaṇṭhaɱ etad-avoca: Handa kuto nu tvaɱ Tapassi āgacchasi divā divassāti. — Ito hi kho ahaɱ bhante āgacchāmi samaṇassa Gotamassa santikā ti. — Ahu pana te Tapassi samaṇena Gotamena saddhiɱ kocid-eva kathāsallāpo

[page 374]

ti. — Ahu kho me bhante samaṇena Gotamena saddhiɱ kocid-eva kathāsallāpo ti. — Yathākathaɱ pana te Tapassi ahu samaṇena Gotamena saddhiɱ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiɱ kathāsallāpo taɱ sabbaɱ Nigaṇṭhassa Nātaputtassa ārocesi. Evaɱ vutte Nigaṇṭho Nātaputto Dīghatapassiɱ nigaṇṭhaɱ etad-avoca: Sādhu sādhu Tapassi, yathā taɱ sutavatā sāvakena samma-d-eva satthu sāsanaɱ ājānantena evam-evaɱ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataɱ; kiɱ hi sobhati chavo manodaṇḍo imassa evaɱ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.

Evaɱ vutte Upāli gahapati Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taɱ sutavatā sāvakena samma-d-eva satthu sāsanaɱ ājānantena evam-evaɱ bhadantena Tapassinā samaṇassa Gotamassa byākataɱ; kiɱ hi sobhati chavo manodaṇḍo imassa evaɱ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo.

Handa cāhaɱ bhante gacchāmi samaṇassa Gotamassa imasmiɱ kathāvatthusmiɱ vādaɱ āropessāmi. Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaɱ, seyyathā pi nāma balavā puriso dīghalomikaɱ eḷakaɱ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaɱ soṇḍikākilañjaɱ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaɱ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaɱ samaṇaɱ Gotamaɱ vādena vādaɱ odhunissāmi niddhunissāmi nicchādessāmi;

[page 375]

seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraɱ pokkharaṇiɱ ogāhitvā saṇadhovikaɱ nāma kiḷitajātaɱ kiḷati evam-evāhaɱ samaṇaɱ Gotamaɱ saṇadhovikaɱ maññe kīḷitajātaɱ kīḷissāmi. Handa cāhaɱ bhante gacchāmi samaṇassa Gotamassa imasmiɱ kathāvatthusmiɱ vādaɱ āropessāmīti. — Gaccha tvaɱ gahapati samaṇassa Gotamassa imasmiɱ kathāvathusmiɱ vādaɱ āropehi; ahaɱ vā hi gahapati samaṇassa Gotamassa vādaɱ āropeyyaɱ Dīghatapassī vā nigaṇṭho tvaɱ vā ti.

Evaɱ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Na kho metaɱ bhante ruccati yaɱ Upāli gahapati samaṇassa Gotamassa vādaɱ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānaɱ sāvake āvaṭṭetīti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyya. Gacchā tvaɱ gahapati samaṇassa Gotamassa imasmiɱ kathāvatthusmiɱ vādaɱ āropehi; ahaɱ vā hi gahapati samaṇassa Gotamassa vādaɱ āropeyyaɱ Dīghatapassī vā nigaṇṭho tvaɱ vā ti. Dutiyam-pi kho — pe — tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaɱ Nātaputtaɱ etadavoca: Na kho metaɱ bhante ruccati yaɱ Upāli gahapati samaṇassa Gotamassa vādaɱ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānaɱ sāvake āvaṭṭetīti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyya.

Gaccha tvaɱ gahapati samaṇassa Gotamassa imasmiɱ kathāvatthusmiɱ vādaɱ āropehi; ahaɱ vā hi gahapati samaṇassa Gotamassa vādaɱ āropeyyaɱ Dīghatapassī vā nigaṇṭho tvaɱ vā ti.

Evaɱ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaɱ Nātaputtaɱ abhivādetvā padakkhiṇaɱ katvā yena Pāvārikambavanaɱ yena Bhagavā ten' upasaṅkami,

[page 376]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Upāli gahapati Bhagavantaɱ etad-avoca: Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. — Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. — Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiɱ kocid-eva kathāsallāpo ti.

-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiɱ kocid-eva kathāsallāpo ti. — Yathākathaɱ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiɱ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiɱ kathāsallāpo taɱ sabbaɱ Upālissa gahapatissa ārocesi. Evaɱ vutte Upāli gahapati Bhagavantaɱ etad-avoca: Sādhu sādhu bhante Tapassī, yathā taɱ sutavatā sāvakena samma-d-eva satthu sāsanaɱ ājānantena evam-evaɱ Dīghatapassinā nigaṇṭhena Bhagavato byākataɱ, kiɱ hi sobhati chavo manodaṇḍo imassa evaɱ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Sace kho tvaɱ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. — Sacce ahaɱ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.

Taɱ kim-maññasi gahapati: idh' assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaɱ alabhamāno kālaɱ kareyya. Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiɱ paññāpetīti. — Atthi bhante Manosattā nāma devā, tattha so upapajjati, taɱ kissa hetu: asu hi bhante manopaṭibaddho kālaɱ karotīti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaɱ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Taɱ kim-maññasi gahapati:

[page 377]

idh' assa nigaṇṭho cātuyāmasaɱvarasaɱvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaɱ āpādeti. Imassa pana gahapati Nigaṇṭho Nātaputto kaɱ vipākaɱ paññāpetīti. — Asañcetanikaɱ bhante Nigaṇṭho Nātaputto no mahāsāvajjaɱ paññāpetīti. — Sace pana gahapati cetetīti. — Mahāsāvajjaɱ bhante hotīti. — Cetanaɱ pana gahapati Nigaṇṭho Nātaputto kismiɱ paññāpetīti. -Manodaṇḍasmiɱ bhante ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaɱ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti.

Taɱ kim-maññasi gahapati: ayaɱ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. — Evaɱ bhante, ayaɱ Nāḷandā iddhā c' eva phītā ca, bahujanā ākiṇṇamanussā ti. — Taɱ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaɱ vadeyya: Ahaɱ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaɱsakhalaɱ ekamaɱsapuñjaɱ karissāmīti. Taɱ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kātun-ti. — Dasa pi bhante purisā vīsatim-pi purisā tiɱsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kātuɱ, kiɱ hi sobhati eko chavo puriso ti. — Taɱ kim-maññasi gahapati: idh' āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaɱ vadeyya: Ahaɱ imaɱ Nāḷandaɱ ekena manopadosena bhasmaɱ karissāmīti. Taɱ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaɱ Nāḷandaɱ ekena manopadosena bhasmaɱ kātun-ti.

[page 378]

— Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiɱsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaɱ kātuɱ, kiɱ hi sobhati ekā chavā Nāḷandā ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaɱ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. — Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. — Taɱ kim-maññasi gahapati: sutan-te: Daṇḍakāraññaɱ Kāliṅgāraññaɱ Mejjhāraññaɱ Mātaṅgāraññaɱ araññaɱ araññabhūtan-ti. — Evaɱ bhante, sutaɱ me: Daṇḍakāraññaɱ Kāliṅgāraññaɱ Mejjhāraññaɱ Mātaṅgāraññaɱ araññaɱ araññabhūtan-ti.- Taɱ kim-maññasi gahapati: kinti te sutaɱ: kena taɱ Daṇḍakāraññaɱ Kāliṅgāraññaɱ Mejjhāraññaɱ Mātaṅgāraññaɱ araññaɱ araññabhūtan-ti. — Sutaɱ metaɱ bhante: isīnaɱ manopadosena taɱ Daṇḍakāraññaɱ Kāliṅgāraññaɱ Mejjhāraññaɱ Mātaṅgāraññaɱ araññaɱ araññabhūtan-ti. — Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaɱ pacchimena vā purimaɱ. Bhāsitā kho pana te gahapati esā vācā: sacce ahaɱ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti.

Purimen' evāhaɱ bhante opammena Bhagavato attamano abhiraddho, api cāhaɱ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaɱ Bhagavantaɱ paccanīkātabbaɱ amaññissaɱ. Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca,

[page 379]

upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

Anuviccakāraɱ kho gahapati karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti. — Iminā p' ahaɱ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaɱ maɱ Bhagavā evam-āha: Anuviccakāraɱ kho gahapati karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti. Maɱ hi bhante aññatitthiyā sāvakaɱ labhitvā kevalakappaɱ Nāḷandaɱ paṭākaɱ parihareyyuɱ: Upāl' amhākaɱ gahapati sāvakattūpagato ti. Atha ca pana maɱ Bhagavā evam-āha: Anuviccakāraɱ kho gahapati karohi, anuviccakāro tumhādisānaɱ ñātamanussānaɱ sādhu hotīti.

Esāhaɱ bhante dutiyam-pi Bhagavantaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

Dīgharattaɱ kho te gahapati nigaṇṭhānaɱ opānabhūtaɱ kulaɱ, yena nesaɱ upagatānaɱ piṇḍakaɱ dātabbaɱ maññeyyāsīti. — Iminā p' ahaɱ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaɱ maɱ Bhagavā evam-āha: Dīgharattaɱ kho te gahapati nigaṇṭhānaɱ opānabhūtaɱ kulaɱ, yena nesaɱ upagatānaɱ piṇḍakaɱ dātabbaɱ maññeyyāsīti. Sutaɱ metaɱ bhante: Samaṇo Gotamo evam-āha: mayham-eva dānaɱ dātabbaɱ na aññesaɱ dānaɱ dātabbaɱ, mayhameva sāvakānaɱ dānaɱ dātabbaɱ na aññesaɱ sāvakānaɱ dānaɱ dātabbaɱ, mayham-eva dinnaɱ mahapphalaɱ na aññesaɱ dinnaɱ mahapphalaɱ, mayham-eva sāvakānaɱ dinnaɱ mahapphalaɱ na aññesaɱ sāvakānaɱ dinnaɱ mahapphalan-ti. Atha ca pana maɱ Bhagavā nigaṇṭhesu pi dāne samādapeti. Api ca bhante mayam-ettha kālaɱ jānissāma. Esāhaɱ bhante tatiyam-pi Bhagavantaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaɱ maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan ti.

Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaɱ kathesi, seyyathīdaɱ dānakathaɱ sīlakathaɱ saggakathaɱ, kāmānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, nekkhamme ānisaɱsaɱ pakāsesi. Yadā Bhagavā aññāsi Upāliɱ gahapatiɱ kallacittaɱ muducittaɱ vinīvaraṇacittaɱ udaggacittaɱ pasannacittaɱ atha yā buddhānaɱ sāmukkaɱsikā dhammadesanā taɱ pakāsesi:

[page 380]

dukkhaɱ samudayaɱ nirodhaɱ maggaɱ. Seyyathā pi nāma suddhaɱ vatthaɱ apagatakāḷakaɱ samma-d-eva rajanaɱ patigaṇheyya, evam-evaɱ Upālissa gahapatissa tasmiɱ yeva āsane virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabban-taɱ nirodhadhamman-ti.

Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaɱ etad-avoca: Handa ce dāni mayaɱ bhante gacchāma, bahukiccā mayaɱ bahukaraṇīyā ti. — Yassa dāni tvaɱ gahapati kālaɱ maññasīti.

Atha kho Upāli gahapati Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā yena sakaɱ nivesanaɱ ten' upasaṅkami, upasaṅkamitvā dovārikaɱ āmantesi: Ajjatagge samma dovārika āvarāmi dvāraɱ ni aṇṭhānaɱ nigaṇṭhīnaɱ, anāvaṭaɱ dvāraɱ Bhagavato bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ; sace koci nigaṇṭho āgacchati tam-enaɱ tvaɱ evaɱ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato, āvaṭaɱ dvāraɱ nigaṇṭhānaɱ nigaṇṭhīnaɱ, anāvaṭaɱ dvāraɱ Bhagavato bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti. Evaɱ bhante ti kho dovāriko Upālissa gahapatissa paccassosi.

Assosi kho Dīghatapassī nigaṇṭho: Upāli kira gahapati samaṇassa Gotamassa sāvakattaɱ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ etad-avoca:

Sutaɱ metaɱ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaɱ upagato ti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyyāti.

[page 381]

Dutiyam-pi kho — pe — tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Sutaɱ metaɱ bhante: Upāli kira gahapati samaṇassa Gotamassa sāvakattaɱ upagato ti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyyāti. — Handāhaɱ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato yadi vā no ti. — Gaccha tvaɱ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato yadi vā no ti.

Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaɱ ten' upasaṅkami. Addasā kho dovāriko Dīghatapassiɱ nigaṇṭhaɱ dūrato va āgacchantaɱ, disvāna Dīghatapassiɱ nigaṇṭhaɱ etad-avoca: Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato, āvaṭaɱ dvāraɱ nigaṇṭhānaɱ nigaṇṭhīnaɱ, anāvaṭaɱ dvāraɱ Bhagavato bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ; sace te bhante piṇḍakena attho etth' eva tiṭṭha. etth' eva te āharissantīti. Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Saccaɱ yeva kho bhante yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato. Etaɱ kho te ahaɱ bhante nālatthaɱ: na kho metaɱ bhante ruccati yaɱ Upāli gahapati samaṇassa Gotamassa vādaɱ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānaɱ sāvake āvaṭṭetīti. Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyyāti. Dutiyampi kho — pe — tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Saccaɱ yeva kho bhante yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato.

[page 382]

Etaɱ kho te ahaɱ bhante nālatthaɱ: na kho metaɱ bhante ruccati yaɱ Upāli gahapati samaṇassa Gotamassa vādaɱ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniɱ māyaɱ jānāti yāya aññatitthiyānaɱ sāvake āvaṭṭetīti.

Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. — Aṭṭhānaɱ kho etaɱ Tapassi anavakāso yaɱ Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagaccheyya, ṭhānañ-ca kho etaɱ vijjati yaɱ samaṇo Gotamo Upālissa gahapatissa sāvakattaɱ upagaccheyya.

Handa cāhaɱ Tapassi gacchāmi yāva sāmaɱ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato yadi vā no ti.

Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiɱ yena Upālissa gahapatissa nivesanaɱ ten' upasaṅkami. Addasā kho dovāriko Nigaṇṭhaɱ Nātaputtaɱ dūrato va āgacchantaɱ, disvāna Nigaṇṭhaɱ Nātaputtaɱ etad-avoca:

Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaɱ upagato, āvaṭaɱ dvāraɱ nigaṇṭhānaɱ nigaṇṭhīnaɱ, anāvaṭaɱ dvāraɱ Bhagavato bhikkhūnaɱ bhikkhunīnaɱ upāsakānaɱ upāsikānaɱ; sace te bhante piṇḍakena attho etth' eva tiṭṭha, etth' eva te āharissantīti.

-- Tena hi samma dovārika yena Upāli gahapati ten' upasaṅkama, upasaṅkamitvā Upāliɱ gahapatiɱ evaɱ vadehi:

Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiɱ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaɱ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliɱ gahapatiɱ etad-avoca: Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiɱ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. — Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. Evaɱ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten' upasaṅkami, upasaṅkamitvā Upāliɱ gahapatiɱ etad-avoca:

Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaɱ maññasīti. Atha kho Upāli gahapati yena majjhimā dvārasālā ten' upasaṅkami,

[page 383]

upasaṅkamitvā yaɱ tattha āsanaɱ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaɱ āmantesi: Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten' upasaṅkama, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ evaɱ vadehi: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti.

Evaɱ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Upāli bhante gahapati evam-āha: Pavisa kira bhante sace ākaṅkhasīti. Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiɱ yena majjhimā dvārasālā ten' upasaṅkami.

Atha kho Upāli gahapati yaɱ sudaɱ pubbe va yato passati Nigaṇṭhaɱ Nātaputtaɱ dūrato va āgacchantaɱ disvāna tato paccuggantvā yaɱ tattha āsanaɱ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taɱ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaɱ tattha āsanaɱ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaɱ nisīditvā Nigaṇṭhaɱ Nātaputtaɱ etad-avoca: Saɱvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. Evaɱ vutte Nigaṇṭho Nātaputto Upāliɱ gahapatiɱ etad-avoca: Ummatto si tvaɱ gahapati, datto si tvaɱ gahapati: gacchām' ahaɱ bhante samaṇassa Gotamassa vādaɱ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaɱ gahapati: gacchām' ahaɱ bhante samaṇassa Gotamassa vādaɱ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. Āvaṭṭo si kho tvaɱ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti.

Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuɱ piyānam-pi me assa ñātisālohitānaɱ dīgharattaɱ hitāya sukhāya. Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuɱ sabbesānaɱ p' assa khattiyānaɱ dīgharattaɱ hitāya sukhāya.

[page 384]

Sabbe ce pi bhante brāhmaṇā — pe — vessā — pe — suddā imāya āvaṭṭaniyā āvaṭṭeyyuɱ sabbesānaɱ p' assa suddānaɱ dīgharattaɱ hitāya sukhāya. Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p' assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaɱ hitāya sukhāya. Tena hi bhante upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaɱ ājānanti.

Bhūtapubbaɱ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho bhante sā māṇavikā taɱ brāhmaṇaɱ etad-avoca: Gaccha tvaɱ brāhmaṇa āpaṇā makkaṭacchāpakaɱ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Evaɱ vutte bhante so brāhmaṇo taɱ māṇavikaɱ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaɱ bhoti kumārakaɱ vijāyissasi tassā te ahaɱ āpaṇā makkaṭacchāpakaɱ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaɱ bhoti kumārikaɱ vijāyissasi tassā te ahaɱ āpaṇā makkaṭacchāpikaɱ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. Dutiyam-pi kho bhante sā māṇavikā taɱ brāhmaṇaɱ etad-avoca: Gaccha tvaɱ brāhmaṇa āpaṇā makkaṭacchāpakaɱ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. Dutiyam-pi kho bhante so brāhmaṇo taɱ māṇavikaɱ etad-avoca: Āgamehi tāva bhoti yāva vijāyasi; sace tvaɱ bhoti kumārakaɱ vijāyissasi tassā te ahaɱ āpaṇā makkaṭacchāpakaɱ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaɱ bhoti kumārikaɱ vijāyissasi tassā te ahaɱ āpaṇā makkaṭacchāpikaɱ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti.

Tatiyam-pi kho bhante sā māṇavikā taɱ brāhmaṇaɱ etadavoca: Gaccha tvaɱ brāhmaṇa āpaṇā makkaṭacchāpakaɱ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti.

Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaɱ kiṇitvā ānetvā taɱ māṇavikaɱ etad-avoca: Ayan-te bhoti āpaṇā makkaṭacchāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti.

[page 385]

Evaɱ vutte bhante sā māṇavikā taɱ brāhmaṇaɱ etad-avoca: Gaccha tvaɱ brāhmaṇa imaɱ makkaṭacchāpakaɱ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkama, upasaṅkamitvā Rattapāṇiɱ rajakaputtaɱ evaɱ vadehi:

Icchām' ahaɱ samma Rattapāṇi imaɱ makkaṭacchāpakaɱ pītāvalepanaɱ nāma raṅgajātaɱ rañjitaɱ ākoṭitapaccākoṭitaɱ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taɱ makkaṭacchāpakaɱ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiɱ rajakaputtaɱ etad-avoca: Icchām' ahaɱ samma Rattapāṇi imaɱ makkaṭacchāpakaɱ pītāvalepanaɱ nāma raṅgajātaɱ rañjitaɱ ākoṭitapaccākoṭitaɱ ubhatobhāgavimaṭṭhan-ti. Evaɱ vutte bhante Rattapāṇi rajakaputto taɱ brāhmaṇaɱ etad-avoca: Ayaɱ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaɱ nigaṇṭhānaɱ vādo raṅgakkhamo hi kho bālānaɱ no paṇḍitānaɱ, no anuyogakkhamo no vimajjanakkhamo. Atha kho bhante so brāhmaṇo aparena samayena navaɱ dussayugaɱ ādāya yena Rattapāṇi rajakaputto ten' upasaṅkami, upasaṅkamitvā Rattapāṇiɱ rajakaputtaɱ etad-avoca: Icchām' ahaɱ samma Rattapāṇi imaɱ navaɱ dussayugaɱ pītāvalepanaɱ nāma raṅgajātaɱ rañjitaɱ ākoṭitapaccākoṭitaɱ ubhatobhāgavimaṭṭhan-ti. Evaɱ vutte bhante Rattapāṇi rajakaputto taɱ brāhmaṇaɱ etad-avoca: Idaɱ kho te bhante navaɱ dussayugaɱ raṅgakkhamañ-c' eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c' eva paṇḍitānaɱ no bālānaɱ anuyogakkhamo ca vimajjanakkhamo cāti.

Sarājikā kho taɱ gahapati parisā evaɱ jānāti: Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taɱ gahapati sāvakaɱ dhāremāti. Evaɱ vutte Upāli gahapati uṭṭhāy' āsanā ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Nigaṇṭhaɱ Nātaputtaɱ etad-avoca:

[page 386]

Tena hi bhante suṇohi yassāhaɱ sāvako:

Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa
anighassa susamacittassa vuddhasīlassa sādhupaññassa
vessantarassa vimalassa Bhagavato tassa sāvako 'ham-asmi.
Akathaɱkathissa tusitassa vantalokāmisassa muditassa
katasamaṇassa manujassa antimasārīrassa narassa
anopamassa virajassa Bhagavato tassa sāvako 'ham-asmi.
Asaɱsayassa kusalassa venayikassa sārathivarassa
anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa
mānacchidassa vīrassa Bhagavato tassa sāvako 'ham-asmi.
Nisabhassa appameyyassa gambhīrassa monapattassa
khemaɱkarassa vedassa dhammaṭṭhassa saɱvutattassa
saṅgātigassa muttassa Bhagavato tassa sāvako 'ham-asmi.
Nāgassa pantasenassa khīṇasaṅyojanassa muttassa
paṭimantakassa dhonassa pannadhajassa vītarāgassa
dantassa nippapañcassa Bhagavato tassa sāvako 'ham-asmi.
Isisattamassa akuhassa tevijjassa brahmapattassa
nahātakassa padakassa passaddhassa viditavedassa
purindadassa sakkassa Bhagavato tassa sāvako 'ham-asmi.
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa
satīmato vipassissa anabhinatassa no apanatassa
anejassa vasippattassa Bhagavato tassa sāvako 'ham-asmi.
Sammaggatassa jhāyissa ananugatantarassa suddhassa
asitassa appahīnassa pavivittassa aggapattassa
tiṇṇassa tārayantassa Bhagavato tassa sāvako 'ham-asmi.
Santassa bhūripaññassa mahāpaññassa vītalobhassa
Tathāgatassa sugatassa appaṭipuggalassa asamassa
visāradassa nipuṇassa Bhagavato tassa sāvako 'ham-asmi.
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa
āhuneyyassa yakkhassa uttamapuggalassa atulassa
mahato yasaggapattassa Bhagavato tassa sāvako 'ham-asmīti.

Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. — Seyyathā pi bhante nānāpupphānaɱ mahā puppharāsi,

[page 387]

tam-enaɱ dakkho mālākāro vā mālākārantevāsī vā vicitraɱ mālaɱ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi bhante vaṇṇārahassa vaṇṇaɱ na karissatīti.

Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraɱ asahamānassa tatth' eva uṇhaɱ lohitaɱ mukhato uggañchīti.

UPĀLISUTTANTAṂ CHAṬṬHAṂ.

 


 

LVII. Kukkura-Vatika Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Koḷiyesu viharati; Haliddavasanaɱ nāma Koḷiyānaɱ nigamo. Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiɱ sammodi, sammodanīyam kathaɱ sārāṇīyaɱ vītisāretvā kukkuro va palikujjitvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaɱ etad-avoca: Ayaɱ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaɱ bhuñjati, tassa taɱ kukkuravataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ, tassa kā gati ko abhisamparāyo ti. — Alaɱ Puṇṇa, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti. — Dutiyam-pi kho — pe — tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaɱ etadavoca: Ayaɱ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaɱ bhuñjati, tassa taɱ kukkuravataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ, tassa kā gati ko abhisamparāyo ti. — Addhā kho te ahaɱ Puṇṇa na labhāmi:

alaɱ Puṇṇa, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti, api ca te ahaɱ byākarissāmi. Idha Puṇṇa ekacco kukkuravataɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ, kukkurasīlaɱ {bhāveti} paripuṇṇaɱ abbokiṇṇaɱ, kukkuracittaɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ,

[page 388]

kukkurākappaɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ. So kukkuravataɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, kukkurasīlaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, kukkuracittaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, kukkurākappaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, kāyassa bhedā parammaraṇā kukkurānaɱ sahabyataɱ upapajjati. Sace kho pan' assa evaɱ diṭṭhi hoti: iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.

sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaɱ Puṇṇa dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi: nirayaɱ vā tiracchānayoniɱ vā. Iti kho Puṇṇa sampajjamānaɱ kukkuravataɱ kukkurānaɱ sahabyataɱ upaneti, vipajjamānaɱ nirayan-ti.

Evaɱ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. Atha kho Bhagavā Puṇṇaɱ Koḷiyaputtaɱ govatikaɱ etad-avoca: Etaɱ kho te ahaɱ Puṇṇa nālatthaɱ:

alaɱ Puṇṇa, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti. -Nāhaɱ bhante etaɱ rodāmi yaɱ maɱ Bhagavā evam-āha.

Api ca me idaɱ bhante kukkuravataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ. Ayaɱ bhante Puṇṇo Koḷiyaputto govatiko, tassa taɱ govataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ, tassa kā gati ko abhisamparāyo ti. — Alaɱ Seniya, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti. Dutiyam-pi kho — pe — tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaɱ etad-avoca:

Ayaɱ bhante Puṇṇo Koḷiyaputto govatiko, tassa taɱ govataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ, tassa kā gati ko abhisamparāyo ti. — Addhā kho te ahaɱ Seniya na labhāmi:

alaɱ Seniya, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti, api ca te ahaɱ byākarissāmi. Idha Seniya ekacco govataɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ, gosīlaɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ, gocittaɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ, gavākappaɱ bhāveti paripuṇṇaɱ abbokiṇṇaɱ. So govatam bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, gosīlaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, gocittaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, gavākappaɱ bhāvetvā paripuṇṇaɱ abbokiṇṇaɱ, kāyassa bhedā param-maraṇā gunnaɱ sahabyātaɱ upapajjati. Sace kho pan' assa evaɱ diṭṭhi hoti:

[page 389]

iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā 'ssa hoti micchādiṭṭhi. Micchādiṭṭhissa kho ahaɱ Seniya dvinnaɱ gatīnaɱ aññataraɱ gatiɱ vadāmi:

nirayaɱ vā tiracchānayoniɱ vā. Iti kho Seniya sampajjamānaɱ govataɱ gunnaɱ sahabyataɱ upaneti, vipajjamānaɱ nirayan-ti.

Evaɱ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. Atha kho Bhagavā acelaɱ Seniyaɱ kukkuravatikaɱ etad-avoca: Etaɱ kho te ahaɱ Seniya nālatthaɱ:

alaɱ Seniya, tiṭṭhat' etaɱ, mā maɱ etaɱ pucchīti. — Nāhaɱ bhante etaɱ rodāmi yaɱ maɱ Bhagavā evam-āha. api ca me idaɱ bhante govataɱ dīgharattaɱ samattaɱ samādiṇṇaɱ.

Evaɱ pasanno ahaɱ bhante Bhagavati: pahoti Bhagavā tathā dhammaɱ desetuɱ yathā ahañ-c' ev' imaɱ govataɱ pajaheyyaɱ ayañ-ca acelo Seniyo kukkuravatiko taɱ kukkuravataɱ pajaheyyāti. — Tena hi Puṇṇa suṇāhi sādhukaɱ manasikarohi. bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. Bhagavā etadavoca:

Cattār' imāni Puṇṇa kammāni mayā sayaɱ abhiññā sacchikatvā paveditāni, katamāni cattāri: Atthi Puṇṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ, atthi Puṇṇa kammaɱ sukkaɱ sukkavipākaɱ, atthi Puṇṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ, atthi Puṇṇa kammaɱ akaṇhaɱ asukkaɱ akaṇhāsukkavipākaɱ kammaɱ kammakkhayāya saɱvattati.

Katamañ-ca Puṇṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ: Idha Puṇṇa ekacco sabyābajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti sabyābajjhaɱ vacīsaṅkhāraɱ abhisaṅkharoti sabyābajjhaɱ manosaṅkhāraɱ abhisaṅkharoti. So sabyābajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā sabyābajjhaɱ vacīsaṅkhāraɱ abhisaṅkharitvā sabyābajjhaɱ manosaṅkhāraɱ abhisaṅkharitvā sabyābajjhaɱ lokaɱ upapajjati. Tam-enaɱ sabyābajjhaɱ lokaɱ upapannaɱ samānaɱ sabyābajjhā phassā phusanti. So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaɱ vedanaɱ vedeti ekantadukkhaɱ seyyathā pi sattā nerayikā.

[page 390]

Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaɱ karoti tena upapajjati, upapannam-enaɱ phassā phusanti.

Evaɱ p' ahaɱ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaɱ vuccati Puṇṇa kammaɱ kaṇhaɱ kaṇhavipākaɱ. Katamañca Puṇṇa kammaɱ sukkaɱ sukkavipākaɱ: Idha Puṇṇa ekacco abyābajjhaɱ kāyasaṅkhāraɱ abhisaṅkharoti abyābajjhaɱ vacīsaṅkhāraɱ abhisaṅkharoti abyābajjhaɱ manosaṅkhāraɱ abhisaṅkharoti. So abyābajjhaɱ kāyasaṅkhāraɱ abhisaṅkharitvā abyābajjhaɱ vacīsaṅkhāraɱ abhisaṅkharitvā abyābajjhaɱ manosaṅkhāraɱ abhisaṅkharitvā abyābajjhaɱ lokaɱ upapajjati. Tam-enaɱ abyābajjhaɱ lokaɱ upapannaɱ samānaɱ abyābajjhā phassā phusanti. So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaɱ vedanaɱ vedeti ekantasukhaɱ seyyathā pi devā Subhakiṇṇā. Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaɱ karoti tena upapajjati, upapannam-enaɱ phassā phusanti. Evaɱ p' ahaɱ Puṇṇa:

kammadāyādā sattā ti vadāmi. Idaɱ vuccati Puṇṇa kammaɱ sukkaɱ sukkavipākaɱ. katamañ-ca Puṇṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraɱ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraɱ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraɱ abhisaṅkharoti. So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraɱ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraɱ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraɱ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaɱ upapajjati. Tam-enaɱ sabyābajjham-pi abyābajjham-pi lokaɱ upapannaɱ samānaɱ sabyābajjhā pi abyābajjhā pi phassā phusanti. So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaɱ vedeti vokiṇṇaɱ sukhadukkhaɱ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaɱ karoti tena upapajjati, upapannam-enaɱ phassā phusanti. Evam p' ahaɱ Puṇṇa: kammadāyādā sattā ti vadāmi. Idaɱ vuccati Puṇṇa kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ. Katamañ-ca Puṇṇa kammaɱ akaṇhaɱ asukkaɱ akaṇhāsukkavipākaɱ kammaɱ kammakkhayāya saɱvattati:

[page 391]

Tatra Puṇṇa yam-idaɱ kammaɱ kaṇhaɱ kaṇhavipākaɱ tassa pahānāya yā cetanā, yam-p' idaɱ kammaɱ sukkaɱ sukkavipākaɱ tassa pahānāya yā cetanā, yam-p' idaɱ kammaɱ kaṇhasukkaɱ kaṇhasukkavipākaɱ tassa pahānāya yā cetanā, idaɱ vuccati Puṇṇa kammaɱ akaṇhaɱ asukkaɱ akaṇhāsukkavipākaɱ kammaɱ kammakkhayāya saɱvattati. Imāni kho Puṇṇa cattāri kammāni mayā sayaɱ abhiññā sacchikatvā paveditānīti.

Evaɱ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaɱ etad-avoca: Abhikkantaɱ bhante, abhikkantaɱ bhante.

Seyyathā pi bhante — pe — upāsakam-maɱ Bhagavā dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaɱ etad-avoca: Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya:

cakkhumanto rūpāni dakkhintīti, evam-evaɱ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca.

Labheyyāhaɱ bhante Bhagavato santike pabbajjaɱ labheyyaɱ upasampadan-ti. — Yo kho Seniya aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ ākaṅkhati upasampadaɱ so cattāro māse parivasati, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti.

-- Sace bhante aññatitthiyapubbā imasmiɱ dhammavinaye ākaṅkhantā pabbajjaɱ ākaṅkhantā upasampadaɱ cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnaɱ maɱ vassānaɱ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaɱ alattha upasampadaɱ. Acirūpasampanno kho pan' āyasmā Seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi;

[page 392]

khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Seniyo arahataɱ ahosīti.

KUKKURAVATIKASUTTANTAṂ SATTAMAṂ.

 


 

LVIII. Abhaya-Rāja-Kumāra Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten' upasaṅkami, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Abhayaɱ rājakumāraɱ Nigaṇṭho Nātaputto etad-avoca: Ehi tvaɱ rājakumāra samaṇassa Gotamassa vādaɱ āropehi, evaɱ te kalyāṇo kittisaddo abbhuggañchīti: Abhayena rājakumārena samaṇassa Gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādo āropito ti. — Yathākathaɱ panāhaɱ bhante samaṇassa Gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādaɱ āropessāmīti. — Ehi tvaɱ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaɱ Gotamaɱ evaɱ vadehi: Bhāseyya nu kho bhante Tathāgato taɱ vācaɱ yā sā vācā paresaɱ appiyā amanāpā ti. Sace te samaṇo Gotamo evaɱ puṭṭho evaɱ byākaroti: Bhāseyya rājakumāra Tathāgato taɱ vācaɱ yā sā vācā paresaɱ appiyā amanāpā ti, tam-enaɱ tvaɱ evaɱ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaɱ, puthujjano pi hi taɱ vācaɱ bhāseyya yā sā vācā paresaɱ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaɱ puṭṭho evaɱ byākaroti: Na rājakumāra Tathāgato taɱ vācaɱ bhāseyya yā sā vācā paresaɱ appiyā amanāpā ti,

[page 393]

tam-enaɱ tvaɱ evaɱ vadeyyāsi:

Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaɱ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaɱ pañhaɱ puṭṭho samāno n' eva sakkhīti uggilituɱ n' eva sakkhīti ogilituɱ. Seyyathā pi nāma purisassa ayosiṅghāṭakaɱ kaṇṭhe vilaggaɱ, so n' eva sakkuṇeyya uggilituɱ n' eva sakkuṇeyya ogilituɱ, evam-eva kho te rājakumāra samaṇo Gotamo imaɱ ubhatokoṭikaɱ pañhaɱ puṭṭho samāno n' eva sakkhīti uggilituɱ n' eva sakkhīti ogilitun-ti.

Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy' āsanā Nigaṇṭhaɱ Nātaputtaɱ abhivādetvā padakkhiṇaɱ katvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinnassa kho Abhayassa rājakumārassa suriyaɱ oloketvā etad-ahosi: Akālo kho ajja Bhagavato vādaɱ āropetuɱ, sve dānāhaɱ sake nivesane Bhagavato vādaɱ āropessāmīti Bhagavantaɱ etad-avoca: Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti.

Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Abhayo rājakumāro Bhagavato adhivāsanaɱ viditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya yena Abhayassa rājakumārassa nivesanaɱ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Abhayo rājakumāro Bhagavantaɱ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Abhayo rājakumāro Bhagavantaɱ bhuttāviɱ onītapattapāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: Bhāseyya nu kho bhante Tathāgato tam vācaɱ yā sā vācā paresaɱ appiyā amanāpā ti. — Na kho 'ttha rājakumāra ekaɱsenāti. — Ettha bhante anassuɱ nigaṇṭhā ti. — Kiɱ pana tvaɱ rājakumāra evaɱ vadesi:

[page 394]

ettha bhante anassuɱ nigaṇṭhā ti. — Idhāhaɱ bhante yena Nigaṇṭho Nātaputto ten' upasaṅkamiɱ, upasaṅkamitvā Nigaṇṭhaɱ Nātaputtaɱ abhivādetvā ekamantaɱ nisīdiɱ. Ekamantaɱ nisinnaɱ kho maɱ bhante Nigaṇṭho Nātaputto etad-avoca: Ehi tvaɱ rājakumāra samaṇassa Gotamassa vādaɱ āropehi, evaɱ te kalyāṇo kittisaddo abbhuggañchīti:

Abhayena rājakumārena samaṇassa Gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādo āropito ti. Evaɱ vutte ahaɱ bhante Nigaṇṭhaɱ Nātaputtaɱ etad-avocaɱ: Yathākathaɱ panahaɱ bhante samaṇassa Gotamassa evaɱ mahiddhikassa evaɱ mahānubhāvassa vādaɱ āropessāmīti. Ehi tvaɱ rājakumāra yena samaṇo Gotamo ten' upasaṅkama, upasaṅkamitvā samaṇaɱ Gotamaɱ evaɱ vadehi: Bhāseyya nu kho bhante Tathāgato taɱ vācaɱ yā sā vācā paresaɱ appiyā amanāpā ti. Sace te samaṇo Gotamo evaɱ puṭṭho evaɱ byākaroti: Bhāseyya rājakumāra Tathāgato taɱ vācaɱ yā sā vācā paresaɱ appiyā amanāpā ti, tam-enaɱ tvaɱ evaɱ vadeyyāsi: Atha kiñ-carahi te bhante puthujjanena nānākaraṇaɱ, puthujjano pi hi taɱ vācaɱ bhāseyya yā sā vācā paresaɱ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaɱ puṭṭho evaɱ byākaroti: Na rājakumāra Tathāgato taɱ vācaɱ bhāseyya yā sā vācā paresaɱ appiyā amanāpā ti. tam-enaɱ tvaɱ evaɱ vadeyyāsi: Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaɱ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaɱ pañhaɱ puṭṭho samāno n' eva sakkhīti uggilituɱ n' eva sakkhīti ogilituɱ. Seyyathā pi nāma purisassa ayosiṅghāṭakaɱ kaṇṭhe vilaggaɱ, so n' eva sakkuṇeyya uggilituɱ n' eva sakkuṇeyya ogilituɱ, evam-eva kho te rājakumāra samaṇo Gotamo imaɱ ubhatokoṭikaɱ pañhaɱ puṭṭho samāno n' eva sakkhīti uggilituɱ n' eva sakkhīti ogilitun-ti.

Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. Atha kho Bhagavā Abhayaɱ rājakumāraɱ etad-avoca: Taɱ kimmaññasi rājakumāra:

[page 395]

sacāyaɱ kumāro tuyhaɱ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaɱ vā kaṭhalaɱ vā mukhe āhareyya, kinti naɱ kareyyāsīti. — Āhareyy' assāhaɱ bhante. Sace ahaɱ bhante na sakkuṇeyyaɱ ādiken' eva āhattuɱ, vāmena hatthena sīsaɱ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliɱ karitvā salohitam-pi āhareyyaɱ, taɱ kissa hetu: atthi me bhante kumāre anukampā ti. — Evameva kho rājakumāra yaɱ Tathāgato vācaɱ jānāti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, sā ca paresaɱ appiyā amanāpā, na taɱ Tathāgato vācaɱ bhāsati; yam-pi Tathāgato vācaɱ jānāti bhūtaɱ tacchaɱ anatthasaɱhitaɱ, sā ca paresaɱ appiyā amanāpā, tam-pi Tathāgato vācaɱ na bhāsati; yañca kho Tathāgato vācaɱ jānāti bhūtaɱ tacchaɱ atthasaɱhitaɱ, sā ca paresaɱ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. Yaɱ Tathāgato vācaɱ jānāti abhūtaɱ atacchaɱ anatthasaɱhitaɱ, sā ca paresaɱ piyā manāpā, na taɱ Tathāgato vācaɱ bhāsati; yampi Tathāgato vācaɱ jānāti bhūtaɱ tacchaɱ anatthasaɱhitaɱ, sā ca paresaɱ piyā manāpā, tam-pi Tathāgato vācaɱ na bhāsati; yañ-ca kho Tathāgato vācaɱ jānāti bhūtaɱ tacchaɱ atthasaɱhitaɱ, sā ca paresaɱ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taɱ kissa hetu:

Atthi rājakumāra Tathāgatassa sattesu anukampā ti.

Ye 'me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaɱ abhisaṅkharitvā Tathāgataɱ upasaṅkamitvā pucchanti, pubbe va nu kho etaɱ bhante Bhagavato cetaso parivitakkitaɱ hoti: ye maɱ upasaṅkamitvā evaɱ pucchissanti tesāhaɱ evaɱ puṭṭho evaɱ byākarissāmīti, udāhu ṭhānaso v' etaɱ Tathāgataɱ paṭibhātīti. — Tena hi rājakumāra tañ-ñev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ byākareyyāsi. Taɱ kim-maññasi rājakumāra: kusalo tvaɱ rathassa aṅgapaccaṅgānan-ti. — Evaɱ bhante, kusalo ahaɱ rathassa aṅgapaccaṅgānan-ti. — Taɱ kim-maññasi rājakumāra: ye taɱ upasaṅkamitvā evaɱ paccheyyuɱ: kin-nām' idaɱ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaɱ cetaso parivitakkitaɱ assa:

[page 396]

ye maɱ upasaṅkamitvā evaɱ pucchissanti tesāhaɱ evaɱ byākarissāmīti, udāhu ṭhānaso v' etaɱ taɱ paṭibhāseyyāti. — Ahaɱ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaɱ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v' etaɱ maɱ paṭibhāseyyāti. -Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaɱ abhisaṅkharitvā Tathāgataɱ upasaṅkamitvā pucchanti, ṭhānaso v' etaɱ Tathāgataɱ paṭibhāti, taɱ kissa hetu: Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v' etaɱ Tathāgataɱ paṭibhātīti.

Evaɱ vutte Abhayo rājakumāro Bhagavantaɱ etadavoca: Abhikkantaɱ bhante, abhikkantaɱ bhante. Seyyathā pi bhante nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ Bhagavatā anekapariyāyena dhammo pakāsito.

Esāhaɱ bhante Bhagavantaɱ saraṇaɱ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaɱ maɱ Bhagavā dharetu ajjatagge pāṇupetaɱ saraṇagatan-ti.

ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ.

 


 

LIX. Bahu-Vedanīya Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Pañcakaṅgo thapati yen' āyasmā Udāyi ten' upasaṅkami, upasaṅkamitvā āyasmantaɱ Udāyiɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Pañcakaṅgo thapati āyasmantaɱ Udāyiɱ etad-avoca: Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. — Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

[page 397]

Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. — Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaɱ bhante adukkhamasukhā vedanā, santasmiɱ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaɱ thapatiɱ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaɱ Udāyiɱ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaɱ bhante adukkhamasukhā vedanā, santasmiɱ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaɱ thapatiɱ etad-avoca: Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaɱ Udāyiɱ etad-avoca: Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. Yā 'yaɱ bhante adukkhamasukhā vedanā, santasmiɱ esā paṇīte sukhe vuttā Bhagavatā ti. N' eva kho asakkhi āyasmā Udāyi Pañcakaṅgaɱ thapatiɱ saññāpetuɱ na panāsakkhi Pañcakaṅgo thapati āyasmantaɱ Udāyiɱ saññāpetuɱ.

Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiɱ imaɱ kathāsallāpaɱ. Atha kho āyasmā Ānando yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiɱ kathāsallāpo taɱ sabbaɱ Bhagavato ārocesi. Evaɱ vutte Bhagavā āyasmantaɱ Ānandaɱ etad-avoca: Santaɱ yeva kho Ānanda pariyāyaɱ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaɱ yeva ca pana pariyāyaɱ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. Dve p' Ānanda vedanā vuttā mayā pariyāyena,

[page 398]

tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiɱsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataɱ vedanāsatam-pi vuttaɱ mayā pariyāyena. Evaɱ pariyāyadesito kho Ānanda mayā dhammo. Evaɱ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaɱ pāṭikaṅkhaɱ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaɱ mukhasattīhi vitudantā viharissanti. Evaɱ pariyāyadesito kho Ānanda mayā dhammo.

Evaɱ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaɱ sulapitaɱ samanujānissanti samanumaññissanti samanumodissanti tesam-etaɱ pāṭikaṅkhaɱ:

samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaɱ piyacakkhūhi sampassantā viharissanti.

Pañca kho ime Ānanda kāmaguṇā, katame pañca:

cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — ghānaviññeyyā gandhā — jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho Ānanda pañca kāmaguṇā. Yaɱ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ idaɱ vuccati kāmasukhaɱ.

Yo kho Ānanda evaɱ vadeyya: Etaparamaɱ sattā sukhaɱ somanassaɱ paṭisaɱvedentīti, idam-assa nānujānāmi, taɱ kissa hetu: Atth' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda evaɱ vadeyya: Etaparamaɱ sattā sukhaɱ somanassaɱ paṭisaɱvedentīti, idam-assa nānujānāmi, taɱ kissa hetu:

[page 399]

Atth' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā: ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo ho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma: anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañca paṇītatarañ-ca.

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

[page 400]

Yo kho Ānanda — pe — paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Yo kho Ānanda evaɱ vadeyya: Etaparamaɱ sattā sukhaɱ somanassaɱ paṭisaɱvedentīti, idam-assa nānujānāmi, taɱ kissa hetu: Atth' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c' Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca: Idh' Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati. Idaɱ kho Ānanda etamhā sukhā aññaɱ sukhaɱ abhikkantatarañ-ca paṇītatarañ-ca.

Ṭhānaɱ kho pan' etaɱ Ānanda vijjati yaɱ aññatitthiyā paribbājakā evaɱ vadeyyuɱ: Saññāvedayitanirodhaɱ samaṇo Gotamo āha tañ-ca sukhasmiɱ paññāpeti, ta-y-idaɱ kiɱ su, ta-y-idaɱ kathaɱ sūti. Evaɱvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: Na kho āvuso Bhagavā sukhaɱ yeva vedanaɱ sandhāya sukhasmiɱ paññāpeti, api c' āvuso yattha yattha sukhaɱ upalabbhati yahiɱ yahiɱ tantaɱ Tathāgato sukhasmiɱ paññāpetīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

BAHUVEDANIYASUTTANTAṂ NAVAMAṂ.

 


 

LX. Apaṇṇaka Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ yena Sālā nāma Kosalānaɱ brāhmaṇagāmo tad-avasari. Assosuɱ kho Sāleyyakā brāhmaṇagahapatikā: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaɱ caramāno mahatā bhikkhusaṅghena saddhiɱ Sālaɱ anupatto.

[page 401]

Taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇabrāhmaṇiɱ pajaɱ sadevamanussaɱ sayaɱ abhiññā sacchikatvā pavedeti. So dhammaɱ deseti ādikalyānaɱ majjhekalyāṇaɱ pariyosānakalyāṇaɱ sātthaɱ sabyañjanaɱ, kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti. Sādhu kho pana tathārūpānaɱ arahataɱ dassanaɱ hotīti. Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā app-ekacce Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavatā saddhiɱ sammodiɱsu, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdiɱsu, app-ekacce yena Bhagavā ten' añjalim-paṇāmetvā ekamantaɱ nisīdiɱsu, app-ekacce Bhagavato santike nāmagottaɱ sāvetvā ekamantaɱ nisīdiɱsu, app-ekacce tuṇhībhūtā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: Atthi pana vo gahapatayo koci manāpo satthā yasmiɱ vo ākāravatī saddhā paṭiladdhā ti. — Na-tthi kho no bhante koci manāpo satthā yasmiɱ no ākāravatī saddhā paṭiladdhā ti. — Manāpaɱ vo gahapatayo satthāraɱ alabhantehi ayaɱ apaṇṇako dhammo samādāya vattitabbo. Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaɱ hitāya sukhāya. Katamo ca gahapatayo apaṇṇako dhammo:

Santi gahapatayo eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi dinnaɱ na-tthi yiṭṭhaɱ na-tthi hutaɱ, na-tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na-tthi ayaɱ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti.

Tesaɱ yeva kho gahapatayo samaṇabrāhmaṇānaɱ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

[page 402]

te evam-āhaɱsu: Atthi dinnaɱ atthi yiṭṭhaɱ atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti.

Taɱ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaɱ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi dinnaɱ na-tthi yiṭṭhaɱ na-tthi hutaɱ, na-tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na-tthi ayaɱ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti, tesam-etaɱ pāṭikaṅkhaɱ: yam-idaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme abhinivajjetvā yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme samādāya vattissati, taɱ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ.

Santaɱ yeva kho pana paraɱ lokaɱ: na-tthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaɱ yeva kho pana paraɱ lokaɱ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaɱ yeva kho pana paraɱ lokaɱ: natthi paro loko ti vācaɱ bhāsati, sā 'ssa hoti micchāvācā.

Santaɱ yeva kho pana paraɱ lokaɱ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaɱ paccanīkaɱ karoti. Santaɱ yeva kho pana paraɱ lokaɱ: na-tthi paro loko ti paraɱ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaɱseti paraɱ vambheti. Iti pubbe va kho pan' assa susīlyaɱ pahīnaɱ hoti, dussīlyaɱ paccupaṭṭhitaɱ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaɱ paccanīkatā asaddhammasaññatti attukkaɱsanā paravambhanā evaɱ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

[page 403]

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi paro loko evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā sotthim-attānaɱ karissati, sace kho atthi paro loko evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati. Kāmaɱ kho pana mā 'hu paro loko, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti.

Sace kho atth' eva paro loko evaɱ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaɱ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati. Evamassāyaɱ apaṇṇako dhammo dussamatto samādiṇṇo ekaɱsaɱ pharitvā tiṭṭhati, riñcati kusalaɱ ṭhānaɱ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Atthi dinnaɱ atthi yiṭṭhaɱ atthi hutaɱ, atthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, atthi ayaɱ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedentīti, tesam-etaɱ pāṭikaṅkhaɱ: yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme abhinivajjetvā yam-idaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme samādāya vattissanti, taɱ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ. Santaɱ yeva kho pana paraɱ lokaɱ: atthi paro loko ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaɱ yeva kho pana paraɱ lokaɱ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaɱ yeva kho pana paraɱ lokaɱ: atthi paro loko ti vācaɱ bhāsati, sā 'ssa hoti sammāvācā.

Santaɱ yeva kho pana paraɱ lokaɱ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaɱ na paccanīkaɱ karoti.

Santaɱ yeva kho pana paraɱ lokaɱ: atthi paro loko ti paraɱ saññapeti,

[page 404]

sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaɱseti na paraɱ vambheti. Iti pubbe va kho pan' assa dussīlyaɱ pahīnaɱ hoti, susīlyaɱ paccupaṭṭhitaɱ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaɱ apaccanīkatā saddhammasaññatti anattukkaɱsanā aparavambhanā evaɱ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi paro loko evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati. Kāmaɱ kho pana mā 'hu paro loko, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ pāsaɱso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti.

Sace kho atth' eva paro loko evaɱ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaɱ pāsaɱso, yañ-ca kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati. Evam-assāyaɱ apaṇṇako dhammo susamatto samādiṇṇo ubhayaɱsaɱ pharitvā tiṭṭhati, riñcati akusalaɱ ṭhānaɱ.

Santi gahapatayo eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato, karato na karīyati pāpaɱ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, na-tthi tatonidānaɱ pāpaɱ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaɱ pāpaɱ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraɱ gaccheyya {dadanto} dāpento yajanto yājento, na-tthi tatonidānaɱ puññaɱ, {na-tthi} puññassa āgamo; dānena damena saɱyamena saccavajjena na-tthi puññaɱ, na-tthi puññassa āgamo ti. Tesaɱ yeva kho gahapatayo samaṇabrāhmaṇānaɱ eke samaṇabrāhmaṇā ujuvipaccanīkavādā,

[page 405]

te evam-āhaɱsu: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato, karato karīyati pāpaɱ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya, atthi tatonidānaɱ pāpaɱ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaɱ pāpaɱ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaɱ puññaɱ, atthi puññassa āgamo; dānena damena saɱyamena saccavajjena atthi puññaɱ, atthi puññassa āgamo ti. Taɱ kimmaññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaɱ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Karato kārayato — pe — na-tthi puññassa āgamo ti, tesam-etaɱ pāṭikaṅkhaɱ: yam-idaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme abhinivajjetvā yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme samādāya vattissanti, taɱ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ. Santaɱ yeva kho pana kiriyaɱ: na-tthi kiriyā ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi. Santaɱ yeva kho pana kiriyaɱ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaɱ yeva kho pana kiriyaɱ: na-tthi kiriyā ti vācaɱ bhāsati, sā 'ssa hoti micchāvācā. Santaɱ yeva kho pana kiriyaɱ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaɱ paccanīkaɱ karoti. Santaɱ yeva kho pana kiriyaɱ: na-tthi kiriyā ti paraɱ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaɱseti paraɱ vambheti. Iti pubbe va kho pan' assa susīlyaɱ pahīnaɱ hoti, dussīlyaɱ paccupaṭṭhitaɱ; ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaɱ paccanīkatā asaddhammasaññatti attukkaɱsanā paravambhanā evaɱs' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

[page 406]

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi kiriyā evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā sotthim-attānaɱ karissati, sace kho atthi kiriyā evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati.

Kāmaɱ kho pana mā 'hu kiriyā, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ gārayho:

dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth' eva kiriyā evaɱ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaɱ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati. Evam-assāyaɱ apaṇṇako dhammo dussamatto samādiṇṇo ekaɱsaɱ pharitvā tiṭṭhati, riñcati kusalaɱ ṭhānaɱ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Karato kārayato — pe — atthi puññassa āgamo ti, tesam-etaɱ pāṭikaṅkhaɱ: yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme abhinivajjetvā yam-idaɱ dāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme samādāya vattissanti, taɱ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ. Santaɱ yeva kho pana kiriyaɱ: atthi kiriyā ti 'ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. Santaɱ yeva kho pana kiriyaɱ:

atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaɱ yeva kho pana kiriyaɱ: atthi kiriyā ti vācaɱ bhāsati, sā 'ssa hoti sammāvācā. Santaɱ yeva kho pana kiriyaɱ:

atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaɱ na paccanīkaɱ karoti. Santaɱ yeva kho pana kiriyaɱ: atthi kiriyā ti paraɱ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaɱseti na paraɱ vambheti.

[page 407]

Iti pubbe va kho pan' assa dussīlyaɱ pahīnaɱ hoti, susīlyaɱ paccupaṭṭhitaɱ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaɱ apaccanīkatā saddhammasaññatti anattukkaɱsanā aparavambhanā {evaɱ}-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi kiriyā evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati.

Kāmaɱ kho pana mā 'hu kiriyā, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ pāsaɱso:

sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth' eva kiriyā evaɱ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaɱ pāsaɱso, yañ-ca kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati. Evam-assāyaɱ apaṇṇako dhammo susamatto samādiṇṇo ubhayaɱsaɱ pharitvā tiṭṭhati, riñcati akusalaɱ ṭhānaɱ.

Santi gahapatayo eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi hetu na-tthi paccayo sattānaɱ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaɱ na-tthi viriyaɱ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaɱ paṭisaɱvedentīti. Tesaɱ yeva kho gahapatayo samaṇabrāhmaṇānaɱ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaɱsu:

Atthi hetu atthi paccayo sattānaɱ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaɱ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaɱ atthi viriyaɱ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaɱ paṭisaɱvedentīti. Taɱ kim-maññatha gahapatayo:

[page 408]

nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaɱ bhante.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi hetu na-tthi paccayo — pe — sukhadukkhaɱ paṭisaɱvedentīti, tesam-etaɱ pāṭikaṅkhaɱ: yamidaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme abhinivajjetvā yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme samādāya vattissanti, taɱ kissa hetu: Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ. Santaɱ yeva kho pana hetuɱ:

na-tthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti micchādiṭṭhi.

Santaɱ yeva kho pana hetuɱ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. Santaɱ yeva kho pana hetuɱ:

na-tthi hetūti vācaɱ bhāsati, sā 'ssa hoti micchāvācā.

Santaɱ yeva kho pana hetuɱ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaɱ paccanīkaɱ karoti. Santaɱ yeva kho pana hetuɱ: na-tthi hetūti paraɱ saññapeti, sā 'ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān' ukkaɱseti paraɱ vambheti. Iti pubbe va kho pan' assa susīlyaɱ pahīnaɱ hoti, dussīlyaɱ paccupaṭṭhitaɱ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaɱ paccanīkatā asaddhammasaññatti attukkaɱsanā paravambhanā evaɱ-s' ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho na-tthi hetu evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā sotthim-attānaɱ karissati, sace kho atthi hetu evam-ayaɱ bhavaɱ purisapuggalo kāyassa bhedā parammaraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati.

Kāmaɱ kho pana mā 'hu hetu, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ gārayho:

dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth' eva hetu evaɱ imassa bhoto purisapuggalassa ubhayattha kaliggaho:

[page 409]

yañ-ca diṭṭhe va dhamme viññūnaɱ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapajjissati. Evam-assāyaɱ apaṇṇako dhammo dussamatto samādiṇṇo ekaɱsaɱ pharitvā tiṭṭhati, riñcati kusalaɱ ṭhānaɱ.

Tatra gahapatayo ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Atthi hetu atthi paccayo — pe — sukhadukkhaɱ paṭisaɱvedentīti, tesam-etaɱ pāṭikaṅkhaɱ: yam-idaɱ kāyaduccaritaɱ vacīduccaritaɱ manoduccaritaɱ ime tayo akusale dhamme abhinivajjetvā yam-idaɱ kāyasucaritaɱ vacīsucaritaɱ manosucaritaɱ ime tayo kusale dhamme samādāya vattissanti, taɱ kissa hetu: Passanti hi te bhonto samaṇabrāhmaṇā akusalānaɱ dhammānaɱ ādīnavaɱ okāraɱ saṅkilesaɱ, kusalānaɱ dhammānaɱ nekkhamme ānisaɱsaɱ vodānapakkhaɱ. Santaɱ yeva kho pana hetuɱ: atthi hetu ti 'ssa diṭṭhi hoti, sā 'ssa hoti sammādiṭṭhi. Santaɱ yeva kho pana hetuɱ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. Santaɱ yeva kho pana hetuɱ: atthi hetūti vācaɱ bhāsati, sā 'ssa hoti sammāvācā. Santaɱ yeva kho pana hetuɱ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaɱ na paccanīkaɱ karoti. Santaɱ yeva kho pana hetuɱ: atthi hetūti paraɱ saññapeti, sā 'ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n' ev' attān' ukkaɱseti na paraɱ vambheti. Iti pubbe va kho pan' assa dussīlyaɱ pahīnaɱ hoti, susīlyaɱ paccupaṭṭhitaɱ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaɱ apaccanīkatā saddhammasaññatti anattukkaɱsanā aparavambhanā evaɱ-s' ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.

Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Sace kho atthi hetu evam-ayaɱ bhavaɱ parisapuggalo kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati.

Kāmaɱ kho pana mā 'hu hetu, hotu nesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ, atha ca panāyaɱ bhavaɱ purisapuggalo diṭṭhe va dhamme viññūnaɱ pāsaɱso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth' eva hetu evaɱ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho:

[page 410]

yañ-ca diṭṭhe va dhamme viññūnaɱ pāsaɱso, yañ-ca kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapajjissati. Evam-assāyaɱ apaṇṇako dhammo susamatto samādiṇṇo ubhayaɱsaɱ pharitvā tiṭṭhati, riñcati akusalaɱ ṭhānaɱ.

Santi gahapatayo eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi sabbaso āruppā ti. Tesaɱ yeva kho gahapatayo samaṇabrāhmaṇānaɱ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaɱsu: Atthi sabbaso āruppā ti. Taɱ kim-maññatha gahapatayo: nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaɱ bhante. — Tatra gahapatayo viññū puriso iti paṭisañcikkhati:

Ye kho te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaɱ; ye pi te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino:

atthi sabbaso āruppā ti, idam-me aviditaɱ. Ahañ-c' eva kho pana ajānanto apassanto ekaɱsena ādāya vohareyyaɱ:

idam-eva saccaɱ, mogham-aññan-ti, na me taɱ assa patirūpaɱ. Ye kho te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ ṭhānam-etaɱ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: atthi sabbaso āruppā ti, sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ ṭhānam-etaɱ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. Dissante kho pana rūpādhikaraṇaɱ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaɱtuvapesuñña-musāvādā, na-tthi kho pan' etaɱ sabbaso arūpe ti.

So iti paṭisaṅkhāya rūpānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Santi gahapatayo eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: Na-tthi sabbaso bhavanirodho ti. Tesaɱ yeva kho gahapatayo samaṇabrāhmaṇānaɱ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaɱsu: Atthi sabbaso bhavanirodho ti.

[page 411]

Taɱ kim-maññatha gahapatayo:

nanu 'me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. — Evaɱ bhante. — Tatra gahapatayo viññū puriso iti paṭisañcikkhati: Ye kho te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaɱ; ye pi te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaɱ. Ahañ-c' eva kho pana ajānanto apassanto ekaɱsena ādāya vohareyyaɱ: idam-eva saccaɱ, mogham-aññan-ti, na me taɱ assa patirūpaɱ. Ye kho te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ ṭhānam-etaɱ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaɱ bhavataɱ samaṇabrāhmaṇānaɱ saccaɱ vacanaɱ ṭhānam-etaɱ vijjati yaɱ diṭṭhe va dhamme parinibbāyissāmi. Ye kho te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaɱ diṭṭhi sārāgāya santike saɱyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaɱ diṭṭhi asārāgāya santike asaɱyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaɱ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.

Cattāro 'me gahapatayo puggalā santo saɱvijjamānā lokasmiɱ, katame cattāro: Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaɱ anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaɱ anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaɱ anuyutto parantapo ca paraparitāpanānuyogaɱ anuyutto. Idha gahapatayo ekacco puggalo n' ev' attantapo hoti nāttaparitāpanānuyogaɱ anuyutto na parantapo na paraparitāpanānuyogaɱ anuyutto, so anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati.

[page 412]

Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaɱ anuyutto: Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano — yathā Kandarakasuttantaɱ tathā vitthāro — iti evarūpaɱ anekavihitaɱ kāyassa ātāpanaparitāpanānuyogaɱ anuyutto viharati. Ayaɱ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaɱ anuyutto.

Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaɱ anuyutto: Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko — pe — ye vā pan' aññe pi keci kurūrakammantā. Ayaɱ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaɱ anuyutto. Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaɱ anuyutto parantapo ca paraparitāpanānuyogaɱ anuyutto: Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Ayaɱ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaɱ anuyutto parantapo ca paraparitāpanānuyogaɱ anuyutto. Katamo ca gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaɱ anuyutto na parantapo na paraparitāpanānuyogaɱ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaɱvedī brahmabhūtena attanā viharati:

Idha gahapatayo Tathāgato loke uppajjati arahaɱ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ — dutiyaɱ jhānaɱ — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ: ekam-pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti.

[page 413]

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayaññāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti — pe — ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati; vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Ayaɱ vuccati gahapatayo puggalo n' ev' attantapo nāttaparitāpanānuyogaɱ anuyutto na parantapo na paraparitāpanānuyogaɱ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti.

Evaɱ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaɱ etad-avocuɱ: Abhikkantaɱ bho Gotamo, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete mayaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaɱ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti.

APAṆṆAKASUTTANTAṂ DASAMAṂ.

GAHAPATIVAGGO PAṬHAMO.

[page 414]

 


 

2. Bhikkhu Vagga

LXI. Ambalaṭṭhikā-Rāhul'ovāda Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāyaɱ viharati. Atha kho Bhagavā sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yen' Ambalaṭṭhikā yen' āyasmā Rāhulo ten' upasaṅkami. Addasā kho āyasmā Rāhulo Bhagavantaɱ dūrato va āgacchantaɱ, disvāna āsanaɱ paññāpesi udakañ-ca pādānaɱ. Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. Āyasmā pi kho Rāhulo Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

Atha kho Bhagavā parittaɱ udakāvasesaɱ udakādhāne ṭhapetvā āyasmantaɱ Rāhulaɱ āmantesi: Passasi no tvaɱ Rāhula imaɱ parittaɱ udakāvasesaɱ udakādhāne ṭhapitanti. — Evam-bhante. — Evaɱ parittaɱ kho Rāhula tesaɱ sāmaññaɱ yesaɱ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taɱ parittaɱ udakāvasesaɱ chaḍḍetvā āyasmantaɱ Rāhulaɱ āmantesi: Passasi no tvaɱ Rāhula taɱ parittaɱ udakāvasesaɱ chaḍḍitan-ti. — Evam-bhante. -Evaɱ chaḍḍitaɱ kho Rāhula tesaɱ sāmaññaɱ yesaɱ natthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taɱ udakādhānaɱ nikujjitvā āyasmantaɱ Rāhulaɱ āmantesi:

Passasi no tvaɱ Rāhula imaɱ udakādhānaɱ nikujjitan-ti.

-- Evam-bhante. — Evaɱ nikujjitaɱ kho Rāhula tesaɱ sāmaññaɱ yesaɱ na-tthi sampajānamusāvāde lajjā ti. Atha kho Bhagavā taɱ udakādhānaɱ ukkujjitvā āyasmantaɱ Rāhulaɱ āmantesi: Passasi no tvaɱ Rāhula imaɱ udakādhānaɱ rittaɱ tucchan-ti. — Evam-bhante. — Evaɱ rittaɱ tucchaɱ kho Rāhula tesaɱ sāmaññaɱ yesaɱ na-tthi sampajānamusāvāde lajjā.

Seyyathā pi Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro, so saṅgāmagato purimehi pi pādehi kammaɱ karoti pacchimehi pi pādehi kammaɱ karoti, purimena pi kāyena kammaɱ karoti pacchimena pi kāyena kammaɱ karoti, sīsena pi kammaɱ karoti, kaṇṇehi pi kammaɱ karoti, dantehi pi kammaɱ karoti, naṅguṭṭhena pi kammaɱ karoti,

[page 415]

rakkhat' eva soṇḍaɱ; tattha hatthārohassa evaɱ hoti: Ayaɱ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato purimehi pi pādehi kammaɱ karoti pacchimehi pi pādehi kammaɱ karoti purimena pi kāyena kammaɱ karoti pacchimena pi kāyena kammaɱ karoti, sīsena pi kammaɱ karoti, kaṇṇehi pi kammaɱ karoti, dantehi pi kammaɱ karoti, naṅguṭṭhena pi kammaɱ karoti, rakkhat' eva soṇḍaɱ; apariccattaɱ kho rañño nāgassa jīvitan-ti.

Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato — pe — naṅguṭṭhena pi kammaɱ karoti, soṇḍāya pi kammaɱ karoti; tattha hatthārohassa evaɱ hoti: Ayaɱ kho rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro saṅgāmagato — pe — naṅguṭṭhena pi kammaɱ karoti, soṇḍāya pi kammaɱ karoti; pariccattaɱ kho rañño nāgassa jīvitaɱ, na-tthi dāni kiñci rañño nāgassa akaraṇīyan-ti. Evam-eva kho Rāhula yassa kassaci sampajānamusāvāde na-tthi lajjā nāhan-tassa kiñci pāpaɱ akaraṇīyan-ti vadāmi. Tasmātiha te Rāhula: hassā pi na musā bhaṇissāmīti evaɱ hi te Rāhula sikkhitabbaɱ.

Taɱ kim-maññasi Rāhula: kimatthiyo ādāso ti. -paccavekkhanattho bhante ti. — Evam-eva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kammaɱ kattabbaɱ, paccavekkhitvā paccavekkhitvā vācāya kammaɱ kattabbaɱ, paccavekkhitvā paccavekkhitvā manasā kammaɱ kattabbaɱ.

Yad-eva tvaɱ Rāhula kāyena kammaɱ kattukāmo hosi tad-eva te kāyakammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ kāyena kammaɱ kattukāmo idam-me kāyakammaɱ attabyābādhāya pi saɱvatteyya parabyābādhāya pi saɱvatteyya ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ kāyena kammaɱ kattukāmo idam-me kāyakammaɱ attabyābādhāya pi saɱvatteyya parabyābādhāya pi saɱvatteyya ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpan-te Rāhula kāyena kammaɱ sasakkaɱ na karaṇīyaɱ.

[page 416]

Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi:

Yaɱ kho ahaɱ idaɱ kāyena kammaɱ kattukāmo idam-me kāyakammaɱ n' ev' attabyābādhāya saɱvatteyya na parabyābādhāya saɱvatteyya na ubhayabyābādhāya saɱvatteyya, kusalaɱ idaɱ kāyakammaɱ sukhudrayaɱ sukhavipākan-ti, evarūpan-te Rāhula kāyena kammaɱ karaṇīyaɱ. Karontena pi te Rāhula kāyena kammaɱ tad-eva te kāyakammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ kāyena kammaɱ karomi idam-me kāyakammaɱ attabyābādhāya pi saɱvattati parabyābādhāya pi saɱvattati ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ kāyena kammaɱ karomi idam-me kāyakammaɱ attabyābādhāya pi saɱvattati parabyābādhāya pi saɱvattati ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti, paṭisaɱhareyyāsi tvaɱ Rāhula evarūpaɱ kāyakammaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ kāyena kammaɱ karomi idam-me kāyakammaɱ n' ev' attabyābādhāya saɱvattati na parabyābādhāya saɱvattati na ubhayabyābādhāya saɱvattati, kusalaɱ idaɱ kāyakammaɱ sukhudrayaɱ sukhavipākan-ti, anupadajjeyyāsi tvaɱ Rāhula evarūpaɱ kāyakammaɱ. Katvā pi te Rāhula kāyena kammaɱ tad-eva te kāyakammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ kāyena kammaɱ akāsiɱ idam-me kāyakammaɱ attabyābādhāya pi saɱvatti parabyābādhāya pi saɱvatti ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ kāyena kammaɱ akāsiɱ idam-me kāyakammaɱ attabyābādhāya pi saɱvatti parabyābādhāya pi saɱvatti ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ kāyakammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpan-te Rāhula kāyakammaɱ satthari vā viññūsu vā sabrahmacārisu desetabbaɱ vivaritabbaɱ uttānikātabbaɱ, desetvā vivaritvā uttānikatvā āyatiɱ saɱvaraɱ āpajjitabbaɱ.

[page 417]

Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ kāyena kammaɱ akāsiɱ idam-me kāyakammaɱ n' ev' attabyābādhāya saɱvatti na parabyābādhāya saɱvatti na ubhayabyābādhāya saɱvatti, kusalaɱ idaɱ kāyakammaɱ sukhudrayaɱ sukhavipākan-ti, ten' eva tvaɱ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

Yad-eva tvaɱ Rāhula vācāya kammaɱ kattukāmo hosi tad-eva te vacīkammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ vācāya kammaɱ kattukāmo idam-me vacīkammaɱ attabyābādhāya pi saɱvatteyya parabyābādhāya pi saɱvatteyya ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ kattukāmo idam-me vacīkammaɱ — pe — ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpan-te Rāhula vācāya kammaɱ sasakkaɱ na karaṇīyaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ kattukāmo idam-me vacīkammaɱ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saɱvatteyya, kusalaɱ idaɱ vacīkammaɱ sukhudrayaɱ sukhavipākan-ti, evarūpan-te Rāhula vācāya kammaɱ karaṇīyaɱ.

Karontena pi te Rāhula vācāya kammaɱ tad-eva te vacīkammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ vācāya kammaɱ karomi idam-me vacīkammaɱ attabyābādhāya pi saɱvattati parabyābādhāya pi saɱvattati ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ karomi idam-me vacīkammaɱ — pe — ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti, paṭisaɱhareyyāsi tvaɱ Rāhula evarūpaɱ vacīkammaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ karomi idam-me vacīkammaɱ n' ev' attabyābādhāya --pe--

[page 418]

na ubhayabyābādhāya saɱvattati, kusalaɱ idaɱ vacīkammaɱ sukhudrayaɱ sukhavipākan-ti, anupadajjeyyāsi tvaɱ Rāhula evarūpaɱ vacīkammaɱ. Katvā pi te Rāhula vācāya kammaɱ tad-eva te vacīkammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ vācāya kammaɱ akāsiɱ idam-me vacīkammaɱ attabyābādhāya pi saɱvatti parabyābādhāya pi saɱvatti ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ akāsiɱ idam-me vacīkammaɱ --pe-ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ vacīkammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpan-te Rāhula vacīkammaɱ satthari vā viññūsu vā sabrahmacārisu desetabbaɱ vivaritabbaɱ uttānikātabbaɱ, desetvā vivaritvā uttānikatvā āyatiɱ saɱvaraɱ āpajjitabbaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ vācāya kammaɱ akāsiɱ idam-me vacīkammaɱ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saɱvatti, kusalaɱ idaɱ vacīkammaɱ sukhudrayaɱ sukhavipākan-ti, ten' eva tvaɱ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

Yad-eva tvaɱ Rāhula manasā kammaɱ kattukāmo hosi tad-eva te manokammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ manasā kammaɱ kattukāmo idam-me manokammaɱ attabyābādhāya pi saɱvatteyya parabyābādhāya pi saɱvatteyya ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ manasā kammaɱ kattukāmo idam-me manokammaɱ — pe — ubhayabyābādhāya pi saɱvatteyya, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpan-te Rāhula manasā kammaɱ sasakkaɱ na karaṇīyaɱ.

Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi:

Yaɱ kho ahaɱ idaɱ manasā kammaɱ kattukāmo idam-me vacīkammaɱ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saɱvatteyya, kusalaɱ idaɱ manokammaɱ sukhudrayaɱ sukhavipākan-ti,

[page 419]

evarūpan-te Rāhula manasā kammaɱ karaṇīyaɱ. Karontena pi te Rāhula manasā kammaɱ tad-eva te manokammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ manasā kammaɱ karomi idam-me manokammaɱ attabyābādhāya pi saɱvattati parabyābādhāya pi saɱvattati ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ manasā kammaɱ karomi idam-me manokammaɱ --pe-ubhayabyābādhāya pi saɱvattati, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti, paṭisaɱhareyyāsi tvaɱ Rāhula evarūpaɱ manokammaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ manasā kammaɱ karomi idam-me manokammaɱ n' ev' attabyābādhāya — pe — na ubhayabyābādhāya saɱvattati, kusalaɱ idaɱ manokammaɱ sukhudrayaɱ sukhavipākan-ti, anupadajjeyyāsi tvaɱ Rāhula evarūpaɱ manokammaɱ.

Katvā pi te Rāhula manasā kammaɱ tad-eva te manokammaɱ paccavekkhitabbaɱ: Yaɱ nu kho ahaɱ idaɱ manasā kammaɱ akāsiɱ idam-me manokammaɱ attabyābādhāya pi saɱvatti parabyābādhāya pi saɱvatti ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti. Sace tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ manasā kammaɱ akāsiɱ idam-me manokammaɱ — pe — ubhayabyābādhāya pi saɱvatti, akusalaɱ idaɱ manokammaɱ dukkhudrayaɱ dukkhavipākan-ti, evarūpe te Rāhula manokamme aṭṭiyitabbaɱ harāyitabbaɱ jigucchitabbaɱ, aṭṭiyitvā harāyitvā jigucchitvā āyatiɱ saɱvaraɱ āpajjitabbaɱ. Sace pana tvaɱ Rāhula paccavekkhamāno evaɱ jāneyyāsi: Yaɱ kho ahaɱ idaɱ manasā kammaɱ akāsiɱ idam-me manokammaɱ n' ev' attabyābādhāya saɱvatti na parabyābādhāya saɱvatti na ubhayabyābādhāya saɱvatti, kusalaɱ idaɱ manokammaɱ sukhudrayaɱ sukhavipākan-ti, ten' eva tvaɱ Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

[page 420]

Ye hi keci Rāhula atītam-addhānaɱ samaṇā vā brāhmaṇā vā kāyakammaɱ parisodhesuɱ vacīkammaɱ parisodhesuɱ manokammaɱ parisodhesuɱ, sabbe te evam-evaɱ paccavekkhitvā paccavekkhitvā kāyakammaɱ parisodhesuɱ, paccavekkhitvā paccavekkhitvā vacīkammaɱ parisodhesuɱ, paccavekkhitvā paccavekkhitvā manokammaɱ parisodhesuɱ.

Ye hi pi keci Rāhula anāgatam-addhānaɱ samaṇā vā brāhmaṇā vā kāyakammaɱ parisodhessanti vacīkammaɱ parisodhessanti manokammaɱ parisodhessanti, sabbe te evam-evaɱ paccavekkhitvā paccavekkhitvā kāyakammaɱ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaɱ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaɱ parisodhessanti.

Ye hi pi keci Rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaɱ parisodhenti vacīkammaɱ parisodhenti manokammaɱ parisodhenti, sabbe te evam-evaɱ paccavekkhitvā paccavekkhitvā kāyakammaɱ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaɱ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaɱ parisodhenti. Tasmātiha Rāhula:

paccavekkhitvā paccavekkhitvā kāyakammaɱ parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkammaɱ parisodhessāma, paccavekkhitvā paccavekkhitvā manokammaɱ parisodhessāmāti.

evaɱ hi vo Rāhula sikkhitabban-ti.

Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaɱ abhinandīti.

AMBALAṬṬHIKĀ-RĀHULOVĀDASUTTANTAṂ PAṬHAMAṂ.

 


 

LXII. Mahā-Rāhul'ovāda Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Sāvatthiɱ piṇḍāya pāvisi. Āyasmā pi kho Rāhulo pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Bhagavantaɱ piṭṭhito piṭṭhito anubandhi.

[page 421]

Atha kho Bhagavā apaloketvā āyasmantaɱ Rāhulaɱ āmantesi: Yaɱ kiñci Rāhula rūpaɱ atītānāgatapaccuppannaɱ, ajjhattaɱ vā bahiddhā vā, oḷārikaɱ vā sukhumaɱ vā, hīnaɱ vā paṇītaɱ vā, yaɱ dūre santike vā, sabbaɱ rūpaɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbanti. — Rūpam-eva nu kho Bhagavā, rūpam-eva nu kho Sugatāti. — Rūpam-pi Rāhula, vedanā pi Rāhula, saññā pi Rāhula, saṅkhārā pi Rāhula, viññāṇam-pi Rāhulāti.

Atha kho āyasmā Rāhulo: ko n' ajja Bhagavatā sammukhā ovādena ovadito gāmaɱ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiɱ rukkhamūle nisīdi pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. Addasā kho āyasmā Sāriputto āyasmantaɱ Rāhulaɱ aññatarasmiɱ rukkhamūle nisinnaɱ pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā, disvāna āyasmantaɱ Rāhulaɱ āmantesi: Ānāpānasatiɱ Rāhula bhāvanaɱ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā ti. Atha kho āyasmā Rāhulo sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Rāhulo Bhagavantaɱ etad-avoca: Kathaɱ bhāvitā nu kho bhante ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā ti.

Yaɱ kiñci Rāhula ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ, seyyathīdaɱ kesā lomā nakhā dantā taco maɱsaɱ nahāru aṭṭhī aṭṭhimiñjā vakkaɱ hadayaɱ yakanaɱ kilomakaɱ pihakaɱ papphāsaɱ antaɱ antaguṇaɱ udariyaɱ karīsaɱ, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ kakkhaḷaɱ kharigataɱ upādiṇṇaɱ, ayaɱ vuccati Rāhula ajjhattikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

[page 422]

Evam-etaɱ yathābhūtaɱ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaɱ virājeti.

Katamā ca Rāhula āpodhātu: āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā āpodhātu: yaɱ ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ, seyyathīdaɱ pittaɱ semhaɱ pubbo lohitaɱ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaɱ, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ āpo āpogataɱ upādiṇṇaɱ, ayaɱ vuccati Rāhula ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhātur-ev' esā Taɱ:

n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evametaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaɱ virājeti.

Katamā ca Rāhula tejodhātu: tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā tejodhātu: yaɱ ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ, seyyathīdaɱ yena ca santappati yena ca jiriyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaɱ sammā pariṇāmaɱ gacchati, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ tejo tejogataɱ upādiṇṇaɱ, ayaɱ vuccati Rāhula ajjhattikā tejodhātu. Yā c' eva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evam-etaɱ yathābhūtaɱ sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā cittaɱ virājeti.

Katamā ca Rāhula vāyodhātu: vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā vāyodhātu: yaɱ ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ, seyyathīdaɱ uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhasayā vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādiṇṇaɱ, ayaɱ vuccati Rāhula ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhātur-ev' esā. Taɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ.

[page 423]

Evam-etaɱ yathābhūtaɱ sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā cittaɱ virājeti.

Katamā ca Rāhula ākāsadhātu: ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā ākāsadhātu: yaɱ ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ upādiṇṇaɱ, seyyathīdaɱ kaṇṇacchiddaɱ nāsacchiddaɱ mukhadvāraɱ, yena ca asitapītakhāyitasāyitaɱ ajjhoharati, yattha ca asitapītakhāyitasāyitaɱ santiṭṭhati, yena ca asitapītakhāyitasāyitaɱ adhobhāgā nikkhamati, yaɱ vā pan' aññam-pi kiñci ajjhattaɱ paccattaɱ ākāsaɱ ākāsagataɱ upādiṇṇaɱ, ayaɱ vuccati Rāhula ajjhattikā ākāsadhātu. Yā c' eva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhātur-ev' esā.

Taɱ: n' etaɱ mama, n' eso 'ham-asmi, na {me^so} attā ti evam-etaɱ yathābhūtaɱ sammappaññāya daṭṭhabbaɱ. Evametaɱ yathābhūtaɱ sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā cittaɱ virājeti.

Paṭhavīsamaɱ Rāhula bhāvanaɱ bhāvehi, paṭhavīsamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti. Seyyathā pi Rāhula paṭhaviyā sucim-pi nikkhipanti asucim-pi nikkhipanti gūthagatam-pi nikkhipanti muttagatam-pi nikkhipanti kheḷagatam-pi nikkhipanti pubbagatam-pi nikkhipanti lohitagatam-pi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaɱ Rāhula paṭhavīsamaɱ bhāvanaɱ bhāvehi, paṭhavīsamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti.

Āposamaɱ Rāhula bhāvanaɱ bhāvehi, āposamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti. Seyyathā pi Rāhula āpasmiɱ sucim-pi dhovanti asucim-pi dhovanti gūthagatam-pi dhovanti muttagatam-pi dhovanti kheḷagatam-pi dhovanti pubbagatam-pi dhovanti lohitagatam-pi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā, evam-eva kho tvaɱ Rāhula āposamaɱ bhāvanaɱ bhāvehi --pe-ṭhassanti.

[page 424]

Tejosamaɱ Rāhula bhāvanaɱ bhāvehi, tejosamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti. Seyyathā pi Rāhula tejo sucim-pi ḍahati asucim-pi ḍahati gūthagatam-pi ḍahati muttagatam-pi ḍahati kheḷagatam-pi ḍahati pubbagatam-pi ḍahati lohitagatam-pi ḍahati, na ca tena tejo attīyati vā harāyati vā jigucchati vā, evam-eva kho tvaɱ Rāhula tejosamaɱ bhāvanaɱ bhāvehi — pe — ṭhassanti.

Vāyosamaɱ Rāhula bhāvanaɱ bhāvehi, vāyosamaɱ hi te Rāhula cittaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti. Seyyathā pi Rāhula vāyo sucim-pi upavāyati asucim-pi upavāyati gūthagatam-pi upavāyati muttagatam-pi upavāyati kheḷagatam-pi upavāyati pubbagatam-pi upavāyati lohitagatam-pi upāvāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā, evameva kho tvaɱ Rāhula vāyosamaɱ bhāvanaɱ bhāvehi --pe-ṭhassanti.

Ākāsasamaɱ Rāhula bhāvanaɱ bhāvehi, ākāsasamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti. Seyyathā pi Rāhula ākāso na katthaci patiṭṭhito, evam-eva kho tvaɱ Rāhula ākāsasamaɱ bhāvanaɱ bhāvehi, ākāsasamaɱ hi te Rāhula bhāvanaɱ bhāvayato uppannā manāpāmanāpā phassā cittaɱ na pariyādāya ṭhassanti.

Mettaɱ Rāhula bhāvanaɱ bhāvehi, mettaɱ hi te Rāhula bhāvanaɱ bhāvayato yo byāpādo so pahīyissati. Karuṇaɱ Rāhula bhāvanaɱ bhāvehi, karuṇaɱ hi te Rāhula bhāvanaɱ bhāvayato yā vihesā sā pahīyissati. Muditaɱ Rāhula bhāvanaɱ bhāvehi, muditaɱ hi te Rāhula bhāvanaɱ bhāvayato yā arati sā pahīyissati. Upekkhaɱ Rāhula bhāvanaɱ bhāvehi upekkhaɱ hi te Rāhula bhāvanaɱ bhāvayato yo paṭigho so pahīyissati. Asubhaɱ Rāhula bhāvanaɱ bhāvehi, asubhaɱ hi te Rāhula bhāvanaɱ bhāvayato yo rāgo so pahīyissati. Aniccasaññaɱ Rāhula bhāvanaɱ bhāvehi, aniccasaññaɱ hi te Rāhula bhāvanaɱ bhāvayato yo asmimāno so pahīyissati.

[page 425]

Ānāpānasatiɱ Rāhula bhāvanaɱ bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaɱsā.

Kathaɱ bhāvitā ca Rāhula ānāpānasati kathaɱ bahulīkatā mahapphalā hoti mahānisaɱsā: Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaɱ ābhujitvā ujuɱ kāyaɱ paṇidhāya parimukhaɱ satiɱ upaṭṭhapetvā. So sato va assasati, sato passasati.

Dīghaɱ vā assasanto: dīghaɱ assasāmīti pajānāti, dīghaɱ vā passasanto: dīghaɱ passasāmīti pajānāti; rassaɱ vā assasanto: rassaɱ assasāmīti pajānāti, rassaɱ vā passasanto:

rassaɱ passasāmīti pajānāti. Sabbakāyapaṭisaɱvedī assasissāmīti sikkhati, sabbakāyapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ kāyasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ kāyasaṅkhāraɱ passasissāmīti sikkhati. Pītipaṭisaɱvedī assasissāmīti sikkhati, pītipaṭisaɱvedī passasissāmīti sikkhati. Sukhapaṭisaɱvedī assasissāmīti sikkhati, sukhapaṭisaɱvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaɱvedī assasissāmīti sikkhati, cittasaṅkhārapaṭisaɱvedī passasissāmīti sikkhati. Passambhayaɱ cittasaṅkhāraɱ assasissāmīti sikkhati, passambhayaɱ cittasaṅkhāraɱ passasissāmīti sikkhati. Cittapaṭisaɱvedī assasissāmīti sikkhati, cittapaṭisaɱvedī passasissāmīti sikkhati. Abhippamodayaɱ cittaɱ assasissāmīti sikkhati, abhippamodayaɱ cittaɱ passasissāmīti sikkhati. Samādahaɱ cittaɱ assasissāmīti sikkhati, samādahaɱ cittaɱ passasissāmīti sikkhati. Vimocayaɱ cittaɱ assasissāmīti sikkhati, vimocayaɱ cittaɱ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaɱ bhāvitā kho Rāhula ānāpānasati evaɱ bahulīkatā mahapphalā hoti mahānisaɱsā. Evaɱ bhāvitāya kho Rāhula ānāpānasatiyā evaɱ bahulīkatāya ye pi te carimakā assāsapassāsā te pi viditā va nirujjhanti no aviditā ti.

[page 426]

Idam-avoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsitaɱ abhinandīti.

MAHĀ-RĀHULOVĀDASUTTANTAṂ DUTIYAṂ.

 


 

LXIII. Cūḷa Māluṅkya Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmato Māluṅkyāputtassa rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taɱ jīvaɱ taɱ sarīraɱ iti pi, aññaɱ jīvaɱ aññaɱ sarīraɱ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato param-maraṇā iti pi, n' eva hoti na na ho tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haɱ Bhagavantaɱ upasaṅkamitvā etam-atthaɱ pucchissāmi. Sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā, antavā loko ti vā, anantavā loko ti vā, taɱ jīvaɱ taɱ sarīran-ti vā, aññaɱ jīvaɱ aññaɱ sarīran-ti vā, hoti tathāgato param-maraṇā ti vā, na hoti tathāgato param-maraṇā ti vā, hoti ca na ca hoti tathāgato param-maraṇā ti vā, n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaɱ Bhagavati brahmacariyaɱ carissāmi. No ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaɱ sikkhaɱ paccakkhāya hināy' āvattissāmīti.

[page 427]

Atha kho āyasmā Māluṅkyāputto sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Māluṅkyāputto Bhagavantaɱ etadavoca: Idha mayhaɱ bhante rahogatassa paṭisallīnassa evaɱ cetaso parivitakko udapādi: Yān' imāni diṭṭhigatāni Bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: Sassato loko iti pi, asassato loko iti pi — pe — n' eva hoti na na hoti tathāgato param-maraṇā iti pi, tāni me Bhagavā na byākaroti; yāni me Bhagavā na byākaroti tam-me na ruccati, tam-me na khamati, so 'haɱ Bhagavantaɱ upasaṅkamitvā etam-atthaɱ pucchissāmi; sace me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaɱ Bhagavati brahmacariyaɱ carissāmi; no ce me Bhagavā byākarissati: Sassato loko ti vā, asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā, evāhaɱ sikkhaɱ paccakkhāya hīnāy' āvattissāmīti. Sace Bhagavā jānāti: sassato loko ti, sassato loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: asassato loko ti, asassato loko ti me Bhagavā byākarotu. No ce Bhagavā jānāti: sassato loko ti vā asassato loko ti vā, ajānato kho pana apassato etad-eva ujukaɱ hoti yadidaɱ: na jānāmi na passāmīti. Sace Bhagavā jānāti:

antavā loko ti, antavā loko ti me Bhagavā byākarotu; sace Bhagavā jānāti: anantavā loko ti, anantavā loko ti me Bhagavā byākarotu. No ca Bhagavā jānāti: antavā loko ti vā anantavā loko ti vā, ajānato kho pana apassato etad-eva ujukaɱ hoti yadidaɱ: na jānāmi na passāmīti. Sace Bhagavā jānāti: taɱ jīvaɱ taɱ sarīran-ti, taɱ jīvaɱ taɱ sarīran-ti me Bhagavā byākarotu; sace Bhagavā jānāti: aññaɱ jīvaɱ aññaɱ sarīran-ti, aññaɱ jīvaɱ aññaɱ sarīran-ti me Bhagavā byākarotu. No ce Bhagavā jānāti: taɱ jīvaɱ taɱ sarīran-ti vā aññaɱ jīvaɱ aññaɱ sarīran-ti vā, ajānato kho pana apassato etad-eva ujukaɱ hoti yadidaɱ: na jānāmi na passāmīti. Sace Bhagavā jānāti: hoti tathāgato param-maraṇā ti, hoti tathāgato param-maraṇā ti me Bhagavā byākarotu;

[page 428]

sace Bhagavā jānāti: na hoti tathāgato param-maraṇā ti, na hoti tathāgato param-maraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti: hoti tathāgato param-maraṇā ti vā na hoti tathāgato param-maraṇā ti vā. ajānato kho pana apassato etad-eva ujukaɱ hoti yadidaɱ: na jānāmi na passāmīti. Sace Bhagavā jānāti:

hoti ca na ca hoti tathāgato param-maraṇā ti, hoti ca na ca hoti tathāgato param-maraṇā ti me Bhagavā byākarotu; sace Bhagavā jānāti: n' eva hoti na na hoti tathāgato param-maraṇā ti, n' eva hoti na na hoti tathāgato parammaraṇā ti me Bhagavā byākarotu. No ce Bhagavā jānāti:

hoti ca na ca hoti tathāgato param-maraṇā ti vā n' eva hoti na na hoti tathāgato param-maraṇā ti vā, ajānato kho pana apassato etad-eva ujukaɱ hoti yadidaɱ: na jānāmi na passāmīti.

Kin-nu tāhaɱ Māluṅkyāputta evaɱ avacaɱ: ehi tvaɱ Māluṅkyāputta mayi brahmacariyaɱ cara, ahaɱ te byākarissāmi: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. — No h' etaɱ bhante. — Tvaɱ vā pana maɱ evaɱ avaca: ahaɱ bhante Bhagavati brahmacariyaɱ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. -No h' etaɱ bhante. — Iti kira Māluṅkyāputta n' evāhantaɱ vadāmi: ehi tvaɱ Māluṅkyāputta mayi brahmacariyaɱ cara, ahaɱ te byākarissāmi: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato parammaraṇā ti vā ti; na pi kira maɱ tvaɱ vadesi: ahaɱ bhante Bhagavati brahmacariyaɱ carissāmi, Bhagavā me byākarissati: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti. Evaɱ sante moghapurisa ko santo kaɱ paccācikkhasi.

Yo kho Māluṅkyāputta evaɱ vadeyya: Na tāvāhaɱ Bhagavati brahmacariyaɱ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā --pe-n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti; abyākatam-eva taɱ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaɱ kareyya.

[page 429]

Seyyathā pi Māluṅkyāputta puriso sallena viddho assa savisena gāḷhapalepanena, tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ purisaɱ {jānāmi} yen' amhi {viddho}:

khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ purisaɱ jānāmi yen' amhi viddho: evaɱnāmo evaɱgotto iti vā ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ purisaɱ jānāmi yen' amhi viddho:

dīgho vā rasso vā majjhimo vā ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ purisaɱ jānāmi yen' amhi viddho: kāḷo vā sāmo vā maṅguracchavi vā ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ purisaɱ jānāmi yen' amhi viddho:

asukasmiɱ gāme vā nigame vā nagare vā ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ dhanuɱ jānāmi yen' amhi viddho yadi vā cāpo yadi vā kodaṇḍo ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ jiyaɱ jānāmi yāy' amhi viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇino ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ kaṇḍaɱ jānāmi yen' amhi viddho yadi vā kacchaɱ yadi vā ropimanti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ kaṇḍaɱ jānāmi yen' amhi viddho yassa pattehi vājitaɱ, yadi vā gijjhassa yadi vā kaṅkassa yādi vā kulalassa yadi vā morassa yadi vā sithilahanuno ti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ kaṇḍaɱ jānāmi yen' amhi viddho yassa nahārunā parikkhittaɱ, yadi vā gavassa yadi vā mahisassa yadi vā roruvassa yadi vā semhārassāti. So evaɱ vadeyya: na tāvāhaɱ imaɱ sallaɱ āharissāmi yāva na taɱ sallaɱ jānāmi yen' amhi viddho yadi vā sallaɱ yadi vā khurappaɱ yadi vā vekaṇḍaɱ yadi vā nārācaɱ yadi vā vacchadantaɱ yadi vā karavīrapattan-ti.

[page 430]

Aññātam-eva taɱ Māluṅkyāputta tena purisena assa atha so puriso kālaɱ kareyya. Evam-eva kho Māluṅkyāputta yo evaɱ vadeyya: Na tāvāhaɱ Bhagavati brahmacariyaɱ carissāmi yāva me Bhagavā na byākarissati: sassato loko ti vā asassato loko ti vā — pe — n' eva hoti na na hoti tathāgato param-maraṇā ti vā ti, abyākatam-eva taɱ Māluṅkyāputta Tathāgatena assa atha so puggalo kālaɱ kareyya.

Sassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaɱ no. Asassato loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Sassato loko ti Māluṅkyāputta diṭṭhiyā sati asassato loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaɱ santi sokaparidevadukkhadomanassupāyāsā yesāhaɱ diṭṭhe va dhamme nighātaɱ paññapemi. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaɱ no.

Anantavā loko ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Antavā loko ti Māluṅkyāputta diṭṭhiyā sati anantavā loko ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaɱ santi sokaparidevadukkhadomanassupāyāsā yesāhaɱ diṭṭhe va dhamme nighātaɱ paññapemi. Taɱ jīvaɱ taɱ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaɱ no. Aññaɱ jīvaɱ aññaɱ sarīran-ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Taɱ jīvaɱ taɱ sarīran-ti Māluṅkyāputta diṭṭhiyā sati aññaɱ jīvaɱ aññaɱ sarīran-ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthimaraṇaɱ santi sokaparidevadukkhadomanassupāyāsā yesāhaɱ diṭṭhe va dhamme nighātaɱ paññapemi. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaɱ no. Na hoti tathāgato parammaraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaɱ santi sokaparidevadukkhadomanassupāyāsā yesāhaɱ diṭṭhe va dhamme nighātaɱ paññapemi.

[page 431]

Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaɱ no. N' eva hoti na na hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati brahmacariyavāso abhavissāti evam-pi no. Hoti ca na ca hoti tathāgato param-maraṇā ti Māluṅkyāputta diṭṭhiyā sati n' eva hoti na na hoti tathāgato param-maraṇā ti vā diṭṭhiyā sati atth' eva jāti atthi jarā atthi maraṇaɱ santi sokaparidevadukkhadomanassupāyāsā yesāhaɱ diṭṭhe va dhamme nighātaɱ paññapemi.

Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha, byākatañ-ca me byākatato dhāretha. Kiñ-ca Māluṅkyāputta mayā abyākataɱ: Sassato loko ti Māluṅkyāputta mayā abyākataɱ, asassato loko ti mayā abyākataɱ, antavā loko ti mayā abyākataɱ, anantavā loko ti mayā abyākataɱ, taɱ jīvaɱ taɱ sarīran-ti mayā abyākataɱ, aññaɱ jīvaɱ aññaɱ sarīran-ti mayā abyākataɱ, hoti tathāgato param-maraṇā ti mayā abyākataɱ, na hoti tathāgato param-maraṇā ti mayā abyākataɱ, hoti ca na ca hoti tathāgato param-maraṇā ti mayā abyākataɱ, n' eva hoti na na hoti tathāgato param-maraṇā ti mayā abyākataɱ. Kasmā c' etaɱ Māluṅkyāputta mayā abyākataɱ:

Na h' etaɱ Māluṅkyāputta atthasaɱhitaɱ n' ādibrahmacariyikaɱ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati, tasmā taɱ mayā abyākataɱ. Kiñ-ca Māluṅkyāputta mayā byākataɱ: Idaɱ dukkhan-ti Māluṅkyāputta mayā byākataɱ, ayaɱ dukkhasamudayo ti mayā byākataɱ, ayaɱ dukkhanirodho ti mayā byākataɱ, ayaɱ dukkhanirodhagāminī paṭipadā ti mayā byākataɱ. Kasmā c' etaɱ Māluṅkyāputta mayā byākataɱ: Etaɱ hi Māluṅkyāputta atthasaɱhitaɱ, etaɱ ādibrahmacariyikaɱ, etaɱ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saɱvattati, tasmā taɱ mayā byākataɱ. Tasmātiha Māluṅkyāputta abyākatañ-ca me abyākatato dhāretha,

[page 432]

byākatañ-ca me byākatato dhārethāti.

Idam-avoca Bhagava. Attamano āyasmā Māluṅkyāputto Bhagavato bhāsitaɱ abhinandīti.

CŪḶA-MĀLUṄKYASUTTANTAṂ TATIYAṂ.

 


 

LXIV. Mahā Māluṅkya Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca:

Dhāretha no tumhe bhikkhave mayā desitāni pañc' orambhāgiyāni saṅyojanānīti. Evaɱ vutte āyasmā Māluṅkyāputto Bhagavantaɱ etad-avoca: Ahaɱ kho bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṅyojanānīti. -Yathākathaɱ pana tvaɱ Māluṅkyāputta dhāresi mayā desitāni pañc' orambhāgiyāni saṅyojanānīti. — Sakkāyadiṭṭhiɱ kho ahaɱ bhante Bhagavatā orambhāgiyaɱ saṅyojanaɱ desitaɱ dhāremi. Vicikicchaɱ kho ahaɱ bhante Bhagavatā orambhāgiyaɱ saṅyojanaɱ desitaɱ dhāremi. Sīlabbataparāmāsaɱ kho ahaɱ bhante Bhagavatā orambhāgiyaɱ saṅyojanaɱ desitaɱ dhāremi. Kāmacchandaɱ kho ahaɱ bhante Bhagavatā orambhāgiyaɱ saṅyojanaɱ desitaɱ dhāremi. Byāpādaɱ kho ahaɱ bhante Bhagavatā orambhāgiyaɱ saṅyojanaɱ desitaɱ dhāremi. Evaɱ kho ahaɱ bhante dhāremi Bhagavatā desitāni pañc' orambhāgiyāni saṅyojanānīti.

Kassa kho nāma tvaɱ Māluṅkyāputta mayā evaɱ pañc' orambhāgiyāni saṅyojanāni desitāni dhāresi. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena {upārambhissanti}: Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sakkāyo ti pi na hoti, kuto pan' assa uppajjissati sakkāyadiṭṭhi;

[page 433]

anuseti tv-ev' assa sakkāyadiṭṭhānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa dhammā ti pi na hoti, kuto. pan' assa uppajjissati dhammesu vicikicchā; anuseti tv-ev' assa vicikicchānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sīlā ti pi na hoti, kuto pan' assa uppajjissati sīlesu sīlabbataparāmāso; anuseti tv-ev' assa sīlabbataparāmāsānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa kāmā ti pi na hoti, kuto pan' assa uppajjissati kāmesu kāmacchando; anuseti tv-ev' assa kāmarāgānusayo. Daharassa hi Māluṅkyāputta kumārassa mandassa uttānaseyyakassa sattā ti pi na hoti, kuto pan' assa uppajjissati sattesu byāpādo; anuseti tvev' assa byāpādānusayo. Nanu Māluṅkyāputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. Evaɱ vutte āyasmā Ānando Bhagavantaɱ etad-avoca: Etassa Bhagavā kālo, etassa Sugata kālo, yaɱ Bhagavā pañc' orambhāgiyāni saṅyojanāni deseyya, Bhagavato sutvā bhikkhū dhāressantīti. — Tena h' Ānanda suṇohi sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad-avoca:

Idh' Ānanda assutavā puthujjano ariyānaɱ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaɱ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaɱ yathābhūtaɱ na-ppajānāti; tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaɱ saṅyojanaɱ. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ na-ppajānāti; tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaɱ saṅyojanaɱ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaɱ yathābhūtaɱ na-ppajānāti; tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaɱ saṅyojanaɱ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena,

[page 434]

uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ na-ppajānāti; tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaɱ saṅyojanaɱ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ na-ppajānāti; tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaɱ saṅyojanaɱ. Sutavā ca kho Ānanda ariyasāvako ariyānaɱ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaɱ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraṇaɱ yathābhūtaɱ pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati. Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaɱ yathābhūtaɱ pajānāti; tassa sā vicikicchā sānusayā pahīyati. Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraṇaɱ yathābhūtaɱ pajānāti; tassa so sīlabbataparāmāso {sānusayo} pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaɱ yathābhūtaɱ pajānāti; tassa so kāmarāgo sānusayo pahīyati. Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraṇaɱ yathābhūtaɱ pajānāti; tassa so byāpādo sānusayo pahīyati.

Yo Ānanda maggo yā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya taɱ maggaɱ taɱ paṭipadaɱ anāgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti va pajahissati vā ti n' etaɱ ṭhānaɱ vijjati. Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaɱ acchetvā phegguɱ acchetvā sāracchedo bhavissatīti n' etaɱ ṭhānaɱ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya taɱ maggaɱ taɱ paṭipadaɱ anāgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti n' etaɱ ṭhānaɱ vijjati. Yo ca kho Ānanda maggo yā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya taɱ maggaɱ taɱ paṭipadaɱ āgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānametaɱ vijjati.

[page 435]

Seyyathā pi Ānanda mahato rukkhassa tiṭṭhato sāravato tacaɱ chetvā phegguɱ chetvā sāracchedo bhavissatīti ṭhānam-etaɱ vijjati, evam-eva kho Ānanda yo maggo yā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya taɱ maggaɱ taɱ paṭipadaɱ āgamma pañc' orambhāgiyāni saṅyojanāni ñassati vā dakkhīti vā pajahissati vā ti ṭhānam-etaɱ vijjati. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha dubbalako puriso āgaccheyya: ahaɱ imissā Gaṅgāya nadiyā tiriyaɱ bāhāya sotaɱ chetvā sotthinā pāraɱ gacchāmīti, so na sakkuṇeyya Gaṅgāya nadiyā tiriyaɱ bāhāya sotaɱ chetvā sotthinā pāraɱ gantuɱ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaɱ na pakkhandati na-ppasīdati na santiṭṭhati na vimuccati seyyathā pi so dubbalako puriso evam-ete daṭṭhabbā. Seyyathā pi Ānanda Gaṅgā nadī pūrā udakassa samatittikā kākapeyyā, atha balavā puriso āgaccheyya: ahaɱ imissā Gaṅgāya nadiyā tiriyaɱ bāhāya sotaɱ chetvā sotthinā pāraɱ gacchāmīti, so sakkuṇeyya Gaṅgāya nadiyā tiriyaɱ bāhāya sotaɱ chetvā sotthinā pāraɱ gantuɱ, evam-eva kho Ānanda yassa kassaci sakkāyanirodhāya dhamme desiyamāne cittaɱ pakkhandati pasīdati santiṭṭhati vimuccati seyyathā pi so balavā puriso evam-ete daṭṭhabbā.

Katamo c' Ānanda maggo katamā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya: Idh' Ānanda bhikkhu upadhivivekā akusalānaɱ dhammānaɱ pahānā sabbaso kāyaduṭṭhullānaɱ paṭippassaddhiyā vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. So yad-eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaɱ paṭivāpeti, so tehi dhammehi cittaɱ paṭivāpetvā amatāya dhātuyā cittaɱ upasaɱharati:

[page 436]

etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tatha-ṭṭhito āsavānaɱ khayaɱ pāpuṇāti; no ce āsavānaɱ khayaɱ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaɱ paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya.

Puna ca paraɱ Ānanda bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati.

So yad-eva tattha hoti rūpagataɱ vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ — pe — anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaɱ paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya.

Puna ca paraɱ Ānanda bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati. So yad-eva tattha hoti vedanāgatam saññāgataɱ saṅkhāragataɱ viññāṇagataɱ — pe — anāvattidhammo tasmā lokā. Ayam-pi kho Ānanda maggo ayaɱ paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya.

Puna ca paraɱ Ānanda bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati — pe — sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati. So yad-eva tattha hoti vedanāgataɱ saññāgataɱ saṅkhāragataɱ viññāṇagataɱ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaɱ paṭivāpeti, so tehi dhammehi cittaɱ paṭivāpetvā amatāya dhātuyā cittaɱ upasaɱharati: etaɱ santaɱ etaɱ paṇītaɱ yadidaɱ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan-ti. So tattha-ṭṭhito āsavānaɱ khayaɱ pāpuṇāti;

[page 437]

no ce āsavānaɱ khayaɱ pāpuṇāti ten' eva dhammarāgena tāya dhammanandiyā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Ayaɱ kho Ānanda maggo ayaɱ paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāyāti.

Eso ce bhante maggo esā paṭipadā pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pahānāya, atha kiñ-carahi idh' ekacce bhikkhū cetovimuttino ekacce paññāvimuttino ti. -Ettha kho tesāhaɱ Ānanda indriyavemattataɱ vadāmīti.

Idam-avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaɱ abhinandīti.

MAHĀ-MĀLUṄKYASUTTANTAṂ CATUTTHAṂ.

 


 

LXV. Bhaddāli Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuɱ. Bhagavā etad-avoca: Ahaɱ kho bhikkhave ekāsanabhojanaɱ bhuñjāmi; ekāsanabhojanaɱ kho ahaɱ bhikkhave bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca.

Etha tumhe pi bhikkhave ekāsanabhojanaɱ bhuñjatha; ekāsanabhojanaɱ kho bhikkhave tumhe pi bhuñjamānā appābādhatañ-ca sañjanissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-cāti. Evaɱ vutte āyasmā Bhaddāli Bhagavantaɱ etad-avoca: Ahaɱ kho bhante na ussahāmi ekāsanabhojanaɱ bhuñjituɱ; ekāsanabhojanaɱ hi me bhante bhuñjato siyā kukkuccaɱ siyā vippatisāro ti. -Tena hi tvaɱ Bhaddāli yattha nimantito assasi tattha ekadesaɱ bhuñjitvā ekadesaɱ nīharitvā pi bhuñjeyyāsi; evam-pi kho tvaɱ Bhaddāli bhuñjamāno yāpessasīti.

[page 438]

— Evaɱ-pi kho ahaɱ bhante na ussahāmi bhuñjituɱ; evam-pi hi me bhante bhuñjato siyā kukkuccaɱ siyā vippaṭisāro ti. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesi.

Atha kho āyasmā Bhaddāli sabban-taɱ temāsaɱ na Bhagavato sammukhībhāvaɱ adāsi yathā taɱ satthusāsane sikkhāya aparipūrakārī.

Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakammaɱ karonti: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaɱ pakkamissatīti. Atha kho āyasmā Bhaddāli yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā tehi bhikkhūhi saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Bhaddāliɱ te bhikkhū etad-avocaɱ: Idaɱ kho āvuso Bhaddāli Bhagavato cīvarakammaɱ karīyati: niṭṭhitacīvaro Bhagavā temāsaccayena cārikaɱ pakkamissatīti.

Iṅgh' āvuso Bhaddāli etaɱ desakaɱ sādhukaɱ manasikarohi, mā te pacchā dukkarataraɱ ahosīti. Evam-āvuso ti kho āyasmā Bhaddāli tesaɱ bhikkhūnaɱ paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Bhaddāli Bhagavantaɱ etad-avoca: Accayo maɱ bhante accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yo 'haɱ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesiɱ. Tassa me bhante Bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyāti. — Taggha tvaɱ Bhaddāli accayo accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yaɱ tvaɱ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: Bhagavā kho Sāvatthiyaɱ viharati, Bhagavā pi maɱ jānissati:

Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhū Sāvatthiyaɱ vassaɱ upagatā,

[page 439]

te pi maɱ jānissanti: Bhaddāli nāma bhikkhu satthusāsane-sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi. Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho bhikkhuniyo Sāvatthiyaɱ vassaɱ upagatā, tā pi maɱ jānissati — pe — sambahulā kho upāsakā Sāvatthiyaɱ paṭivasanti, te pi maɱ jānissanti — sambahulā kho upāsikā Sāvatthiyaɱ paṭivasanti, tā pi maɱ jānissanti:

Bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosi.

Samayo pi kho te Bhaddāli appaṭividdho ahosi: sambahulā kho nānātitthiyā samaṇabrāhmaṇā Sāvatthiyaɱ vassaɱ upagatā, te pi maɱ jānissanti: Bhaddāli nāma bhikkhu samaṇassa Gotamassa sāvako theraññataro satthu sāsane sikkhāya aparipūrakārī ti. Ayam-pi kho te Bhaddāli samayo appaṭividdho ahosīti. — Accayo maɱ bhante Accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yo 'haɱ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesiɱ. Tassa me bhante Bhagavā accayaɱ accayato paṭigaṇhātu āyatiɱ saɱvarāyāti. -Taggha tvaɱ Bhaddāli accayo accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yaɱ tvaɱ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesi.

Taɱ kim-maññasi Bhaddāli: idh' assa bhikkhu ubhatobhāgavimutto, tam-ahaɱ evaɱ vadeyyaɱ: Ehi me tvaɱ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaɱ sannāmeyya, no ti vā vadeyyāti. -No h' etaɱ bhante. — Taɱ kim-maññasi Bhaddāli:

idh' assa bhikkhu paññāvimutto — kāyasakkhī — diṭṭhippatto — saddhāvimutto — dhammānusārī — saddhānusārītam-ahaɱ evaɱ vadeyyaɱ: Ehi me tvaɱ bhikkhu paṅke saṅkamo hohīti. Api nu so saṅkameyya vā, aññena vā kāyaɱ sannāmeyya, no ti vā vadeyyāti. — No h' etaɱ bhante. — Taɱ kim-maññasi Bhaddāli: api nu tvaɱ Bhaddāli tasmiɱ samaye ubhatobhāgavimutto vā hosi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vā ti.

[page 440]

— No h' etaɱ bhante.

-- Nanu tvaɱ Bhaddāli tasmiɱ samaye ritto tuccho aparaddho ti. — Evaɱ bhante. Accayo maɱ bhante accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yo 'haɱ Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesiɱ. Tassa me bhante Bhagavā accayaɱ accayato patigaṇhātu āyatiɱ saɱvarāyāti.

-- Taggha tvaɱ Bhaddāli accayo accagamā yathā bālaɱ yathā mūḷhaɱ yathā akusalaɱ, yaɱ tvaɱ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaɱ samādiyamāne anussāhaɱ pavedesi. Yato ca kho tvaɱ Bhaddāli accayaɱ accayato disvā yathādhammaɱ paṭikarosi, taɱ te mayaɱ patigaṇhāma. Vuddhi h' esā Bhaddāli ariyassa vinaye yo accayaɱ accayato disvā yathādhammaɱ paṭikaroti āyatiɱ saɱvaraɱ āpajjati.

Idha Bhaddāli ekacco bhikkhu satthusāsane aparipūrakārī hoti; tassa evaɱ hoti: yan-nūnāhaɱ vivittaɱ senāsanaɱ bhajeyyaɱ, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ app-eva nāmāhaɱ uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ sacchikareyyan-ti. So vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathā vūpakaṭṭhassa viharato satthā pi upavadati, anuvicca viññū sabrahmacārī upavadanti, devatā pi upavadanti, attā pi attānaɱ upavadati. So satthārā pi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhi pi upavadito attanā pi attānaɱ upavadito na uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ sacchikaroti; taɱ kissa hetu:

Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya aparipūrakārissa.

Idha pana Bhaddāli ekacco bhikkhu satthusāsane sikkhāya paripūrakārī hoti; tassa evaɱ hoti: yan-nūnāhaɱ vivittaɱ senāsanaɱ bhajeyyaɱ, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ,

[page 441]

app-eva nāmāhaɱ uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ sacchikareyyan-ti. So vivittaɱ senāsanaɱ bhajati, araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapatthaɱ abbhokāsaɱ palālapuñjaɱ. Tassa tathā vūpakaṭṭhassa viharato satthā pi na upavadati, anuvicca viññū sabrahmacārī na upavadanti, devatā pi na upavadanti, attā pi attānaɱ na upavadati. So satthārā pi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhi pi anupavadito attanā pi attānaɱ anupavadito uttariɱ manussadhammā alamariyañāṇadassanavisesaɱ sacchikaroti. So vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusasāne sikkhāya paripūrakārissa. Puna ca paraɱ Bhaddāli bhikkhu vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ upasampajja viharati; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissa.

Puna ca paraɱ Bhaddāli bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaɱvedeti yan-taɱ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaɱ jhānaɱ upasampajja viharati; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissa. Puna ca paraɱ Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaɱ atthagamā adukkhaɱ asukhaɱ upekhāsatipārisuddhiɱ catutthaɱ jhānaɱ upasampajja viharati; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissa.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissa.

[page 442]

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti; taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissa. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti. So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti — pe — ayaɱ dukkhanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti; ime āsavā ti yathābhūtaɱ pajānāti — pe — ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Taɱ kissa hetu: Evaɱ h' etaɱ Bhaddāli hoti yathā taɱ satthusāsane sikkhāya paripūrakārissāti.

Evaɱ vutte āyasmā Bhaddāli Bhagavantaɱ etad-avoca:

Ko nu kho bhante hetu ko paccayo yena-m-idh' ekaccaɱ bhikkhuɱ pavayha pavayha kāraṇaɱ karonti; ko pana bhante hetu ko paccayo yena-m-idh' ekaccaɱ bhikkhuɱ no tathā pavayha pavayha kāraṇaɱ karontīti. — Idha Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaɱ pāteti, na nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti n' āha. Tatra Bhaddāli bhikkhūnaɱ evaɱ hoti: Ayaɱ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaɱ pāteti, na nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti n' āha.

[page 443]

Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaɱ adhikaraṇaɱ na khippam-eva vūpasammeyyāti. Tassa kho etaɱ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaɱ adhikaraṇaɱ na khippam-eva vūpasammati.

Idha pana Bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañ-ca dosañca appaccayañ-ca pātukaroti, sammā vattati, lomaɱ pāteti, nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti āha. Tatra Bhaddāli bhikkhūnaɱ evaɱ hoti: Ayaɱ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaɱ pāteti, nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaɱ adhikaraṇaɱ khippam-eva vūpasammeyyāti. Tassa kho etaɱ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaɱ adhikaraṇaɱ khippam-eva vūpasammati.

Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaɱ pāteti, na nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti n' āha. Tatra Bhaddāli bhikkhūnaɱ evaɱ hoti:

Ayaɱ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññen' aññaɱ paṭicarati, bahiddhā kathaɱ apanāmeti, kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, na sammā vattati, na lomaɱ pāteti, na nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti n' āha.

Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaɱ adhikaraṇaɱ na khippam-eva vūpasammeyyāti. Tassa kho etaɱ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaɱ adhikaraṇaɱ na khippam-eva vūpasammati.

[page 444]

Idha pana Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaɱ pāteti, nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti āha. Tatra Bhaddāli bhikkhūnaɱ evaɱ hoti: Ayaɱ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno nāññen' aññaɱ paṭicarati, na bahiddhā kathaɱ apanāmeti, na kopañ-ca dosañ-ca appaccayañ-ca pātukaroti, sammā vattati, lomaɱ pāteti, nitthāraɱ vattati, yena saṅgho attamano hoti taɱ karomīti āha. Sādhu vat' āyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathā 'ss' idaɱ adhikaraṇaɱ khippam-eva vūpasammeyyāti. Tassa kho etaɱ Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā 'ss' idaɱ adhikaraṇaɱ khippam-eva vūpasammati.

Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra Bhaddāli bhikkhūnaɱ evaɱ hoti:

Ayaɱ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaɱ imaɱ bhikkhuɱ pavayha pavayha kāraṇaɱ karissāma, mā yaɱ pi 'ssa taɱ saddhāmattakaɱ pemamattakaɱ tamhā pi parihāyīti. Seyyathā pi Bhaddāli purisassa ekaɱ cakkhuɱ, tassa mittāmaccā ñātisālohitā taɱ ekaɱ cakkhuɱ rakkheyyuɱ: mā yaɱ pi 'ssa taɱ ekaɱ cakkhuɱ tamhā pi parihāyīti; evam-eva kho Bhaddāli idh' ekacco bhikkhu saddhāmattakena vahati pemamattakena; tatra Bhaddāli bhikkhūnaɱ evaɱ hoti: Ayaɱ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena; sace mayaɱ imaɱ bhikkhuɱ pavayha pavayha kāranaɱ karissāma, mā yaɱ pi 'ssa taɱ saddhāmattakaɱ pemamattakaɱ tamhā pi parihāyīti.

Ayaɱ kho Bhaddāli hetu ayaɱ paccayo yena-m-idh' ekaccaɱ bhikkhuɱ pavayha pavayha kāraṇaɱ karonti; ayaɱ pana Bhaddāli hetu ayaɱ paccayo yena-m idh' ekaccaɱ bhikkhuɱ no tathā pavayha pavayha kāraṇaɱ karontīti.

Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni c' eva sikkhāpadāni ahesuɱ bahutarā ca bhikkhū aññāya saṇṭhahiɱsu;

[page 445]

ko pana bhante hetu ko paccayo yen' etarahi bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahantīti. — Evaɱ h' etaɱ Bhaddāli hoti: sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni c' eva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti. Na tāva Bhaddāli satthā sāvakānaɱ sikkhāpadaɱ paññāpeti yāva na idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti. Yato ca kho Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti tesaɱ yeva āsavaṭṭhāniyānaɱ dhammānaɱ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaɱ patto hoti. Yato ca kho Bhaddāli saṅgho mahattaɱ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti tesaɱ yeva āsavaṭṭhāniyānaɱ dhammānaɱ paṭighātāya. Na tāva Bhaddāli idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaɱ patto hoti — pe — yasaggaɱ patto hoti — bāhusaccaɱ patto hoti — rattaññūtaɱ patto hoti. Yato ca kho Bhaddāli saṅgho rattaññūtaɱ patto hoti atha idh' ekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti, atha satthā sāvakānaɱ sikkhāpadaɱ paññāpeti tesaɱ yeva āsavaṭṭhāniyānaɱ dhammānaɱ paṭighātāya.

Appakā kho tumhe Bhaddāli tena samayena ahuvattha yadā vo ahaɱ ājānīyasusūpamaɱ dhammapariyāyaɱ desesiɱ; sarasi tvaɱ Bhaddālīti. — No h' etaɱ bhante. — Tatra Bhaddāli kaɱ hetuɱ paccesīti. — So hi nūnāhaɱ bhante dīgharattaɱ satthusāsane sikkhāya aparipūrakārī ahosin-ti.

-- Na kho Bhaddāli es' eva hetu esa paccayo; api ca me tvaɱ Bhaddāli dīgharattaɱ cetasā ceto paricca vidito: na vāyaɱ moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaɱ suṇātīti. Api ca te ahaɱ Bhaddāli ājānīyasusūpamaɱ dhammapariyāyaɱ desissāmi, taɱ suṇāhi sādhukaɱ manasikarohi,

[page 446]

bhāsissāmīti. Evaɱ bhante ti kho āyasmā Bhaddāli Bhagavato paccassosi. Bhagavā etad-avoca:

Seyyathā pi Bhaddāli dakkho assadamako bhadraɱ assājānīyaɱ labhitvā paṭhamen' eva mukhādhāne kāraṇaɱ kāreti, tassa mukhādhāne kāraṇaɱ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taɱ akāritapubbaɱ kāraṇaɱ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbuto hoti, tam-enaɱ assadamako uttariɱ kāraṇaɱ kāreti yugādhāne, tassa yugādhāne kāraṇaɱ kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathā taɱ akāritapubbaɱ kāraṇaɱ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbuto hoti, tamenaɱ assadamako uttariɱ kāraṇaɱ kāreti anukkame maṇḍale khurakāye dhāve ravatthe rājaguṇe rājavaɱse uttame jave uttame haye uttame sākhalye, tassa uttame jave uttame haye uttame sākhalye kāraṇaɱ kāriyamānassa honti yeva visūkāyitāni visevitānī vipphanditāni kānici kānici yathā taɱ akāritapubbaɱ kāraṇaɱ kāriyamānassa, so abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbāyati. Yato ca kho Bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiɱ ṭhāne parinibbuto hoti, tam-enaɱ assadamako uttariɱ vaṇṇiyañ-ca valiyañ-ca anuppavecchati. Imehi kho Bhaddāli dasah' aṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgan-t' eva saṅkhaɱ gacchati.

Evam-eva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyye añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassa; katamehi dasahi: Idha Bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkhappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti,

[page 447]

asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraɱ puññakkhettaɱ lokassāti.

Idam-avoca Bhagavā. Attamano āyasmā Bhaddāli Bhagavato bhāsitaɱ abhinandīti.

BHADDĀLISUTTANTAṂ PAÑCAMAṂ.

 


 

LXVI. Laṭukikopama Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Aṅguttarāpesu viharati; Āpaṇaɱ nāma Aṅguttarāpānaɱ nigamo.

Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Āpaṇaɱ piṇḍāya pāvisi, Āpaṇe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taɱ vanasaṇḍaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Āyasmā pi kho Udāyī pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Āpaṇaɱ piṇḍāya pāvisi, Apaṇe piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yena so vanasaṇḍo ten' upasaṅkami divāvihārāya, taɱ vanasaṇḍaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi. Atha kho āyasmato Udāyissa rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: Bahunnaɱ vata no Bhagavā dukkhadhammānaɱ apahattā, bahunnaɱ vata no Bhagavā sukhadhammānaɱ upahattā; bahunnaɱ vata no Bhagavā akusalānaɱ dhammānaɱ apahattā, bahunnaɱ vata no Bhagavā kusalānaɱ dhammānaɱ upahattā ti. Atha kho āyasmā Udāyī sāyanhasamayaɱ patisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi.

[page 448]

Ekamantaɱ nisinno kho āyasmā Udāyī Bhagavantaɱ etad-avoca:

Idha mayhaɱ bhante rahogatassa patisallīnassa evaɱ cetaso parivitakko udapādi: bahunnaɱ vata no Bhagavā ... kusalānaɱ dhammānaɱ upahattā ti. Mayaɱ hi bhante pubbe sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle. Ahu kho so bhante samayo yaɱ Bhagavā bhikkhū āmantesi:

Iṅgha tumhe bhikkhave etaɱ divā vikālabhojanaɱ pajahathāti. Tassa mayhaɱ bhante ahud-eva aññathattaɱ ahu domanassaɱ: yam-pi no saddhā gahapatikā divā vikāle paṇītaɱ khādaniyaɱ bhojaniyaɱ denti, tassa pi no Bhagavā pahānam-āha, tassa pi no Sugato paṭinissaggam-āhāti.

Te mayaɱ bhante Bhagavati pemañ-ca gāravañ-ca hiriñca ottappañ-ca sampassamānā evan-taɱ divā vikālabhojanaɱ pajahimhā. Te mayaɱ bhante sāyañ-c' eva bhuñjāma pāto ca. Ahu kho so bhante samayo yaɱ Bhagavā bhikkhū āmantesi: Iṅgha tumhe bhikkhave etaɱ rattiɱ vikālabhojanaɱ pajahathāti. Tassa mayhaɱ bhante ahud-eva aññathattaɱ ahu domanassaɱ: yam-pi no imesaɱ dvinnaɱ bhattānaɱ paṇītasaṅkhātataraɱ, tassa pi no Bhagavā pahānamāha, tassa pi no Sugato paṭinissaggam-āhāti. Bhūtapubbaɱ bhante aññataro puriso divā sūpeyyaɱ labhitvā evam-āha:

Handa ca imaɱ nikkhipatha, sāyaɱ sabbe va samaggā bhuñjissāmāti. Yā kāci bhante saṅkhatiyo sabbā tā rattiɱ, appā divā. Te mayaɱ bhante Bhagavati pemañ-ca gāravañca hiriñ-ca ottappañ-ca sampassamānā evan-taɱ rattiɱ vikālabhojanaɱ pajahimhā. Bhūtapubbaɱ bhante bhikkhū rattandhakāratimisāyaɱ piṇḍāya carantā candanikam-pi pavisanti, oḷigalle pi papatanti, kaṇṭakavaṭṭam-pi ārohanti, suttam-pi gāviɱ ārohanti, mānavehi pi samāgacchanti katakammehi pi akatakammehi pi, mātugāmo pi te asaddhammena nimanteti. Bhūtapubbāhaɱ bhante rattandhakāratimisāyaɱ piṇḍāya carāmi. Addasā kho maɱ bhante aññatarā itthī vijjantarikāya bhājanaɱ dhovantī, disvā maɱ bhītā vissaramakāsi: Abbhuɱ me, pisāco vata man-ti. Evaɱ vutte ahaɱ bhante taɱ itthiɱ etad-avocaɱ: Na bhagini pisāco, bhikkhu piṇḍāya ṭhito ti.

[page 449]

Bhikkhussa ātu māri, bhikkhussa mātu māri, varan-te bhikkhu tiṇhena govikattanena kucchi parikatto na tv-eva yā rattandhakāratimisāyaɱ kucchihetu piṇḍāya carasā ti. Tassa mayhaɱ bhante tad-anussarato evaɱ hoti:

Bahunnaɱ vata no Bhagavā dukkhadhammānaɱ apahattā, bahunnaɱ vata no Bhagavā sukhadhammānaɱ upahattā; bahunnaɱ vata no Bhagavā akusalānaɱ dhammānaɱ apahattā, bahunnaɱ vata no Bhagavā kusalānaɱ dhammānaɱ upahattā ti.

Evam-eva pan' Udāyi idh' ekacce moghapurisā: idam pajahathāti mayā vuccamānā te evam-āhaɱsu: Kiɱ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaɱ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taɱ Udāyi hoti balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro. Seyyathā pi Udāyi laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaɱ vā bandhaɱ vā maraṇaɱ vā āgameti; yo nu kho Udāyi evaɱ vadeyya: yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tatth' eva vadhaɱ vā bandhaɱ vā maraṇaɱ vā āgameti, taɱ hi tassā abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.

-- No h' etaɱ bhante. Yena sā bhante laṭukikā sakuṇikā pūtilaṭāya bandhanena baddhā tatth' eva vadhaɱ vā bandhaɱ vā maraṇaɱ vā āgameti, taɱ hi tassā balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaliṅgaro ti. — Evam-eva kho Udāyi idh' ekacce moghapurisā: idaɱ pajahathāti mayā vuccamānā te evam-āhaɱsu: Kiɱ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaɱ samaṇo ti; te tañ-c' eva nappajahanti mayi ca appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taɱ Udāyi hoti balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro.

Idha pan' Udāyi ekacce kulaputtā: idaɱ pajahathāti mayā vuccamānā te evam-āhaɱsu:

[page 450]

Kiɱ pan' imassa appamattakassa oramattakassa 'pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taɱ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesantaɱ Udāyi hoti abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanaɱ. Seyyathā pi Udāyi rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaɱ yeva kāyaɱ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaɱ pakkamati; yo nu kho Udāyi evaɱ vadeyya:

yehi so rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaɱ yeva kāyaɱ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaɱ pakkamati, taɱ hi tassa balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro ti, samman-nu kho su Udāyi vadamāno vadeyyāti. — No h' etaɱ bhante. Yehi so bhante rañño nāgo īsādanto ubbūḷhavā 'bhijāto saṅgāmāvacaro daḷhehi vārattehi bandhanehi baddho īsakaɱ yeva kāyaɱ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaɱ pakkamati, taɱ hi tassa abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhananti. — Evam-eva kho Udāyi idh' ekacce kulaputtā: idaɱ pajahathāti mayā vuccamānā te evam-āhaɱsu: Kiɱ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinassaggamāhāti; te tañ-c' eva pajahanti mayi ca na appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taɱ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesan-taɱ Udāyi hoti abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanaɱ.

Seyyathā pi Udāyi puriso daḷiddo assako anāḷhiyo, tass' assa ekaɱ agārakaɱ oluggaviluggaɱ kākātidāyiɱ na paramarūpaɱ, ekā khaṭopikā oluggaviluggā na paramarūpā, ekissā kumbhiyā dhaññasamavāpakaɱ na paramarūpaɱ,

[page 451]

ekā jāyikā na paramarūpā; so ārāmagataɱ bhikkhuɱ passeyya sudhotahatthapādaɱ manuññaɱ bhojanaɱ bhuttāviɱ sītāya chāyāya nisinnaɱ adhicitte yuttaɱ. Tassa evam-assa: Sukhaɱ vata bho sāmaññaɱ, ārūgyaɱ vata bho sāmaññaɱ; so vat' assaɱ yo 'haɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan-ti. So na sakkuṇeyya ekaɱ agārakaɱ oluggaviluggaɱ kākātidāyiɱ na paramarūpaɱ pahāya ekaɱ khaṭopikaɱ oluggaviluggaɱ na paramarūpaɱ pahāya ekissā kumbhiyā dhaññasamavāpakaɱ na paramarūpaɱ pahāya ekaɱ jāyikaɱ na paramarūpaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Yo nu kho Udāyi evaɱ vadeyya:

yehi so puriso bandhanehi baddho na sakkoti ekaɱ agārakaɱ oluggaviluggaɱ ... ekaɱ jāyikaɱ na paramarūpaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, taɱ hi tassa abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanan-ti, samman-nu kho so Udāyi vadamāno vadeyyāti.

-- No h' etaɱ bhante. Yehi so bhante puriso bandhanehi baddho na sakkoti ekaɱ agārakaɱ oluggaviluggaɱ kākātidāyiɱ na paramarūpaɱ pahāya ekaɱ khaṭopikaɱ oluggaviluggaɱ na paramarūpaɱ pahāya ekissā kumbhiyā dhaññasamavāpakaɱ na paramarūpaɱ pahāya ekaɱ jāyikaɱ na paramarūpaɱ pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, taɱ hi tassa balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro ti. — Evam-eva kho Udāyi idh' ekacce moghapurisā: idaɱ pajahathāti mayā vuccamānā te evam-āhaɱsu: Kiɱ pan' imassa appamattakassa oramattakassa, adhisallikhat' evāyaɱ samaṇo ti; te tañ-c' eva na-ppajahanti mayi ca appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Tesan-taɱ Udāyi hoti balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro.

Seyyathā pi Udāyi gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo,

[page 452]

nekānaɱ nikkhagaṇānaɱ cayo nekānaɱ dhaññagaṇānaɱ cayo nekānaɱ khettagaṇānaɱ cayo nekānaɱ vatthugaṇānaɱ cayo nekānaɱ bhariyāgaṇānaɱ cayo nekānaɱ dāsagaṇānaɱ cayo nekānaɱ dāsigaṇānaɱ cayo; so ārāmagataɱ bhikkhuɱ passeyya sudhotahatthapādaɱ manuññaɱ bhojanaɱ bhuttāviɱ sītāya chāyāya nisinnaɱ adhicitte yuttaɱ. Tassa evam-assa: Sukhaɱ vata bho sāmaññaɱ, ārūgyaɱ vata bho sāmaññaɱ; so vat' assaɱ yo 'haɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyan-ti. So sakkuneyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ. Yo nu kho Udāyi evaɱ vadeyya: yehi so gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya ... nekāni dāsigaṇāni pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, taɱ hi tassa balavaɱ bandhanaɱ daḷhaɱ bandhanaɱ thiraɱ bandhanaɱ apūtikaɱ bandhanaɱ thūlo kaḷiṅgaro ti, samman-nu kho so Udāyi vadamāno vadeyyāti. — No h' etaɱ bhante. Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyāgaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajituɱ, taɱ hi tassa abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanan-ti. — Evam-eva kho Udāyi idh' ekacce kulaputtā:

idaɱ pajahathāti mayā vuccamānā te evam-āhaɱsu: Kiɱ pan' imassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānam-āha, yassa no Sugato paṭinissaggam-āhāti; te tañ-c' eva pajahanti mayi ca na appaccayaɱ upaṭṭhāpenti ye ca bhikkhū sikkhākāmā. Te taɱ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti.

[page 453]

Tesan-taɱ Udāyi hoti abalaɱ bandhanaɱ dubbalaɱ bandhanaɱ pūtikaɱ bandhanaɱ asārakaɱ bandhanaɱ.

Cattāro 'me Udāyi puggalā santo saɱvijjamānā lokasmiɱ, katame cattāro: Idh' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaɱ upadhipahānāya paṭipannaɱ upadhipaṭinissaggāya upadhipaṭisaɱyuttā sarasaṅkappā samudācaranti, so te adhivāseti, na-ppajahati na vinodeti na byantikaroti nānabhāvaɱ gameti. Imaɱ kho ahaɱ Udāyi puggalaɱ saɱyutto ti vadāmi no visaɱyutto, taɱ kissa hetu: Indriyavemattatā hi me Udāyi imasmiɱ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipāhānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaɱ upadhipahānāya paṭipannaɱ upadhipaṭinissaggāya upadhipaṭisaɱyuttā sarasaṅkappā samudācaranti, so te nādhivāseti, pajahati vinodeti byantikaroti anabhāvaɱ gameti. Imam-pi kho ahaɱ Udāyi puggalaɱ saɱyutto ti vadāmi no visaɱyutto, taɱ kissa hetu: Indriyavemattatā hi me Udāyi imasmiɱ puggale viditā. Idha pan' Udāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaɱ upadhipahānāya paṭipannaɱ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaɱyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naɱ khippam-eva pajahati vinodeti byantikaroti anabhāvaɱ gameti. Seyyathā pi Udāyi puriso divasasantatte ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya; dandho Udāyi udakaphusitānaɱ nipāto, atha kho naɱ khippam-eva parikkhayaɱ pariyādānaɱ gaccheyya. Evam-eva kho Udāyi idh' ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya, tam-enaɱ upadhipahānāya paṭipannaɱ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaɱyuttā sarasaṅkappā samudācaranti. Dandho Udāyi satuppādo, atha kho naɱ khippam-eva pajahati vinodeti byantikaroti anabhāvaɱ gameti. Imam-pi kho ahaɱ Udāyi puggalaɱ saɱyutto ti vadāmi no visaɱyutto, taɱ kissa hetu:

[page 454]

Indriyavemattatā hi me Udāyi imasmiɱ puggale viditā. Idha pan' Udāyi ekacco puggalo: upadhi dukkhassa mūlan-ti iti viditvā nirupadhi hoti upadhisaṅkhaye vimutto. Imaɱ kho ahaɱ Udāyi puggalaɱ visaɱyutto ti vadāmi no saɱyutto, taɱ kissa hetu: Indriyavemattatā hi me Udāyi imasmiɱ puggale viditā.

Pañca kho ime Udāyi kāmaguṇā, katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā, sotaviññeyyā saddā — ghānaviññeyyā gandhā -jivhāviññeyyā rasā — kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaɱhitā rajanīyā. Ime kho Udāyi pañca kāmaguṇā. Yaɱ kho Udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaɱ somanassaɱ idaɱ vuccati kāmasukhaɱ mīḷhasukhaɱ puthujjanasukhaɱ anariyasukhaɱ; na āsevitabbaɱ na bhāvetabbaɱ na bahulīkātabbaɱ, bhāyitabbaɱ etassa sukhassāti vadāmi. Idh' Udāyi bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Vitakkavicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodibhāvaɱ avitakkaɱ avicāraɱ samādhijaɱ pītisukhaɱ dutiyaɱ jhānaɱ — pe — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati. Idaɱ vuccati nekkhammasukhaɱ pavivekasukhaɱ upasamasukhaɱ sambodhasukhaɱ; āsevitabbaɱ bhāvetabbaɱ bahulīkātabbaɱ, na bhāyitabbaɱ etassa sukhassāti vadāmi.

Idh' Udāyi bhikkhu vivicc' eva kāmehi — pe — paṭhamaɱ jhānaɱ upasampajja viharati. Idaɱ kho ahaɱ Udāyi iñjitasmiɱ vadāmi, kiñ-ca tattha iñjitasmiɱ: yad-eva tattha vitakkavicārā aniruddhā honti idaɱ tattha iñjitasmiɱ. Idh' Udāyi bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyaɱ jhānaɱ upasampajja viharati. Idam-pi kho ahaɱ Udāyi iñjitasmiɱ vadāmi, kiñ-ca tattha iñjitasmiɱ: yad-eva tattha pītisukhaɱ aniruddhaɱ hoti idaɱ tattha iñjitasmiɱ. Idh' Udāyi bhikkhu pītiyā ca virāgā — pe — tatiyaɱ jhānaɱ upasampajja viharati. Idam-pi kho ahaɱ Udāyi iñjitasmiɱ vadāmi, kiñ-ca tattha iñjitasmiɱ: yad-eva tattha upekhāsukhaɱ aniruddhaɱ hoti idaɱ tattha iñjitasmiɱ.

[page 455]

Idh' Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-catutthaɱ jhānaɱ upasampajja viharati. Idaɱ kho ahaɱ Udāyi aniñjitasmiɱ vadāmi.

Idh' Udāyi bhikkhu vivicc' eva kāmehi — pe — paṭhamaɱ jhānaɱ upasampajja viharati. Idaɱ kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu vitakkavicārānaɱ vūpasamā — pe — dutiyaɱ jhānaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu pītiyā ca virāgā — pe — tatiyaɱ jhānaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sukhassa ca pahānā — pe — catutthaɱ jhānaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso rūpasaññānaɱ samatikkamā paṭighasaññānaɱ atthagamā nānattasaññānaɱ amanasikārā ananto ākāso ti ākāsānañcāyatanaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākāsānañcāyatanaɱ samatikkamma anantaɱ viññāṇan-ti viññāṇañcāyatanaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idampi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso viññāṇañcāyatanaɱ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso ākiñcaññāyatanaɱ samatikkamma nevasaññānāsaññāyatanaɱ upasampajja viharati,

[page 456]

ayaɱ tassa samatikkamo. Idam-pi kho ahaɱ Udāyi analan-ti vadāmi, pajahathāti vadāmi, samatikkamathāti vadāmi; ko ca tassa samatikkamo: Idh' Udāyi bhikkhu sabbaso nevasaññānāsaññāyatanaɱ samatikkamma saññāvedayitanirodhaɱ upasampajja viharati, ayaɱ tassa samatikkamo. Iti kho ahaɱ Udāyi nevasaññānāsaññāyatanassa pi pahānaɱ vadāmi. Passasi no tvaɱ Udāyi taɱ saṅyojanaɱ aṇuɱ vā thūlaɱ vā yassāhaɱ no pahānaɱ vadāmīti. — No h' etaɱ bhante ti.

Idam-avoca Bhagavā. Attamano āyasmā Udāyī Bhagavato bhāsitaɱ abhinandīti.

LAṬUKIKOPAMASUTTANTAṂ CHAṬṬHAṂ.

 


 

LXVII. Cātumā Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Cātumāyaɱ viharati āmalakīvane. Tena kho pana samayena SāriputtaMoggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaɱ anuppattāni honti Bhagavantaɱ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiɱ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuɱ. Atha kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi: Ke pan' ete Ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. — Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaɱ anuppattāni Bhagavantaɱ dassanāya, te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiɱ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. — Tena h' Ānanda mama vacanena te bhikkhū āmantehi: satthāyasmante āmantetīti. Evambhante ti kho āyasmā Ānando Bhagavato paṭissutvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca: Satthāyasmante āmantetīti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paṭissutvā yena Bhagavā ten' upasaṅkamiɱsu,

[page 457]

upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho te bhikkhū Bhagavā etad-avoca: Kin-nu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope ti. — Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātumaɱ anuppattāni Bhagavantaɱ dassanāya, te 'me āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiɱ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ti. — Gacchathā bhikkhave paṇāmemi vo, na vo mama santike vatthabban-ti. Evam-bhante ti kho te bhikkhū Bhagavato paṭissutvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā senāsanaɱ saɱsāmetvā pattacīvaraɱ ādāya pakkamiɱsu.

Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre sannipatitā honti kenacid-eva karaṇīyena. Addasāsuɱ kho Cātumeyyakā Sakyā te bhikkhū dūrato va gacchante, disvāna yena te bhikkhū ten' upasaṅkamiɱsu, upasaṅkamitvā te bhikkhū etad-avocuɱ: Handa kahaɱ pana tumhe āyasmanto gacchathāti. — Bhagavatā kho āvuso bhikkhusaṅgho paṇāmito ti. — Tena h' āyasmanto muhuttaɱ nisīdatha, app-eva nāma mayaɱ sakkuṇeyyāma Bhagavantaɱ pasādetun-ti. Evam-āvuso ti kho te bhikkhū Cātumeyyakānaɱ Sakyānaɱ paccassosuɱ. Atha kho Cātumeyyakā Sakyā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho Cātumeyyakā Sakyā Bhagavantaɱ etad-avocuɱ:

Abhinandatu bhante Bhagavā bhikkhusaṅghaɱ, abhivadatu bhante Bhagavā bhikkhusaṅghaɱ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaɱ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaɱ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ Bhagavantaɱ dassanāya alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathā pi bhante bījānaɱ taruṇānaɱ udakaɱ alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ,

[page 458]

tesaɱ Bhagavantaɱ dassanāya alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraɱ apassantassa siyā aññathattaɱ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ Bhagavantaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo.

Abhinandatu bhante Bhagavā bhikkhusaṅghaɱ, abhivadatu bhante Bhagavā bhikkhusaṅghaɱ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaɱ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.

Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaɱ vā bāhaɱ pasāreyya pasāritaɱ vā bāhaɱ samiñjeyya evam-evaɱ Brahmaloke antarahito Bhagavato purato pāturahosi. Atha kho Brahmā Sahampati ekaɱsaɱ uttarāsaṅgaɱ karitvā yena Bhagavā ten' añjalim-paṇāmetvā Bhagavantaɱ etad-avoca: Abhinandatu bhante Bhagavā bhikkhusaṅghaɱ, abhivadatu bhante Bhagavā bhikkhusaṅghaɱ.

Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaɱ Bhagavā etarahi anugaṇhātu bhikkhusaṅghaɱ. Sant' ettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ Bhagavantaɱ dassanāya alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo.

Seyyathā pi bhante bījānaɱ taruṇānaɱ udakaɱ alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ Bhagavantaɱ dassanāya alabhantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Seyyathā pi bhante vacchassa taruṇassa mātaraɱ apassantassa siyā aññathattaɱ siyā vipariṇāmo, evam-eva kho bhante sant' ettha bhikkhū navā acirapabbajitā adhunāgatā imaɱ dhammavinayaɱ, tesaɱ Bhagavantaɱ apassantānaɱ siyā aññathattaɱ siyā vipariṇāmo. Abhinandatu bhante Bhagavā bhikkhusaṅghaɱ, abhivadatu bhante Bhagavā bhikkhusaṅghaɱ. Seyyathā pi bhante Bhagavatā pubbe bhikkhusaṅgho anuggahīto evam-evaɱ Bhagavā etarahi anugaṇhātu bhikkhusaṅghan-ti.

[page 459]

Asakkhiɱsu kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavantaɱ pasādetuɱ bījūpamena ca taruṇūpamena ca. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: Uṭṭhahath' āvuso, gaṇhātha pattacīvaraɱ, pasādito Bhagavā Cātumeyyakehi ca Sakkehi Brahmunā ca Sahampatinā bījūpamena ca taruṇūpamena cāti. Evamāvuso ti kho te bhikkhū āyasmato Mahāmoggallānassa paṭissutvā uṭṭhāy' āsanā pattacīvaram-ādāya yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnaɱ kho āyasmantaɱ Sāriputtaɱ Bhagavā etad-avoca: Kinti te Sāriputta ahosi mayā bhikkhusaṅghe paṇāmite ti. — Evaɱ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharissati, mayam-pi dāni appossukkā diṭṭhadhammasukhavihāraɱ anuyuttā viharissāmāti. — Āgamehi tvaɱ Sāriputta, āgamehi tvaɱ Sāriputta, na kho te Sāriputta puna pi evarūpaɱ cittaɱ uppādetabban-ti. Atha kho Bhagavā āyasmantaɱ Mahāmoggallānaɱ āmantesi: Kinti te Moggallāna ahosi mayā bhikkhusaṅghe paṇāmite ti. — Evaɱ kho me bhante ahosi Bhagavatā bhikkhusaṅghe paṇāmite: Appossukko dāni Bhagavā diṭṭhadhammasukhavihāraɱ anuyutto viharissati, ahañ-ca dāni āyasmā ca Sāriputto bhikkhusaṅghaɱ pariharissāmāti. — Sādhu sādhu Moggallāna, ahaɱ vā hi Moggallāna bhikkhusaṅghaɱ parihareyyaɱ Sāriputta-Moggallānā vā ti.

Atha kho Bhagavā bhikkhū āmantesi: Cattār' imāni bhikkhave bhayāni udak' orohante pāṭikaṅkhitabbāni, katamāni cattāri: ūmibhayaɱ kumbhīlabhayaɱ āvaṭṭabhayaɱ susukābhayaɱ. Imāni kho bhikkhave cattāri bhayāni udak' orohante pāṭikaṅkhitabbāni. Evam-eva kho bhikkhave cattār' imāni bhayāni idh' ekacce puggale imasmiɱ dhammavinaye agārasmā anagāriyaɱ pabbajite pāṭikaṅkhitabbāni, katamāni cattāri:

[page 460]

ūmibhayaɱ kumbhīlabhayaɱ āvaṭṭabhayaɱ susukābhayaɱ

Katamañ-ca bhikkhave ūmibhayaɱ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enaɱ tathā pabbajitaɱ samānaɱ sabrahmacārī ovadanti anusāsanti: Evan-te abhikkamitabbaɱ evan-te paṭikkamitabbaɱ, evan-te āloketabbaɱ evan-te viloketabbaɱ, evan-te samiñjitabbaɱ evan-te pasāretabbaɱ, evan-te saṅghāṭipattacīvaraɱ dhāretabban-ti. Tassa evaɱ hoti: Mayaɱ kho pubbe agāriyabhūtā samānā aññe ovadāma pi anusāsāma pi, ime pan' amhākaɱ puttamattā maññe nattamattā maññe amhe ovaditabbaɱ anusāsitabbaɱ maññantīti; so sikkhaɱ paccakkhāya hīnāy' āvattati. Ayaɱ vuccati bhikkhave ūmibhayassa bhīto sikkhaɱ paccakkhāya hīnāy' āvatto. Ūmibhayan-ti kho bhikkhave kodhupāyāsass' etaɱ adhivacanaɱ.

Katamañ-ca bhikkhave kumbhīlabhayaɱ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. Tam-enam tathā pabbajitaɱ samānaɱ sabrahmacārī ovadanti anusāsanti: Idan-te khāditabbaɱ idan-te na khāditabbaɱ, idan-te bhuñjitabbaɱ idan-te na bhuñjitabbaɱ, idan-te sāyitabbaɱ idan-te na sāyitabbaɱ, idan-te pātabbaɱ idan-te na pātabbaɱ; kappiyan-te khāditabbaɱ akappiyan-te na khāditabbaɱ, kappiyan-te bhuñjitabbaɱ akappiyan-te na bhuñjitabbaɱ, kappiyan-te sāyitabbaɱ akappiyan-te na sāyitabbaɱ, kappiyan-te pātabbaɱ akappiyan-te na pātabbaɱ; kāle te khāditabbaɱ vikāle te na khāditabbaɱ, kāle te bhuñjitabbaɱ vikāle te na bhuñjitabbaɱ, kāle te sāyitabbaɱ vikāle te na sāyitabbaɱ, kāle te pātabbaɱ vikāle te na pātabban-ti. Tassa evaɱ hoti:

[page 461]

Mayaɱ kho pubbe agāriyabhūtā samānā yaɱ icchāma taɱ khādāma yaɱ na icchāma na taɱ khādāma, yaɱ icchāma taɱ bhuñjāma yaɱ na icchāma na taɱ bhuñjāma, yaɱ icchāma taɱ sāyāma yaɱ na icchāma na taɱ sāyāma, yaɱ icchāma taɱ pipāma yaɱ na icchāma na taɱ pipāma; kappiyam-pi khādāma akappiyam-pi khādāma, kappiyam-pi bhuñjāma akappiyam-pi bhuñjāma, kappiyampi sāyāma akappiyam-yi sāyāma, kappiyam-pi pipāma akappiyam-pi pipāma; kāle pi khādāma vikāle pi khādāma, kāle pi bhuñjāma vikāle pi bhuñjāma, kāle pi sāyāma vikāle pi sāyāma, kāle pi pipāma vikāle pi pipāma. Yam-pi no saddhā gahapatikā divā vikāle paṇītaɱ khādaniyaɱ bhojaniyaɱ denti, tattha p' ime mukhāvaraṇaɱ maññe karontīti.

So sikkhaɱ paccakkhāya hīnāy' āvattati. Ayaɱ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaɱ paccakkhāya hīnāy' āvatto. Kumbhīlabhayan-ti kho bhikkhave odarikattass' etaɱ adhivacanaɱ.

Katamañ-ca bhikkhave āvaṭṭabhayaɱ: Idha bhikkhave {ekacco} kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti: otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi {paridevehi} dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaɱvutehi indriyehi. So tattha passati gahapatiɱ vā gahapatiputtaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgibhūtaɱ paricārayamānaɱ. Tassa evaɱ hoti: Mayaɱ kho pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārimha; saɱvijjante kho kule bhogā, sakkā bhoge ca bhuñjituɱ puññāni ca kātun-ti. So sikkhaɱ paccakkhāya hīnāy' āvattati.

Ayaɱ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaɱ paccakkhāya hīnāy' āvatto. Āvaṭṭabhayan-ti kho bhikkhave pañcann' etaɱ kāmaguṇānaɱ adhivacanaɱ.

Katamañ-ca bhikkhave susukābhayaɱ: Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaɱ pabbajito hoti:

[page 462]

otiṇṇo 'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaɱ pabbajito samāno pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya gāmaɱ vā nigamaɱ vā piṇḍāya pavisati arakkhiten' eva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaɱvutehi indriyehi. So tattha passati mātugāmaɱ dunnivatthaɱ vā duppārutaɱ vā. Tassa mātugāmaɱ disvā dunnivatthaɱ vā duppārutaɱ vā rāgo cittaɱ anuddhaɱseti, so rāgānuddhastena cittena sikkhaɱ paccakkhāya hīnāy' āvattati. Ayaɱ vuccati bhikkhave susukābhayassa bhīto sikkhaɱ paccakkhāya hīnāy' āvatto.

Susukābhayan-ti kho bhikkhave mātugāmass' etaɱ adhivacanaɱ.

Imāni kho bhikkhave cattāri bhayāni idh' ekacce puggale imasmiɱ dhammavinaye agārasmā anagāriyaɱ pabbajite pāṭikaṅkhitabbānīti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

CĀTUMASUTTANTAṂ SATTAMAṂ.

 


 

LXVIII. Naḷakapāna Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosalesu viharati Naḷakapāne palāsavane. Tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā Bhagavantaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā honti, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā ca Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā. Tena kho pana samayena Bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

[page 463]

Atha kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Evaɱ vutte te bhikkhū tuṇhī ahesuɱ. Dutiyam-pi kho — pe — tatiyam-pi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: Ye te bhikkhave kulaputtā mamaɱ uddissa saddhā agārasmā anagāriyaɱ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariye ti. Tatiyam-pi kho te bhikkhū tuṇhī ahesuɱ.

Atha kho Bhagavato etad-ahosi: Yan-nūnāhaɱ te va kulaputte puccheyyan-ti. Atha kho Bhagavā āyasmantaɱ Anuruddhaɱ āmantesi: Kacci tumhe Anuruddhā abhiratā brahmacariye ti. — Taggha mayaɱ bhante abhiratā brahmacariye ti. — Sādhu sādhu Anuruddhā. Etaɱ kho Anuruddhā tumhākaɱ patirūpaɱ kulaputtānaɱ saddhā agārasmā anagāriyaɱ pabbajitānaɱ yaɱ tumhe abhirameyyātha brahmacariye. Yena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha, tena tumhe Anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaɱ pabbajitā. Te kho pana tumhe Anuruddhā n' eva rājābhinītā agārasmā anagāriyaɱ pabbajitā, na corābhinītā agārasmā anagāriyaɱ pabbajitā, na iṇaṭṭā ... na bhayaṭṭā ... na ājīvikāpakatā agārasmā anagāriyaɱ pabbajitā; api ca kho 'mhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, app-eva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti, nanu tumhe Anuruddhā evaɱ saddhā agārasmā anagāriyaɱ pabbajitā ti. — Evambhante. — Evaɱ pabbajitena ca pana Anuruddhā kulaputtena kim-assa karaṇīyaɱ: Vivekaɱ Anuruddhā kāmehi vivekaɱ akusalehi dhammehi pītisukhaɱ nādhigacchati aññaɱ vā tato santataraɱ, tassa abhijjhā pi cittaɱ pariyādāya tiṭṭhati, byāpādo pi cittaɱ pariyādāya tiṭṭhati, thīnamiddham-pi ... uddhaccakukkuccam-pi ... vicikicchā pi ... arati pi

[page 464]

... tandī pi cittaɱ pariyādāya tiṭṭhati. Vivekaɱ Anuruddhā kāmehi vivekaɱ akusalehi dhammehi pītisukhaɱ nādhigacchati aññaɱ vā tato santataraɱ. Vivekaɱ Anuruddhā kāmehi vivekaɱ akusalehi dhammehi pītisukhaɱ adhigacchati aññañ-ca tato santataraɱ, tassa abhijjhā pi cittaɱ na pariyādāya tiṭṭhati, byāpādo pi cittaɱ na pariyādāya tiṭṭhati, thīnamiddham-pi ... uddhaccakukkuccam-pi ... vicikicchā pi ... arati pi ... tandī pi cittaɱ na pariyādāya tiṭṭhati. Vivekaɱ Anuruddhā kāmehi vivekaɱ akusalehi dhammehi pītisukhaɱ adhigacchati aññañ-ca tato santataraɱ.

Kinti vo Anuruddhā mayi hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaɱ paṭisevati saṅkhāy' ekaɱ adhivāseti, saṅkhāy' ekaɱ parivajjeti saṅkhāy' ekaɱ vinodetīti. — Na kho no bhante Bhagavati evaɱ hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā appahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaɱ paṭisevati saṅkhāy' ekaɱ adhivāseti, saṅkhāy' ekaɱ parivajjeti saṅkhāy' ekaɱ vinodetīti. Evaɱ kho no bhante Bhagavati hoti: ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā pahīnā te Tathāgatassa, tasmā Tathāgato saṅkhāy' ekaɱ paṭisevati saṅkhāy' ekaɱ adhivāseti, saṅkhāy' ekaɱ parivajjeti saṅkhāy' ekaɱ vinodetīti. — Sādhu sādhu Anuruddhā. Tathāgatassa Anuruddhā ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiɱ jātijarāmaraṇiyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā. Seyyathā pi Anuruddhā tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho Anuruddhā Tathāgatassa ye āsavā saṅkilesikā — pe — anuppādadhammā; tasmā Tathāgato saṅkhāy' ekaɱ paṭisevati saṅkhāy' ekaɱ adhivāseti, saṅkhāy' ekaɱ parivajjeti saṅkhāy' ekaɱ vinodeti.

Taɱ kim-maññasi Anuruddhā: kaɱ atthavasaɱ sampassamāno Tathāgato sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. --

[page 465]

Bhagavaɱmūlakā no bhante dhammā Bhagavaɱnettikā Bhagavaɱpaṭisaraṇā. Sādhu vata bhante Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressantīti. — Na kho Anuruddhā Tathāgato janakuhanatthaɱ na janalapanatthaɱ na lābhasakkārasilokānisaɱsatthaɱ, na: iti maɱ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taɱ sutvā tathattāya cittaɱ upasaɱharanti. Tesan-taɱ Anuruddhā hoti dīgharattaɱ hitāya sukhāya.

Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: aññāya saṇṭhahīti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā evaɱsīlo so āyasmā ahosi iti pi, evaɱdhammo so āyasmā ahosi iti pi, evaɱpañño so āyasmā ahosi iti pi, evaɱvihārī so āyasmā ahosi iti pi, evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo so āyasmā ahosi iti pi, evaɱdhammo — pe — evaɱpañño — evaɱvihārī — evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati.

Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

Idhūnuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī, sakid-eva imaɱ, lokaɱ āgantvā dukkhass' antaɱ karissatīti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo ... evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati.

[page 466]

Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti. Idhānuruddhā bhikkhu suṇāti: itthannāmo bhikkhu kālakato, so Bhagavatā byākato: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo ... evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañca anussaranto tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: aññāya saṇṭhahīti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā:

evaɱsīlā sā bhaginī ahosi iti pi, evaɱdhammā — pe — evaɱpaññā — evaɱvihārinī — evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.

Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā ... evaɱ vimuttā sā bhaginī ahosi iti pīti.

Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti. Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāminī, sakid-eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissatīti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā ... evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca --pe-paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati.

Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā bhikkhunī suṇāti: itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā

[page 467]

ti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā ... evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo so āyasmā ahosi iti pi, evaɱdhammo — pe — evaɱpañño — evaɱvihārī — evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti: itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāmī, sakid-eva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissatīti.

So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo ... evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca — pe — paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti. Idhānuruddhā upāsako suṇāti:

itthannāmo upāsako kālakato, so Bhagavatā byākato: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpanno avinipātadhammo niyato sambodhiparāyano ti. So kho pan' assa āyasmā sāmaɱ diṭṭho vā hoti anussavasuto vā: evaɱsīlo ... evaɱ vimutto so āyasmā ahosi iti pīti. So tassa saddhañ-ca --pe-paññañ-ca anussaranto tathattāya cittaɱ upasaɱharati.

Evam-pi kho Anuruddhā upāsakassa phāsuvihāro hoti.

Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā sā bhaginī ahosi iti pi, evaɱdhammā — pe — evaɱpaññā — evaɱvihārinī

[page 468]

-- evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā rāgadosamohānaɱ tanuttā sakadāgāminī, sakideva imaɱ lokaɱ āgantvā dukkhass' antaɱ karissatīti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā ... evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca — pe — paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti. Idhānuruddhā upāsikā suṇāti: itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: tiṇṇaɱ saṅyojanānaɱ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā ti. Sā kho pan' assā bhaginī sāmaɱ diṭṭhā vā hoti anussavasutā vā: evaɱsīlā sā bhaginī ahosi iti pi, evaɱdhammā sā bhaginī ahosi iti pi, evaɱpaññā sā bhaginī ahosi iti pi, evaɱvihārinī sā bhaginī ahosi iti pi, evaɱ vimuttā sā bhaginī ahosi iti pīti. Sā tassā saddhañ-ca sīlañ-ca sutañ-ca cāgañ-ca paññañ-ca anussarantī tathattāya cittaɱ upasaɱharati. Evam-pi kho Anuruddhā upāsikāya phāsuvihāro hoti.

Iti kho Anuruddhā Tathāgato na janakuhanatthaɱ na janalapanatthaɱ na lābhasakkārasilokānisaɱsatthaɱ, na: iti maɱ jano jānātūti sāvake abbhatīte kālakate upapattisu byākaroti: asu amutra upapanno, asu amutra upapanno ti.

Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmujjā, te taɱ sutvā tathattāya cittaɱ upasaɱharanti.

Tesan-taɱ Anuruddhā hoti dīgharattaɱ hitāya sukhāyāti.

Idam-avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaɱ abhinandīti.

NAḶAKAPĀNASUTTANTAṂ AṬṬHAMAṂ.

[page 469]

 


 

LXIX. Gulissāni Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamācāro saṅghamajjhe osaṭo hoti kenacid-eva karaṇīyena. Tatra kho āyasmā Sāriputto Gulissāniɱ bhikkhuɱ ārabbha bhikkhū āmantesi:

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaɱ sappatissena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārisu agāravo hoti appatisso tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā sabrahmacārisu agāravo appatisso ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārisu sagāravena bhavitabbaɱ sappatissena.

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaɱ: iti there ca bhikkhū nānupakhajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro:

kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhisamācārikam-pi dhammaɱ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaɱ. Sace āvuso āraññako bhikkhu s. s. viharanto atikālena gāmaɱ pavisati divā paṭikkamati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaɱ pavisati divā paṭikkamati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena nātikālena gāmo pavisitabbo na divā paṭikkamitabbaɱ.

Āraññaken' āvuso bhikkhunā s. s. viharantena na purebhattaɱ pacchābhattaɱ kulesu cārittaɱ āpajjitabbaɱ.

[page 470]

Sace āvuso āraññako bhikkhu s. s. viharanto purebhattaɱ pacchābhattaɱ kulesu cārittaɱ āpajjati tassa bhavanti vattāro:

ayaɱ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tam-enaɱ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena na purebhattaɱ pacchābhattaɱ kulesu cārittaɱ āpajjitabbaɱ.

Āraññaken' āvuso bhikkhunā s. s. viharantena anuddhatena bhavitabbaɱ acapalena. Sace āvuso āraññako bhikkhu s. s. viharanto uddhato hoti capalo tassa bhavanti vattāro:

idaɱ nūn' imass' āyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaɱ cāpalyaɱ bahulīkataɱ, tamenaɱ saṅghagatam-pi samudācarati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena anuddhatena bhavitabbaɱ acapalena.

Āraññaken' āvuso bhikkhunā s. s. viharantena amukharena bhavitabbaɱ avikiṇṇavācena. Sace āvuso āraññako bhikkhu s. s. viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā mukharo vikiṇṇavāco ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā s. s. viharantena amukharena bhavitabbaɱ avikiṇṇavācena.

Āraññaken' āvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaɱ kalyāṇamittena. Sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā dubbaco pāpamitto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaɱ kalyāṇamittena.

Āraññaken' āvuso bhikkhunā indriyesu guttadvārena bhavitabbaɱ. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu aguttadvāro ti 'ssa bhavanti vattāro,

[page 471]

tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā bhojane mattaññunā bhavitabbaɱ. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā bhojane amattaññū ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā jāgariyaɱ anuyuttena bhavitabbaɱ. Sace āvuso āraññako bhikkhu jāgariyaɱ ananuyutto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaɱ ananuyutto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariyaɱ anuyuttena bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā āraddhaviriyena bhavitabbaɱ. Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā kusīto ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā upaṭṭhitasatinā bhavitabbaɱ. Sace āvuso āraññako bhikkhu muṭṭhassati hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā muṭṭhassati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaɱ

Āraññaken' āvuso bhikkhunā samāhitena bhavitabbaɱ.

Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā asamāhito ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā paññāvatā bhavitabbaɱ.

Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro:

[page 472]

kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā duppañño ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā paññāvatā bhavitabbaɱ.

Āraññaken' āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. Sant' āvuso āraññakaɱ bhikkhuɱ abhidhamme abhivinaye pañhaɱ pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaɱ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā abhidhamme abhivinaye pañhaɱ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.

Āraññaken' āvuso bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo. Sant' āvuso āraññakaɱ bhikkhuɱ ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaɱ pucchitāro. Sace āvuso āraññako bhikkhu ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaɱ puṭṭho na sampāyati tassa bhavanti vattāro: kimpan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā ye te santā vimokhā atikkamma rūpe āruppā tattha pañhaɱ puṭṭho na sampāyati ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā ye te santā vimokhā atikkamma rūpe āruppā tattha yogo karaṇīyo.

Āraññaken' āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Sant' āvuso āraññakaɱ bhikkhuɱ uttarimanussadhamme pañhaɱ pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaɱ puṭṭho na sampāyati tassa bhavanti vattāro: kim-pan' imass' āyasmato āraññakassa ekassāraññe serivihārena yo ayam-āyasmā yassa p' atthāya pabbajito taɱ p' atthaɱ na jānāti ti 'ssa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo ti.

Evaɱ vutte āyasmā Mahāmoggallāno āyasmantaɱ Sāriputtaɱ etad-avoca: Āraññaken' eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārinā pīti.

[page 473]

— Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag-eva gāmantavihārinā ti.

GULISSĀNISUTTANTAṂ NAVAMAṂ.

 


 

LXX. Kīṭāgiri Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kāsīsu cārikaɱ carati mahatā bhikkhusaṅghena saddhiɱ. Tatra kho Bhagavā bhikkhū āmantesi: Ahaɱ kho bhikkhave aññatr' eva rattibhojanā bhuñjāmi, aññatra kho panāhaɱ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr' eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. Evam-bhante ti kho te bhikkhū Bhagavato paccassosuɱ. Atha kho Bhagavā Kāsīsu anupubbena cārikaɱ caramāno yena Kīṭāgiri nāma Kāsīnaɱ nigamo tad-avasari.

Tatra sudaɱ Bhagavā Kīṭāgirismiɱ viharati Kāsīnaɱ nigame.

Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiɱ āvāsikā honti. Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamiɱsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuɱ:

Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr' eva rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti.

[page 474]

Evaɱ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuɱ: Mayaɱ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaɱ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaɱ kiɱ sandiṭṭhikaɱ hitvā kālikaɱ anudhāvissāma, sāyañ-c' eva mayaɱ bhuñjissāma pāto ca divā ca vikāle ti.

Yato kho te bhikkhū nāsakkhiɱsu Assaji-Punabbasuke bhikkhū saññāpetuɱ atha yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Idha mayaɱ bhante yena Assaji-Punabbasukā bhikkhū ten' upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati — pe — phāsuvihārañ cāti. Evaɱ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuɱ:

Mayaɱ kho āvuso — pe — divā ca vikāle ti. Yato kho mayaɱ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuɱ atha mayaɱ etam-atthaɱ Bhagavato ārocemāti.

Atha kho Bhagavā aññataraɱ bhikkhuɱ āmantesi: Ehi tvaɱ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten' upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: Satthāyasmante āmantetīti. Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: Saccaɱ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuɱ: Bhagavā kho āvuso aññatr' eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan' āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan' āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti.

[page 475]

Evaɱ vutte kira bhikkhave tumhe te bhikkhū evaɱ avacuttha: Mayaɱ kho āvuso sāyañ-c' eva bhuñjāma pāto ca divā ca vikāle, te mayaɱ sāyañ-c' eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaɱ kiɱ sandiṭṭhikaɱ hitvā kālikaɱ anudhāvissāma, sāyañ-c' eva mayaɱ bhuñjissāma pāto ca divā ca vikāle ti. — Evam bhante.

Kin-nu me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha: Yaɱ kiñcāyaɱ purisapuggalo paṭisaɱvedeti sukhaɱ vā dukkhaɱ vā adukkhamasukhaɱ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. — No h' etaɱ bhante. — Nanu me tumhe bhikkhave evaɱ dhammaɱ desitaɱ ājānātha: Idh' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaɱ dukkhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaɱ dukkhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh' ekaccassa evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan' ekaccassa evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. — Evam-bhante.

Sādhu bhikkhave. Mayā c' etaɱ bhikkhave aññātaɱ abhavissa adiṭṭhaɱ aviditaɱ asacchikataɱ aphassitaɱ paññāya:

idh' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaɱ ajānanto: evarūpaɱ sukhaɱ vedanaɱ pajahathāti vadeyyaɱ, api nu me etaɱ bhikkhave patirūpaɱ abhavissāti.

-- No h' etaɱ bhante. — Yasmā ca kho etaɱ bhikkhave mayā ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya:

idh' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti,

[page 476]

tasmā 'haɱ: evarūpaɱ sukhaɱ vedanaɱ pajahathāti vadāmi. Mayā c' etaɱ bhikkhave aññātaɱ abhavissa adiṭṭhaɱ aviditaɱ asacchikataɱ aphassitaɱ paññāya: idh' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaɱ ajānanto: evarūpaɱ sukhaɱ vedanaɱ upasampajja viharathāti vadeyyaɱ, api nu me etaɱ bhikkhave patirūpaɱ abhavissāti. — No h' etaɱ bhante. — Yasmā ca kho etaɱ bhikkhave mayā ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya: idh' ekaccassa evarūpaɱ sukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haɱ:

evarūpaɱ sukhaɱ vedanaɱ upasampajja viharathāti vadāmi.

Mayā c' etaɱ bhikkhave aññātaɱ abhavissa adiṭṭhaɱ aviditaɱ asacchikataɱ aphassitaɱ paññāya: idh' ekaccassa evarūpaɱ dukkhaɱ vedanaɱ — pe — evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaɱ ajānanto: evarūpaɱ adukkhamasukhaɱ vedanaɱ pajahathāti vadeyyaɱ, api nu me etaɱ bhikkhave patirūpaɱ abhavissāti. — No h' etaɱ bhante. — Yasmā ca kho etaɱ bhikkhave mayā ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya: idh' ekaccassa evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 'haɱ: evarūpaɱ adukkhamasukhaɱ vedanaɱ pajahathāti vadāmi. Mayā c' etaɱ bhikkhave aññātaɱ abhavissa adiṭṭhaɱ aviditaɱ asacchikataɱ aphassitaɱ paññāya: idh' ekaccassa evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaɱ ajānanto: evarūpaɱ adukkhamasukhaɱ vedanaɱ upasampajja viharathāti vadeyyaɱ, api nu me etaɱ bhikkhave patirūpaɱ abhavissāti. — No h' etaɱ bhante. -Yasmā ca kho etaɱ bhikkhave mayā ñātaɱ diṭṭhaɱ viditaɱ sacchikataɱ phassitaɱ paññāya: idh' ekaccassa evarūpaɱ adukkhamasukhaɱ vedanaɱ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā 'haɱ: evarūpaɱ adukkhamasukhaɱ vedanaɱ upasampajja viharathāti vadāmi.

[page 477]

Nāhaɱ bhikkhave sabbesaɱ yeva bhikkhūnaɱ appamādena karaṇīyan-ti vadāmi; na panāhaɱ bhikkhave sabbesaɱ yeva bhikkhūnaɱ na appamādena karaṇīyan-ti vadāmi.

Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā samma-d-aññā vimuttā, tathārūpānāhaɱ bhikkhave bhikkhūnaɱ na appamādena karaṇīyan-ti vadāmi; taɱ kissa hetu: katan-tesaɱ appamādena, abhabbā te pamajjituɱ. Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraɱ yogakkhemaɱ patthayamānā viharanti, tathārūpānāhaɱ bhikkhave bhikkhūnaɱ appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: app-eva nām' ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tadanuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaɱ kho ahaɱ bhikkhave imesaɱ bhikkhūnaɱ appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Satt' ime bhikkhave puggalā santo saɱvijjamānā lokasmiɱ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī.

Katamo ca bhikkhave puggalo ubhatobhāgavimutto:

Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho ahaɱ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituɱ.

Katamo ca bhikkhave puggalo paññāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave puggalo paññāvimutto.

[page 478]

Imassa pi kho ahaɱ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituɱ.

Katamo ca bhikkhave puggalo kāyasakkhī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti. Ayaɱ vuccati bhikkhave puggalo kāyasakkhī. Imassa kho ahaɱ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu:

app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyāti, imaɱ kho ahaɱ bhikkhave imassa bhikkhuno appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo diṭṭhippatto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya vodiṭṭhā honti vocaritā. Ayaɱ vuccati bhikkhave puggalo diṭṭhippatto. Imassa pi kho ahaɱ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno — pe — upasampajja vihareyyāti, imaɱ kho ahaɱ bhikkhave imassa bhikkhuno appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo saddhāvimutto: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c' assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. Ayaɱ vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho ahaɱ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno

[page 479]

— pe — upasampajja vihareyyāti, imaɱ kho ahaɱ bhikkhave imassa bhikkhuno appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo dhammānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c' assa dhammā paññāya mattaso nijjhānaɱ khamanti, api c' assa ime dhammā honti seyyathīdaɱ saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Ayaɱ vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho ahaɱ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno — pe — upasampajja vihareyyāti, imaɱ kho ahaɱ bhikkhave imassa bhikkhuno appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Katamo ca bhikkhave puggalo saddhānusārī: Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c' assa disvā āsavā aparikkhīṇā honti, Tathāgate c' assa saddhāmattaɱ hoti pemamattaɱ, api c' assa ime dhammā honti seyyathīdaɱ saddhindriyaɱ viriyindriyaɱ satindriyaɱ samādhindriyaɱ paññindriyaɱ. Ayaɱ vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho ahaɱ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taɱ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyāti, imaɱ kho ahaɱ bhikkhave imassa bhikkhuno appamādaphalaɱ sampassamāno appamādena karaṇīyan-ti vadāmi.

Nāhaɱ bhikkhave ādiken' eva aññārādhanaɱ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti.

[page 480]

Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaɱ odahati, ohitasoto dhammaɱ suṇāti, sutvā dhammaɱ dhāreti, dhatānaɱ dhammānaɱ atthaɱ upaparikkhati, atthaɱ upaparikkhato dhammā nijjhānaɱ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c' eva paramaɱ saccaɱ sacchikaroti paññāya ca naɱ ativijjha passati. Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaɱ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaɱ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaɱ nāhosi. Vippaṭipannā 'ttha bhikkhave, micchāpaṭipannā 'ttha bhikkhave. Kīva dūre v' ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā.

Atthi bhikkhave catuppadaɱ veyyākaraṇaɱ yass' uddiṭṭhassa viññū puriso nacirass' eva paññāy' atthaɱ ājāneyya.

Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. — Ke ca mayaɱ bhante ke ca dhammassa aññātāro ti. — Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saɱsaṭṭho viharati, tassa p' ayaɱ evarūpī paṇopaṇavidhā na upeti:

evañ-ca no assa atha naɱ kareyyāma, na ca no ev' assa na naɱ kareyyāmāti; kim-pana bhikkhave yaɱ Tathāgato sabbaso āmisehi visaɱsaṭṭho viharati. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako 'ham-asmi; jānāti Bhagavā, {nāhaɱ} jānāmīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaɱ satthu sāsanaɱ hoti ojavantaɱ. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti:

[page 481]

kāmaɱ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maɱsalohitaɱ, yan-taɱ purisatthāmena purisaviriyena purisaparakkamena pattabbaɱ na taɱ apāpuṇitvā viriyassa santhānaɱ bhavissatīti. Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaɱ phalānaɱ aññataraɱ phalaɱ pāṭikaṅkhaɱ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

K§ṬĀGIRISUTTANTAṂ DASAMAṂ.

BHIKKHUVAGGO DUTIYO.

 


 

3. Paribbājaka Vagga

LXXI. Tevijja-Vacchagotta Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Vesāliyaɱ viharati Mahāvane Kūṭāgārasālāyaɱ. Tena kho pana samayena Vacchagotto paribbājako Ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Vesāliɱ piṇḍāya pāvisi. Atha kho Bhagavato etadahosi: Atippago kho tāva Vesāliyaɱ piṇḍāya carituɱ, yannūnāhaɱ yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkameyyan-ti. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako ten' upasaṅkami. Addasā kho Vacchagotto paribbājako Bhagavantaɱ dūrato va āgacchantaɱ, disvāna Bhagavantaɱ etad-avoca: Etu kho bhante Bhagavā, sāgataɱ bhante Bhagavato, cirassaɱ kho bhante Bhagavā imaɱ pariyāyam-akāsi yadidaɱ idh' āgamanāya, nisīdatu bhante Bhagavā, idam-āsanaɱ paññattan-ti. Nisīdi Bhagavā paññatte āsane, Vacchagotto pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

[page 482]

Ekamantaɱ nisinno kho Vacchagotto paribbājako Bhagavantaɱ etadavoca:

Sutaɱ metaɱ bhante: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan-ti. Ye te bhante evam-āhaɱsu:

samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitanti, kacci te bhante Bhagavato vuttavādino na ca Bhagavantaɱ abhūtena abbhācikkhanti dhammassa cānudhammaɱ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgacchatīti. — Ye te Vaccha evam-āhaɱsu: samaṇo Gotamo sabbaññū sabbadassāvī, aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan-ti, na me te vuttavādino, abbhācikkhanti ca pana man-te asatā abhūtenāti.

Kathaɱ byākaramānā pana mayaɱ bhante vuttavādino c' eva Bhagavato assāma na ca Bhagavantaɱ abhūtena abbhācikkheyyāma dhammassa cānudhammaɱ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyyāti. — Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maɱ abhūtena abbhācikkheyya dhammassa cānudhammaɱ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyya.

Ahaɱ hi Vaccha yāvad-e ākaṅkhāmi anekavihitaɱ pubbenivāsaɱ anussarāmi, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussarāmi. Ahaɱ hi Vaccha yāvad-e ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāmi. Ahaɱ hi Vaccha āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharāmi. Tevijjo samaṇo Gotamo ti kho Vaccha byākaramāno vuttavādī c' eva me assa na ca maɱ abhūtena abbhācikkheyya dhammassa cānudhammaɱ byākareyya,

[page 483]

na ca koci sahadhammiko vādānuvādo gārayhaɱ ṭhānaɱ āgaccheyyāti.

Evaɱ vutte Vacchagotto paribbājako Bhagavantaɱ etadavoca: Atthi nu kho bho Gotama koci gihī gihisaṅyojanaɱ appahāya kāyassa bhedā dukkhass' antaɱkaro ti. — Na-tthi kho Vaccha koci gihī gihisaṅyojanaɱ appahāya kāyassa bhedā dukkhass' antaɱkaro ti. — Atthi pana bho Gotama koci gihī gihisaṅyojanaɱ appahāya kāyassa bhedā saggūpago ti. — Na kho Vaccha ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye gihī gihisaṅyojanaɱ appahāya kāyassa bhedā saggūpagā ti. — Atthi nu kho bho Gotama koci ājīvako kāyassa bhedā dukkhass' antaɱkaro ti. — Na-tthi kho Vaccha koci ājīvako kāyassa bhedā dukkhass' antaɱkaro ti.

-- Atthi pana bho Gotama koci ājīvako kāyassa bhedā saggūpago ti. — Ito kho so Vaccha ekanavuto kappo yamahaɱ anussarāmi, nābhijānāmi kañci ājīvakaɱ saggūpagaɱ aññatra ekena, so p' āsi kammavādī kiriyavādī ti. — Evaɱ sante bho Gotama suññaɱ adun-titthāyatanaɱ antamaso saggūpagena pīti. — Evaɱ sante Vaccha suññaɱ aduntitthāyatanaɱ antamaso saggūpagena pīti.

Idam-avoca Bhagavā. Attamano Vacchagotto paribbājako Bhagavato bhāsitaɱ abinandīti.

TEVIJJA-VACCHAGOTTASUTTANTAṂ PAṬHAMAṂ.

 


 

LXXII. Aggi-Vacchagotta Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi,

[page 484]

sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Vacchagotto paribbājako Bhagavantaɱ etad-avoca:

Kin-nu kho bho Gotama: sassato loko, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. -Na kho ahaɱ Vaccha evaɱdiṭṭhi: sassato loko, idam-eva saccaɱ, mogham-aññan-ti. — Kim pana bho Gotama:

asassato loko, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: asassato loko, idam-eva saccaɱ, mogham-aññan-ti.

-- Kin-nu kho bho Gotama: antavā loko, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. -Na kho ahaɱ Vaccha evaɱdiṭṭhi: antavā loko, idam-eva saccaɱ, mogham-aññan-ti. — Kiɱ pana bho Gotama: anantavā loko, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi:

anantavā loko, idam-eva saccaɱ, mogham-aññan-ti. — Kin-nu kho bho Gotama: taɱ jīvaɱ taɱ sarīraɱ, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: taɱ jīvaɱ taɱ sarīraɱ, idam-eva saccaɱ, mogham-aññan-ti. — Kiɱ pana bho Gotama:

aññaɱ jīvaɱ aññaɱ sarīraɱ, idam-eva saccaɱ, moghamaññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: aññaɱ jīvaɱ aññaɱ sarīraɱ, idam-eva saccaɱ, mogham-aññan-ti. — Kin-nu kho bho Gotama:

hoti tathāgato param-maraṇā, idam-eva saccaɱ, moghamaññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti. — Kiɱ pana bho Gotama: na hoti tathāgato param-maraṇā, idam-eva saccaɱ, moghamaññan-ti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: na hoti tathāgato param-maraṇā, idameva saccaɱ, mogham-aññan-ti. — Kin-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi bhavaɱ Gotamo

[page 485]

ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti. — Kiɱ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññanti evaɱdiṭṭhi bhavaɱ Gotamo ti. — Na kho ahaɱ Vaccha evaɱdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti.

Kin-nu kho bho Gotama: sassato loko, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaɱ Vaccha evaɱdiṭṭhi: sassato loko, idam-eva saccaɱ, mogham-aññan-ti vadesi. Kiɱ pana bho Gotama: asassato loko, idam-eva saccaɱ, moghamaññan-ti evaɱdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno:

na kho ahaɱ Vaccha evaɱdiṭṭhi: asassato loko, idam-eva saccaɱ, mogham-aññan-ti vadesi --pe--. Kiñ-nu kho bho Gotama: hoti ca na ca hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaɱ Vaccha evaɱdiṭṭhi: hoti ca na ca hoti tathāgato param-maraṇā, idameva saccaɱ, mogham-aññan-ti vadesi. Kiɱ pana bho Gotama: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti evaɱdiṭṭhi samaṇo Gotamo ti iti puṭṭho samāno: na kho ahaɱ Vaccha evaɱdiṭṭhi: n' eva hoti na na hoti tathāgato param-maraṇā, idam-eva saccaɱ, mogham-aññan-ti vadesi. Kiɱ pana bhavaɱ Gotamo ādīnavaɱ sampassamāno evaɱ imāni sabbaso diṭṭhigatāni anupagato ti.

Sassato loko ti kho Vaccha diṭṭhigatam-etaɱ diṭṭhigahanaɱ diṭṭhikantāraɱ diṭṭhivisūkaɱ diṭṭhivipphanditaɱ diṭṭhisaṅyojanaɱ, sadukkhaɱ savighātaɱ saupāyāsaɱ sapariḷāhaɱ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Asassato loko ti kho Vaccha — pe — antavā loko ti kho Vaccha — anantavā loko ti kho Vaccha — taɱ jīvaɱ taɱ sarīran-ti kho Vaccha — aññaɱ jīvaɱ aññaɱ sarīranti kho Vaccha — hoti tathāgato param-maraṇā ti kho Vaccha

[page 486]

— na hoti tathāgato param-maraṇā ti kho Vaccha — hoti ca na ca hoti tathāgato param-maraṇā ti kho Vaccha — n' eva hoti na na hoti tathāgato param-maraṇā ti kho Vaccha diṭṭhigatam-etaɱ diṭṭhigahanaɱ diṭṭhikantāraɱ diṭṭhivisūkaɱ diṭṭhivipphanditaɱ diṭṭhisaṅyojanaɱ, sadukkhaɱ savighātaɱ saupāyāsaɱ sapariḷāhaɱ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saɱvattati. Imaɱ kho ahaɱ Vaccha ādīnavaɱ sampassamāno evaɱ imāni sabbaso diṭṭhigatāni anupagato ti. — Atthi pana bhoto Gotamassa kiñci diṭṭhigatan-ti. -Diṭṭhigatan-ti kho Vaccha apanītam-etaɱ Tathāgatassa.

Diṭṭhaɱ h' etaɱ Vaccha Tathāgatena: iti rūpaɱ, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti ve, danāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti saṅkhārā, iti saṅkhārānaɱ samudayo, iti saṅkhārānaɱ atthagamo; iti viññāṇaɱ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti. Tasmā Tathāgato sabbamaññitānaɱ sabbamathitānaɱ sabba-ahiɱkāra-mamiɱkāra-mānānusayānaɱ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimutto ti vadāmīti.

Evaɱ vimuttacitto pana bho Gotama bhikkhu kuhiɱ upapajjatīti. — Upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama na upapajjatīti. — Na upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama upapajjati ca na ca upapajjatīti. — Upapajjati ca na ca upapajjatīti kho Vaccha na upeti. — Tena hi bho Gotama n' eva upapajjati na na upapajjatīti. — N' eva upapajjati na na upapajjatīti kho Vaccha na upeti.

Evaɱ vimuttacitto pana bho Gotama bhikkhu kuhiɱ upapajjatīti iti puṭṭho samāno: upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama na upapajjatīti iti puṭṭho samāno: na upapajjatīti kho Vaccha na upetīti vadesi.

Tena hi bho Gotama upapajjati ca na ca upapajjatīti iti puṭṭho samāno: upapajjati ca na ca upapajjatīti kho Vaccha na upetīti vadesi. Tena hi bho Gotama n' eva upapajjati na na upapajjatīti iti puṭṭho samāno: n' eva upapajjati na na upapajjatīti kho Vaccha na upetīti vadesi.

[page 487]

Etthāhaɱ bho Gotama aññāṇam-āpādiɱ, ettha sammoham-āpādiɱ, yā pi me esā bhoto Gotamassa purimena kathāsallāpena ahu pasādamattā sā pi me etarahi antarahitā ti.

Alaɱ hi te Vaccha aññāṇāya alaɱ sammohāya. Gambhīro h' ayaɱ Vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, so tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññathācariyakena. Tena hi Vaccha taɱ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naɱ byākareyyāsi.

Taɱ kim-maññasi Vaccha: sace te purato aggi jaleyya jāneyyāsi tvaɱ: ayaɱ me purato aggi jalatīti. — Sace me bho Gotama purato aggi jaleyya jāneyyāhaɱ: ayaɱ me purato aggi jalatīti. — Sace pana taɱ Vaccha evaɱ puccheyya: yo te ayaɱ purato aggi jalati ayaɱ aggi kiɱ paṭicca jalatīti, evaɱ puṭṭho tvaɱ Vaccha kinti byākareyyāsīti. -Sace maɱ bho Gotama evaɱ puccheyya: yo te ayaɱ purato aggi jalati ayaɱ aggi kiɱ paṭicca jalatīti, evaɱ puṭṭho ahaɱ bho Gotama evaɱ byākareyyaɱ: yo me ayaɱ purato aggi jalati ayaɱ aggi tiṇakaṭṭhupādānaɱ paṭicca jalatīti. — Sace te Vaccha purato so aggi nibbāyeyya jāneyyāsi tvaɱ: ayaɱ me purato aggi nibbuto ti. — Sace me bho Gotama purato so aggi nibbāyeyya jāneyyāhaɱ: ayaɱ me purato aggi nibbuto ti. — Sace pana taɱ Vaccha evaɱ puccheyya: yo te ayaɱ purato aggi nibbuto so aggi ito katamaɱ disaɱ gato, puratthimaɱ vā pacchimaɱ vā uttaraɱ vā dakkhiṇaɱ vā ti, evaɱ puṭṭho tvaɱ Vaccha kinti byākareyyāsīti. — Na upeti bho Gotama. Yaɱ hi so bho Gotama aggi tiṇakaṭṭhupādānaɱ paṭicca ajali, tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto t' eva saṅkhaɱ gacchatīti.

Evam-eva kho Vaccha yena rūpena Tathāgataɱ paññāpayamāno paññāpeyya taɱ rūpaɱ Tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ; rūpasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti,

[page 488]

n' eva upapajjati na na upapajjatīti na upeti. Yāya vedanāya Tathāgataɱ paññāpayamāno paññāpeyya sā vedanā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā; vedanāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upeti. Yāya saññāya Tathāgataɱ paññāpayamāno paññāpeyya sā saññā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā; saññāsaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo ... n' eva upapajjati na na upapajjatīti na upeti.

Yehi saṅkhārehi Tathāgataɱ paññāpayamāno paññāpeyya te saṅkhārā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā; saṅkhārasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo ... n' eva upapajjati na na upapajjatīti na upeti. Yena viññāṇena Tathāgataɱ paññāpayamāno paññāpeyya taɱ viññāṇaɱ Tathāgatassa pahīnaɱ ucchinnamūlaɱ tālāvatthukataɱ anabhāvakataɱ āyatiɱ anuppādadhammaɱ; viññāṇasaṅkhāvimutto kho Vaccha tathāgato, gambhīro appameyyo duppariyogāho seyyathā pi mahāsamuddo, upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, n' eva upapajjati na na upapajjatīti na upetīti.

Evaɱ vutte Vacchagotto paribbājako Bhagavantaɱ etadavoca: Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre mahā sālarukkho, tassa aniccatā sākhāpalāsaɱ palujjeyya, tacapapaṭikā palujjeyyuɱ, pheggu palujjeyya, so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa sāre paṭiṭṭhito, evam-ev' idaɱ bhoto Gotamassa pāvacanaɱ apagatasākhāpalāsaɱ apagatatacapapaṭikaɱ apagatapheggukaɱ suddhaɱ sāre patiṭṭhitaɱ.

Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya:

[page 489]

cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

AGGI-VACCHAGOTTASUTTANTAṂ DUTIYAṂ.

 


 

LXXIII. Mahā Vacchagotta Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Vacchagotto paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho Vacchagotto paribbājako Bhagavantaɱ etad-avoca: Dīgharattāhaɱ bhotā Gotamena sahakathī. Sādhu me bhavaɱ Gotamo saṅkhittena kusalākusalaɱ desetūti. — Saṅkhittena pi kho te ahaɱ Vaccha kusalākusalaɱ deseyyaɱ, vitthārena pi kho te ahaɱ Vaccha kusalākusalaɱ deseyyaɱ, api ca te ahaɱ Vaccha saṅkhittena kusalākusalaɱ desessāmi, taɱ suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. Bhagavā etad-avoca:

Lobho kho Vaccha akusalaɱ, alobho kusalaɱ. Doso kho Vaccha akusalaɱ, adoso kusalaɱ. Moho kho Vaccha akusalaɱ, amoho kusalaɱ. Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. Pāṇātipāto kho Vaccha akusalaɱ, pāṇātipātā veramaṇī kusalaɱ. Adinnādānaɱ kho Vaccha akusalaɱ, adinnādānā veramaṇī kusalaɱ.

Kāmesu micchācāro kho Vaccha akusalaɱ, kāmesu micchācārā veramaṇī kusalaɱ. Musāvādo kho Vaccha akusalaɱ, musāvādā veramaṇī kusalaɱ. Pisuṇā vācā kho Vaccha akusalaɱ,

[page 490]

pisuṇāya vācāya veramaṇī kusalaɱ. Pharusā vācā kho Vaccha akusalaɱ, pharusāya vācāya veramaṇī kusalaɱ.

Samphappalāpo kho Vaccha akusalaɱ, samphappalāpā veramaṇī kusalaɱ. Abhijjhā kho Vaccha akusalaɱ, anabhijjhā kusalaɱ. Byāpādo kho Vaccha akusalaɱ, abyāpādo kusalaɱ.

Micchādiṭṭhi kho Vaccha akusalaɱ, sammādiṭṭhi kusalaɱ. Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiɱ anuppādadhammā, so hoti bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto ti.

Tiṭṭhatu bhavaɱ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti. — Na kho Vaccha ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā viharantīti. — Tiṭṭhatu bhavaɱ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharatīti. — Na kho Vaccha ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharantīti. — Tiṭṭhatu bhavaɱ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. -Na kho Vaccha ekaɱ yeva sataɱ ... na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti.

[page 491]

— Tiṭṭhatu bhavaɱ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaɱkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. — Na kho Vaccha ekaɱ yeva sataɱ ... na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. — Tiṭṭhatu bhavaɱ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti.

-- Na kho Vaccha ekaɱ yeva sataɱ ... na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaɱ orambhāgiyānaɱ saṅyojanānaɱ pari-k-khayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. — Tiṭṭhatu bhavaɱ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. — Na kho Vaccha ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaɱkathā vesārajjappattā aparappaccayā satthusāsane viharantīti.

Sace hi bho Gotama imaɱ dhammaɱ bhavaɱ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviɱsu,

[page 492]

evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaɱ brahmacariyaɱ paripūraɱ ten' aṅgena. Sace hi bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviɱsu, no ca kho bhikkhuniyo ārādhikā abhaviɱsu, evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaɱ brahmacariyaɱ paripūraɱ ten' aṅgena. Sace hi bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviɱsu bhikkhuniyo ca ārādhikā abhaviɱsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviɱsu, evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaɱ brahmacariyaɱ paripūraɱ ten' aṅgena. Sace hi bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviɱsu bhikkhuniyo ca ārādhikā abhaviɱsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviɱsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviɱsu, evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaɱ brahmacariyaɱ paripūraɱ ten' aṅgena. Sace hi bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviɱsu bhikkhuniyo ca ārādhikā abhaviɱsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviɱsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviɱsu, no ca kho upāsikā gihī odātavasanā brahmacāriniyo ārādhikā abhaviɱsu.

[page 493]

evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaɱ brahmacariyaɱ paripūraɱ ten' aṅgena. Sace hi bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviɱsu bhikkhuniyo ca ārādhikā abhaviɱsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviɱsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviɱsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviɱsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviɱsu, evam-idaɱ brahmacariyaɱ aparipūraɱ abhavissa ten' aṅgena; yasmā ca kho bho Gotama imaɱ dhammaɱ bhavañ-c' eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaɱ brahmacariyaɱ paripūraɱ ten' aṅgena.

Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaɱ āhacca tiṭṭhati, evam-evāyaɱ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaɱ āhacca tiṭṭhati. Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama.

Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaɱ bhoto Gotamassa santike pabbajjaɱ, labheyyaɱ upasampadanti.

[page 494]

— Yo kho Vaccha aññatitthiyapubbo imasmiɱ dhammavinaye ākaṅkhati pabbajjaɱ ākaṅkhati upasampadaɱ, so cattāro māse parivasati, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. -Sace bhante aññatitthiyapubbā imasmiɱ dhammavinaye ākaṅkhantā pabbajjaɱ ākaṅkhantā upasampadaɱ cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnaɱ maɱ vassānaɱ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaɱ alattha upasampadaɱ.

Acirūpasampanno kho pan' āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdi. Ekamantaɱ nisinno kho āyasmā Vacchagotto Bhagavantaɱ etad-avoca:

Yāvatakaɱ bhante sekhena ñāṇena sekhāya vijjāya pattabbaɱ anuppattaɱ taɱ mayā, uttariɱ me Bhagavā dhammaɱ desetūti. — Tena hi tvaɱ Vaccha dve dhamme uttariɱ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariɱ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saɱvattissanti.

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: anekavihitaɱ iddhividhaɱ paccanubhaveyyaɱ, eko pi hutvā bahudhā assaɱ, bahudhā pi hutvā eko assaɱ, āvibhāvaɱ tirobhāvaɱ tirokuḍḍaɱ tiropākāraɱ tiropabbataɱ asajjamāno gaccheyyaɱ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaɱ kareyyaɱ seyyathā pi udake, udake pi abhijjamāne gaccheyyaɱ seyyathā pi paṭhaviyaɱ, ākāse pi pallaṅkena kameyyaɱ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaɱ mahiddhike evaɱ mahānubhāve pāṇinā parimaseyyaɱ parimajjeyyaɱ, yāva Brahmalokā pi kāyena vasaɱ vatteyyan-ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane.

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaɱ,

[page 495]

dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane.

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: parasattānaɱ parapuggalānaɱ cetasā ceto paricca pajāneyyaɱ, sarāgaɱ vā cittaɱ sarāgaɱ cittan-ti pajāneyyaɱ, vītarāgaɱ vā cittaɱ vītarāgaɱ cittan-ti pajāneyyaɱ, sadosaɱ vā cittaɱ sadosaɱ cittan-ti pajāneyyaɱ, vītadosaɱ vā cittaɱ vītadosaɱ cittan-ti pajāneyyaɱ, samohaɱ vā cittaɱ samohaɱ cittan-ti pajāneyyaɱ, vītamohaɱ vā cittaɱ vītamohaɱ cittan-ti pajāneyyaɱ, saṅkhittaɱ vā cittaɱ saṅkhittaɱ cittan-ti pajāneyyaɱ, vikkhittaɱ vā cittaɱ vikkhittaɱ cittan-ti pajāneyyaɱ, mahaggataɱ vā cittaɱ mahaggataɱ cittan-ti pajāneyyaɱ, amahaggataɱ vā cittaɱ amahaggataɱ cittan-ti pajāneyyaɱ, sauttaraɱ vā cittaɱ sauttaraɱ cittanti pajāneyyaɱ, anuttaraɱ vā cittaɱ anuttaraɱ cittan-ti pajāneyyaɱ, samāhitaɱ vā cittaɱ samāhitaɱ cittan-ti pajāneyyaɱ, asamāhitaɱ vā cittaɱ asamāhitaɱ cittan-ti pajāneyyaɱ, vimuttaɱ vā cittaɱ vimuttaɱ cittan-ti pajāneyyaɱ, avimuttaɱ vā cittaɱ avimuttaɱ cittan-ti pajāneyyan-ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane.

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: anekavihitaɱ pubbenivāsaɱ anussareyyaɱ, seyyathīdaɱ ekam-pi jātiɱ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiɱsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saɱvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saɱvaṭṭavivaṭṭakappe: amutr' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto; so tato cuto amutra uppādiɱ, tatra p' āsiɱ evaɱnāmo evaɱgotto evaɱvaṇṇo evamāhāro evaɱ sukhadukkhapaṭisaɱvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraɱ sauddesaɱ anekavihitaɱ pubbenivāsaɱ anussareyyan-ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane.

[page 496]

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaɱ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaɱ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaɱ duggatiɱ vinipātaɱ nirayaɱ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiɱ saggaɱ lokaɱ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaɱ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane.

So tvaɱ Vaccha yāvad-e ākaṅkhissasi: āsavānaɱ khayā anāsavaɱ cetovimuttiɱ paññāvimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr' eva sakkhibhabbataɱ pāpuṇissasi sati sati āyatane ti.

Atha kho āyasmā Vacchagotto Bhagavato bhāsitaɱ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi. Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Vacchagotto arahataɱ ahosi.

Tena kho pana samayena sambahulā bhikkhū Bhagavantaɱ dassanāya gacchanti. Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten' upasaṅkami, upasaṅkamitvā te bhikkhū etadavoca:

[page 497]

Handa kahaɱ pana tumhe āyasmanto gacchathāti. -Bhagavantaɱ kho mayaɱ āvuso dassanāya gacchāmāti. -Tena h' āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuɱ. Atha kho te bhikkhū yena Bhagavā ten' upasaṅkamiɱsu, upasaṅkamitvā Bhagavantaɱ abhivādetvā ekamantaɱ nisīdiɱsu. Ekamantaɱ nisinnā kho te bhikkhū Bhagavantaɱ etad-avocuɱ: Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti:

pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. — Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaɱ ārocesuɱ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti.

Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaɱ abhinandun-ti.

MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ.

 


 

LXXIV. Dīghanakha Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Rājagahe viharati Gijjhakūṭe Sūkarakhatāyaɱ. Atha kho Dīghanakho paribbājako yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ aṭṭhāsi. Ekamantaɱ ṭhito kho Dīghanakho paribbājako Bhagavantaɱ etad-avoca: Ahaɱ hi bho Gotama evaɱvādī evaɱdiṭṭhi: sabbaɱ me na khamatīti. — Yā pi kho te esā Aggivessana diṭṭhi: sabbaɱ me na khamatīti, esā pi te diṭṭhi na khamatīti. — Esā ce me bho Gotama diṭṭhi khameyya taɱ p' assa tādisam-eva, taɱ p' assa tādisam-evāti.

[page 498]

— Ato kho te Aggivessana bahūhi bahutarā lokasmiɱ ye evam-āhaɱsu: taɱ p' assa tādisameva, taɱ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiɱ nappajahanti aññañ-ca diṭṭhiɱ upādiyanti. Ato kho te Aggivessana tanūhi tanutarā lokasmiɱ ye evam-āhaɱsu: tam p' assa tādisam-eva, taɱ p' assa tādisam-evāti, te tañ-c' eva diṭṭhiɱ pajahanti aññañ-ca diṭṭhiɱ na upādiyanti.

Sant' Aggivessana eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: sabbaɱ me khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: sabbaɱ me na khamatīti. Sant' Aggivessana eke samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: ekaccaɱ me khamati, ekaccaɱ me na khamatīti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: sabbaɱ me khamatīti, tesam-ayaɱ diṭṭhi sārāgāya santike saɱyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino:

sabbaɱ me na khamatīti, tesam-ayaɱ diṭṭhi asārāgāya santike asaɱyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. Evaɱ vutte Dīghanakho paribbājako Bhagavantaɱ etad-avoca: Ukkaɱsati me bhavaɱ Gotamo diṭṭhigataɱ, samukkaɱsati me bhavaɱ Gotamo diṭṭhigatan-ti. — Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: ekaccaɱ me khamati, ekaccaɱ me na khamatīti, yā hi kho nesaɱ khamati sā 'yaɱ diṭṭhi sārāgāya santike saɱyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike, yā hi kho nesaɱ na khamati sā 'yaɱ diṭṭhi asārāgāya santike asaɱyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.

Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: sabbaɱ me khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaɱ diṭṭhi: sabbaɱ me khamatīti, imañ-ce ahaɱ diṭṭhiɱ thāmasā parāmassa abhinivissa vohareyyaɱ: idam-eva saccaɱ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi:

[page 499]

sabbaɱ me na khamatīti, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi: ekaccaɱ me khamati, ekaccaɱ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiɱ pajahati aññañ-ca diṭṭhiɱ na upādiyati; evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti, evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: sabbaɱ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaɱ diṭṭhi: sabbaɱ me na khamatīti, imañ-ce ahaɱ diṭṭhiɱ thāmasā parāmassa abhinivissa vohareyyaɱ:

idam-eva saccaɱ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi: sabbaɱ me khamatīti, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi: ekaccaɱ me khamati, ekaccaɱ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiɱ pajahati aññañ-ca diṭṭhiɱ na upādiyati; evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti, evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hoti. Tatr' Aggivessana ye te samaṇabrāhmaṇā evaɱvādino evaɱdiṭṭhino: ekaccaɱ me khamati, ekaccaɱ me na khamatīti, tattha viññū puriso iti paṭisañcikkhati: Yā kho me ayaɱ diṭṭhi: ekaccaɱ me khamati, ekaccaɱ me na khamatīti, imañ-ce ahaɱ diṭṭhiɱ thāmasā parāmassa abhinivissa vohareyyaɱ: idam-eva saccaɱ, mogham-aññan-ti, dvīhi me assa viggaho, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi: sabbaɱ me khamatīti, yo cāyaɱ samaṇo vā brāhmaṇo vā evaɱvādī evaɱdiṭṭhi: sabbaɱ me na khamatīti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.

Iti so viggahañ-ca vivādañ-ca vighātañ-ca vihesañ-ca attani sampassamāno tañ-c' eva diṭṭhiɱ pajahati aññañ-ca diṭṭhiɱ na upādiyati; evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti, evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hoti.

[page 500]

Ayaɱ kho pan' Aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedana-viddhaɱsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo. Tass' imaɱ kāyaɱ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiɱ kāyachando kāyasneho kāyanvayatā sā pahīyati.

Tisso kho imā Aggivessana vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmiɱ Aggivessana samaye sukhaɱ vedanaɱ vedeti n' eva tasmiɱ samaye dukkhaɱ vedanaɱ vedeti na adukkhamasukhaɱ vedanaɱ vedeti, sukhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Yasmiɱ Aggivessana samaye dukkhaɱ vedanaɱ vedeti, n' eva tasmiɱ samaye sukhaɱ vedanaɱ vedeti na adukkhamasukhaɱ vedanaɱ vedeti, dukkhaɱ yeva tasmiɱ samaye vedanaɱ vedeti.

Yasmiɱ Aggivessana samaye adukkhamasukhaɱ vedanaɱ vedeti, n' eva tasmiɱ samaye sukhaɱ vedanaɱ vedeti na dukkhaɱ vedanaɱ vedeti, adukkhamasukhaɱ yeva tasmiɱ samaye vedanaɱ vedeti. Sukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Adukkhamasukhā pi kho Aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Evaɱ passaɱ Aggivessana sutavā ariyasāvako sukhāya pi vedanāya nibbindati, dukkhāya pi vedanāya nibbindati, adukkhamasukhāya pi vedanāya nibbindati, nibbindaɱ virajjati, virāgā vimuccati, vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Evaɱ vimuttacitto kho Aggivessana bhikkhu na kenaci saɱvadati na kenaci vivadati, yañ-ca loke vuttaɱ tena voharati aparāmasan-ti.

Tena kho pana samayena āyasmā Sāriputto Bhagavato piṭṭhito ṭhito hoti Bhagavantaɱ vījamāno.

[page 501]

Atha kho āyasmato Sāriputtassa etad-ahosi: Tesaɱ tesaɱ kira no Bhagavā dhammānaɱ abhiññā pahānam-āha, tesaɱ tesaɱ kira no Sugato dhammānaɱ abhiññā paṭinissaggam-āhāti. Itih' idaɱ āyasmato Sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaɱ vimucci. Dīghanakhassa pana paribbājakassa virajaɱ vītamalaɱ dhammacakkhuɱ udapādi: yaɱ kiñci samudayadhammaɱ sabban-taɱ nirodhadhamman-ti. Atha kho Dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaɱ katho vesārajjappatto aparappaccayo satthusāsane Bhaga vantaɱ etad-avoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama. Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañca. Upāsakam-maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇagatan-ti.

D§GHANAKHASUTTANTAṂ CATUTTHAṂ.

 


 

LXXV. Māgandiya Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kurusu viharati — Kammāssadhamman-nāma Kurūnaɱ nigamo -Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake.

Atha kho Bhagavā pubbanhasamayaɱ nivāsetvā pattacīvaraɱ ādāya Kammāssadhammaɱ piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhattaɱ piṇḍapātapaṭikkanto yen' aññataro vanasaṇḍo ten' upasaṅkami divāvihārāya, taɱ vanasaṇḍaɱ ajjhogāhitvā aññatarasmiɱ rukkhamūle divāvihāraɱ nisīdi.

[page 502]

Atha kho Māgandiyo paribbājako jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraɱ ten' upasaṅkami. Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaɱ paññattaɱ, disvāna Bhāradvājagottaɱ brāhmaṇaɱ etad-avoca: Kassa nv-ayaɱ bhoto Bhāradvājassa agyāgāre tiṇasantharako paññatto, samaṇaseyyārūpaɱ maññe ti. — Atthi bho Māgandiya samaṇo Gotamo Sakyaputto Sakyakulā pabbajito, taɱ kho pana bhavantaɱ Gotamaɱ evaɱ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā ti. Tass' esā bhoto Gotamassa seyyā paññattā ti. — Duddiṭṭhaɱ vata bho Bhāradvāja addasāma ye mayaɱ tassa bhoto Gotamassa bhūnahuno seyyaɱ addasāmāti. — Rakkhass' etaɱ Māgandiya vācaɱ, rakkhass' etaɱ Māgandiya vācaɱ, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi abhippasannā vinītā ariye ñāye dhamme kusale ti. — Sammukhā ce pi mayaɱ bho Bhāradvāja taɱ bhavantaɱ Gotamaɱ passeyyāma sammukhā pi naɱ vadeyyāma:

bhūnahu samaṇo Gotamo ti, taɱ kissa hetu: evaɱ hi no sutte ocaratīti. — Sace taɱ bhoto Māgandiyassa agaru āroceyyam-etaɱ samaṇassa Gotamassāti. — Appossukko bhavaɱ Bhāradvājo vutto va naɱ vadeyyāti.

Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya Bhāradvājagottassa brāhmaṇassa Māgandiyena paribbājakena saddhiɱ imaɱ kathāsallāpaɱ.

Atha kho Bhagavā sāyanhasamayaɱ paṭisallāṇā vuṭṭhito yena Bhāradvājagottassa brāhmaṇassa agyāgāraɱ ten' upasaṅkami, upasaṅkamitvā nisīdi paññatte va tiṇasantharake. Atha kho Bhāradvājagotto brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Bhāradvājagottaɱ brāhmaṇaɱ Bhagavā etadavoca: Ahu pana te Bhāradvāja Māgandiyena paribbājakena saddhiɱ imaɱ yeva tiṇasantharakaɱ ārabbha kocid-eva kathāsallāpo ti.

[page 503]

Evaɱ vutte Bhāradvājo brāhmaṇo saɱviggo lomahaṭṭhajāto Bhagavantaɱ etad-avoca: Etad-eva kho pana mayaɱ bhoto Gotamassa ārocetukāmā, atha ca pana bhavaɱ Gotamo anakkhānaɱ yeva akāsīti. Ayañ-ca h' idaɱ Bhagavato Bhāradvājagottena brāhmaṇena saddhiɱ antarākathā vippakatā hoti atha Māgandiyo paribbājako jaṅghāvihāraɱ anucaṅkamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaṇassa agyāgāraɱ yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiɱ sammodi, sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā ekamantaɱ nisīdi. Ekamantaɱ nisinnaɱ kho Māgandiyaɱ paribbājakaɱ Bhagavā etad-avoca:

Cakkhuɱ kho Māgandiya rūpārāmaɱ rūparataɱ rūpasammudituɱ, taɱ Tathāgatassa dantaɱ guttaɱ rakkhitaɱ saɱvutaɱ, tassa ca saɱvarāya dhammaɱ deseti. Idan-nu te etaɱ Māgandiya sandhāya bhāsitaɱ: bhūnahu samaṇo Gotamo ti. — Etad-eva kho pana me bho Gotama sandhāya bhāsitaɱ: bhūnahu samaṇo Gotamo ti, taɱ kissa hetu: evaɱ hi no sutte ocaratīti. — Sotaɱ kho Māgandiya saddārāmaɱ — pe — ghānaɱ kho Māgandiya gandhārāmaɱ — jivhā kho Māgandiya rasārāmā rasaratā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā saɱvutā, tassā ca saɱvarāya dhammaɱ deseti. Idan-nu te etaɱ Māgandiya sandhāya bhāsitaɱ: bhūnahu samaṇo Gotamo ti. — Etadeva kho pana me bho Gotama sandhāya bhāsitaɱ: bhūnahu samaṇo Gotamo ti, taɱ kissa hetu: evaɱ hi no sutte ocaratīti. — Kāyo kho Māgandiya phoṭṭhabbārāmo — pe — mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito saɱvuto, tassa ca saɱvarāya dhammaɱ deseti. Idan-nu te etaɱ Māgandiya sandhāya bhāsitaɱ: bhūnahu samaṇo Gotamo ti. -Etad-eva kho pana me bho Gotama sandhāya bhāsitaɱ:

bhūnahu samaṇo Gotamo ti, taɱ kissa hetu: evaɱ hi no sutte ocaratīti.

Taɱ kim-maññasi Māgandiya: idh' ekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi,

[page 504]

so aparena samayena rūpānaɱ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ viditvā rūpataṇhaɱ pahāya rūpapariḷāhaɱ paṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. — Na kiñci bho Gotama. -Taɱ kim-maññasi Māgandiya: idh' ekacco sotaviññeyyehi saddehi — pe — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, so aparena samayena phoṭṭhabbānaɱ yeva samudayañca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ viditvā phoṭṭhabbataṇhaɱ pahāya phoṭṭhabbapariḷāhaɱ paṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto vihareyya. Imassa pana te Māgandiya kim-assa vacanīyan-ti. — Na kiñci bho Gotama.

Ahaɱ kho pana Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiɱ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi. Tassa mayhaɱ Māgandiya tayo pāsādā ahesuɱ, eko vassiko eko hemantiko eko gimhiko. So kho ahaɱ Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaɱ orohāmi. So aparena samayena kāmānaɱ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaɱ viditvā kāmataṇhaɱ pahāya kāmapariḷāhaɱ paṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaɱ na pihemi, na tattha abhiramāmi, taɱ kissa hetu: Yā h' ayaɱ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaɱ sukhaɱ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi,

[page 505]

na tattha abhiramāmi.

Seyyathā pi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, sotaviññeyyehi saddehi — pe — ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi. So kāyena sucaritaɱ caritvā vācāya sucaritaɱ caritvā manasā sucaritaɱ caritvā kāyassa bhedā parammaraṇā sugatiɱ saggaɱ lokaɱ upapajjeyya devānaɱ Tāvatiɱsānaɱ sahabyataɱ. So tattha Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreyya. So passeyya gahapatiɱ vā gahapatiputtaɱ vā pañcahi kāmaguṇehi samappitaɱ samaṅgibhūtaɱ paricārayamānaɱ. Taɱ kim-maññasi Māgandiya api nu so devaputto Nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaɱ vā pañcannaɱ kāmaguṇānaɱ, mānusakehi vā kāmehi āvaṭṭeyyāti. — No h' idaɱ bho Gotama, taɱ kissa hetu: Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā cāti. -Evam-eva kho ahaɱ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiɱ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kanehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi. So aparena samayena kāmānaɱ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ viditvā kāmataṇhaɱ pahāya kāmapariḷāhaɱ paṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante;

[page 506]

so tesaɱ na pihemi, na tattha abhiramāmi, taɱ kissa hetu: Yā h' ayaɱ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaɱ sukhaɱ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaɱ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ, tassa so bhisakko sallakatto bhesajjaɱ kareyya, so taɱ bhesajjaɱ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaɱvasī yenakāmaṅgamo. So aññaɱ kuṭṭhiɱ purisaɱ passeyya arugattaɱ pakkagattaɱ kimīhi khajjamānaɱ nakhehi vaṇamukhāni vippatacchamānaɱ aṅgārakāsuyā kāyaɱ paritāpentaɱ. Taɱ kim-maññasi Māgandiya: api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjapaṭisevanāya vā ti. — No h' idaɱ bho Gotama, taɱ kissa hetu: Roge hi bho Gotama sati bhesajjena karaṇīyaɱ hoti, roge asati bhesajjena karaṇīyaɱ na hotīti. — Evameva kho ahaɱ Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgibhūto paricāresiɱ, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi, sotaviññeyyehi saddehi --pe-ghānaviññeyyehi gandhehi — jivhāviññeyyehi rasehi — kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaɱhitehi rajanīyehi. So aparena samayena kāmānaɱ yeva samudayañ-ca atthagamañ-ca assādañca ādīnavañ-ca nissaraṇañ-ca yathābhūtaɱ viditvā kāmataṇhaɱ pahāya kāmapariḷāhaɱ paṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante; so tesaɱ na pihemi, na tattha abhiramāmi, taɱ kissa hetu: Yā h' ayaɱ Māgandiya rati aññatr' eva kāmehi aññatra akusalehi dhammehi api dibbaɱ sukhaɱ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

[page 507]

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaɱ paritāpeyya, tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ, tassa so bhisakko sallakatto bhesajjaɱ kareyya, so taɱ bhesajjaɱ āgamma kuṭṭhehi parimucceyya, arogo assa sukhī serī sayaɱvasī yenakāmaṅgamo; tam-enaɱ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuɱ upakaḍḍheyyuɱ. Taɱ kimmaññasi Māgandiya: api nu so puriso iti c' iti c' eva kāyaɱ sannāmeyyāti. — Evaɱ bho Gotama, taɱ kissa hetu: Asu hi bho Gotama aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. — Taɱ kim-maññasi Māgandiya:

idān' eva nu kho so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, udāhu pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho cāti. -Idāni c' eva bho Gotama so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca, pubbe pi so aggi dukkhasamphasso c' eva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasse yeva aggismiɱ sukham-iti viparītasaññaɱ paccalatthāti. — Evam-eva kho Māgandiya atītampi addhānaɱ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, anāgatam-pi addhānaɱ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca, etarahi pi paccuppannaɱ addhānaɱ kāmā dukkhasamphassā c' eva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphasses' eva kāmesu sukham-iti viparītasaññaɱ paccalatthuɱ.

Seyyathā pi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaɱ paritāpeti, yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaɱ paritāpeti tathā tathā 'ssa tāni vaṇamukhāni asucitarāni c' eva honti duggandhatarāni ca pūtikatarāni ca,

[page 508]

hoti c' eva kāci sātamattā assādamattā yadidaɱ vaṇamukhānaɱ kaṇḍūvanahetu; evam-eva kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti tathā tathā tesaɱ sattānaɱ kāmataṇhā c' eva pavaḍḍhati kāmapariḷāhena ca pariḍayhanti, hoti c' eva kāci sātamattā assādamattā yadidaɱ pañca kāmaguṇe paṭicca.

Taɱ kim-maññasi Māgandiya: api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaɱ appahāya kāmapariḷāhaɱ appaṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto vihāsi vā viharati vā viharissati vā ti. — No h' idaɱ bho Gotama. — Sādhu Māgandiya; mayā pi kho etaɱ Māgandiya n' eva diṭṭhaɱ na sutaɱ: rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgibhūto paricārayamāno kāmataṇhaɱ appahāya kāmapariḷāhaɱ appaṭivinodetvā vigatapipāso ajjhattaɱ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaɱ vūpasantacittā vihaɱsu vā viharanti vā viharissanti vā sabbe te kāmānaɱ yeva samudayañ-ca atthagamañ-ca assādañ-ca ādīnavañca nissaraṇañ-ca yathābhūtaɱ viditvā kāmataṇhaɱ pahāya kāmapariḷāhaɱ paṭivinodetvā vigatapipāsā ajjhattaɱ vūpasantacittā vihaɱsu vā viharanti vā viharissanti vā ti.

Atha kho Bhagavā tāyaɱ velāyaɱ imaɱ udānaɱ udānesi.

Ārogyaparamā lābhā, nibbānaɱ paramaɱ sukhaɱ,
aṭṭhaṅgiko ca maggānaɱ khemaɱ amatagāminan-ti.

Evaɱ vutte Māgandiyo paribbājako Bhagavantaɱ etadavoca: Acchariyaɱ bho Gotama, abbhutaɱ bho Gotama, yāva subhāsitañ-c' idaɱ bhotā Gotamena:

[page 509]

Ārogyaparamā lābhā, nibbānaɱ paramaɱ sukhan-ti.

Mayā pi kho etaɱ bho Gotama sutaɱ pubbakānaɱ paribbājakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ:

Ārogyaparamā lābhā, nibbānaɱ paramaɱ sukhan-ti,
ta-y-idaɱ bho Gotama sametīti.|| ||

— Yaɱ pana te etaɱ Māgandiya sutaɱ pubbakānaɱ paribbājakānaɱ ācariyapācariyānaɱ bhāsamānānaɱ:

Ārogyaparamā lābhā, nibbānaɱ paramaɱ sukhan-ti,
kataman-taɱ ārogyaɱ, kataman-taɱ nibbānan-ti.|| ||

Evaɱ vutte Māgandiyo paribbājako sakān' eva sudaɱ gattāni pāṇinā anomajjati: Idan-taɱ bho Gotama ārogyaɱ, idan-taɱ nibbānaɱ. Ahaɱ hi bho Gotama etarahi arogo sukhī, na maɱ kiñci ābādhatīti.

Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaɱ, na passeyya tārakārūpāni, na passeyya candimasuriye.

So suṇeyya cakkhumato bhāsamānassa: chekaɱ vata bho odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti, so odātapariyesanaɱ careyya. Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti.

So taɱ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaɱ nicchāreyya: chekaɱ vata bho odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti. Taɱ kimmaññasi Māgandiya: api nu so jaccandho puriso jānanto passanto amuɱ telamasikataɱ sāhuḷacīvaraɱ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaɱ nicchāreyya: chekaɱ vata bho odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti, udāhu cakkhumato saddhāyāti. — Ajānanto hi bho Gotama apassanto asu jaccandho puriso amuɱ telamasikataɱ sāhuḷacīvaraɱ patigaṇheyya, paṭiggahetvā pārupeyya, pārupitvā attamano attamanavācaɱ nicchāreyya:

[page 510]

chekaɱ vata bho odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti, cakkhumato saddhāyāti. — Evam-eva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogyaɱ apassantā nibbānaɱ atha ca pan' imaɱ gāthaɱ bhāsanti:

Arogyaparamā lābhā, nibbānaɱ paramaɱ sukhan-ti.

Pubbakeh' esā Māgandiya arahantehi sammāsambuddhehi gāthā bhāsitā:

Ārogyaparamā lābhā, nibbānaɱ paramaɱ sukhaɱ,
aṭṭhaṅgiko ca maggānaɱ khemaɱ amatagāminan-ti.

Sā etarahi anupubbena puthujjanagatā. Ayaɱ kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto, so tvaɱ imaɱ kāyaɱ rogabhūtaɱ gaṇḍabhūtaɱ sallabhūtaɱ aghabhūtaɱ ābādhabhūtaɱ: Idan-taɱ bho Gotama ārogyaɱ, idan-taɱ nibbānan-ti vadesi. Taɱ hi te Māgandiya ariyaɱ cakkhuɱ na-tthi yena tvaɱ ariyena cakkhunā ārogyaɱ jāneyyāsi nibbānaɱ passeyyāsīti.

Evaɱ pasanno ahaɱ bhoto Gotamassa: pahoti me bhavaɱ Gotamo tathā dhammaɱ desetuɱ yathā 'haɱ ārogyaɱ jāneyyaɱ nibbānaɱ passeyyan-ti. — Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaɱ, na passeyya tārakārūpāni, na passeyya candimasuriye. Tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ, tassa so bhisakko sallakatto bhesajjaɱ kareyya, so taɱ bhesajjaɱ āgamma na cakkhūni uppādeyya cakkhūni visodheyya. Taɱ kim-maññasi Māgandiya: nanu so vejjo yāvad-eva kilamathassa vighātassa bhāgī assāti. — Evaɱ bho Gotama. -Evam-eva kho Māgandiya ahañ-c' eva te dhammaɱ deseyyaɱ:

idan-taɱ ārogyaɱ, idan-taɱ nibbānan-ti, so tvaɱ ārogyaɱ na jāneyyāsi nibbānaɱ na passeyyāsi, so mam' assa kilamatho, sā mam' assa vihesā ti.

[page 511]

Evaɱ pasanno ahaɱ bhoto Gotamassa: pahoti me bhavaɱ Gotamo tathā dhammaɱ desetuɱ yathā 'haɱ ārogyaɱ jāneyyaɱ nibbānaɱ passeyyan-ti. — Seyyathā pi Māgandiya jaccandho puriso, so na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhikāni rūpāni, na passeyya samavisamaɱ, na passeyya tārakārūpāni, na passeyya candimasuriye. So suṇeyya cakkhumato bhāsamānassa: chekaɱ vata bho odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti, so odātapariyesanaɱ careyya.

Tam-en' aññataro puriso telamasikatena sāhuḷacīvarena vañceyya: idan-te ambho purisa odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti. So taɱ patiganheyya, paṭiggahetvā pārupeyya. Tassa mittāmaccā ñātisālohitā bhisakkaɱ sallakattaɱ upaṭṭhapeyyuɱ, tassa so bhisakko sallakatto bhesajjaɱ kareyya, uddhavirecanaɱ adhovirecanaɱ añjanaɱ paccañjanaɱ natthukammaɱ; so taɱ bhesajjaɱ āgamma cakkhūni uppādeyya cakkhūni visodheyya, tassa saha cakkhuppādā yo amusmiɱ telamasikate sāhuḷacīvare chandarāgo so pahīyetha, tañ-ca naɱ purisaɱ amittato pi daheyya paccatthikato pi daheyya, api ca jīvitā voropetabbaɱ maññeyya: dīgharattaɱ vata bho ahaɱ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paladdho: idan-te ambho purisa odātaɱ vatthaɱ abhirūpaɱ nimmalaɱ sucin-ti.

Evam-eva kho Māgandiya ahañ-c' eva te dhammaɱ deseyyaɱ: idan-taɱ ārogyaɱ, idan-taɱ nibbānan-ti, so tvaɱ ārogyaɱ jāneyyāsi nibbānaɱ passeyyāsi, tassa te saha cakkhuppādā yo pañcas' upādānakkhandhesu chandarāgo so pahīyetha; api ca te evam-assa: dīgharattaɱ vata bho ahaɱ iminā cittena nikato vañcito paladdho, ahaɱ hi rūpaɱ yeva upādiyamāno upādiyiɱ, vedanaɱ yeva upādiyamāno upādiyiɱ, saññaɱ yeva upādiyamāno upādiyiɱ, saṅkhāre yeva upādiyamāno upādiyiɱ, viññāṇaɱ yeva upādiyamāno upādiyiɱ; tassa me upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā sambhavanti,

[page 512]

evam-etassa kevalassa dukkhakkhandhassa samudayo hotīti.

Evaɱ pasanno ahaɱ bhoto Gotamassa: pahoti me bhavaɱ Gotamo tathā dhammaɱ desetuɱ yathā 'haɱ imamhā āsanā anandho vuṭṭhaheyyan-ti. — Tena hi tvaɱ Māgandiya sappurise bhajeyyāsi; yato kho tvaɱ Māgandiya sappurise bhajissasi, tato tvaɱ Māgandiya saddhammaɱ sossasi; yato kho tvaɱ Māgandiya saddhammaɱ sossasi, tato tvaɱ Māgandiya dhammānudhammaɱ paṭipajjissasi; yato kho tvaɱ Māgandiya dhammānudhammaɱ paṭipajjissasi, tato tvaɱ Māgandiya sāmaɱ yeva ñassasi sāmaɱ dakkhisi: ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti; tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaɱ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evam-etassa kevalassa dukkhakkhandhassa nirodho hotīti.

Evaɱ vutte Māgandiyo paribbājako Bhagavantaɱ etadavoca: Abhikkantaɱ bho Gotama, abhikkantaɱ bho Gotama.

Seyyathā pi bho Gotama nikujjitaɱ vā ukkujjeyya, paṭicchannaɱ vā vivareyya, mūḷhassa vā maggaɱ ācikkheyya, andhakāre vā telapajjotaɱ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaɱ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaɱ bhoto Gotamassa santike pabbajjaɱ labheyyaɱ upasampadan-ti. — Yo kho Māgandiya aññatitthiyapubbo imasmim dhammavinaye ākaṅkhati pabbajjaɱ ākaṅkhati upasampadaɱ, so cattāro māse parivasati, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m' ettha puggalavemattatā viditā ti. — Sace bhante aññatitthiyapubbā imasmiɱ dhammavinaye ākaṅkhantā pabbajjaɱ ākaṅkhantā upasampadaɱ cattāro māse parivasanti, catunnaɱ māsānaɱ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaɱ cattāri vassāni parivasissāmi, catunnaɱ maɱ vassānaɱ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.

[page 513]

Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajjaɱ alattha upasampadaɱ. Acirūpasampanno kho pan' āyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti tad-anuttaraɱ brahmacariyapariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti abbhaññāsi.

Aññataro kho pan' āyasmā Māgandiyo arahataɱ ahosīti.

MĀGANDIYASUTTANTAṂ PAÑCAMAṂ.

 


 

LXXVI. Sandaka Suttantaɱ

Evam-me sutaɱ. Ekaɱ samayaɱ Bhagavā Kosambīyaɱ viharati Ghositārāme. Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaɱ paṭivasati mahatiyā paribbājakaparisāya saddhiɱ pañcamattehi paribbājakasatehi.

Atha kho āyasmā Ānando sāyanhasamayaɱ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: Āyām' āvuso yena Devakaṭasobbho ten' upasaṅkamissāma guhādassanāyāti. Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuɱ. Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiɱ yena Devakaṭasobbho ten' upasaṅkami. Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiɱ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaɱ tiracchānakathaɱ kathentiyā, seyyathīdaɱ rājakathaɱ corakathaɱ mahāmattakathaɱ senākathaɱ bhayakathaɱ yuddhakathaɱ annakathaɱ pānakathaɱ vatthakathaɱ sayanakathaɱ mālākathaɱ gandhakathaɱ ñātikathaɱ yānakathaɱ gāmakathaɱ nigamakathaɱ nagarakathaɱ janapadakathaɱ itthikathaɱ sūrakathaɱ visikhākathaɱ kumbhaṭṭhānakathaɱ pubbapetakathaɱ nānattakathaɱ lokakkhāyikaɱ samuddakkhāyikaɱ itibhavābhavakathaɱ iti vā.

[page 514]

Addasā kho Sandako paribbājako āyasmantaɱ Ānandaɱ dūrato va āgacchantaɱ, disvāna sakaɱ parisaɱ saṇṭhapesi: Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaɱ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambīyaɱ paṭivasanti ayaɱ tesaɱ aññataro samaṇo Ānando. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaɱ parisaɱ viditvā upasaṅkamitabbaɱ maññeyyāti. Atha kho te paribbājakā tuṇhī ahesuɱ. Atha kho āyasmā Ānando yena Sandako paribbājako ten' upasaṅkami. Atha kho Sandako paribbājako āyasmantaɱ Ānandaɱ etad-avoca: Etu kho bhavaɱ Ānando, sāgataɱ bhoto Ānandassa, cirassaɱ kho bhavaɱ Ānando imaɱ pariyāyam-akāsi yadidaɱ idh' āgamanāya; nisīdatu bhavaɱ Ānando, idam-āsanaɱ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. Sandako pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā ekamantaɱ nisīdi.

Ekamantaɱ nisinnaɱ kho Sandakaɱ paribbājakam āyasmā Ānando etad-avoca: Kāya nu 'ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. — Tiṭṭhat' esā bho Ānanda kathā yāya mayaɱ etarahi kathāya sannisinnā, n' esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. Sādhu vata bhavantaɱ yeva Ānandaɱ paṭibhātu sake ācariyake dhammī kathā ti. -Tena hi Sandaka suṇāhi sādhukaɱ manasikarohi, bhāsissāmīti. Evaɱ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. Āyasmā Ānando etad-avoca: Cattāro 'me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalan-ti. — Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalan-ti.

[page 515]

Idha Sandaka ekacco satthā evaɱvādī hoti evaɱdiṭṭhi:

Na-tthi dinnaɱ na-tthi yiṭṭhaɱ na-tthi hutaɱ, na-tthi sukaṭadukkaṭānaɱ kammānaɱ phalaɱ vipāko, na-tthi ayaɱ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaɱ parañ-ca lokaɱ sayaɱ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaɱ puriso, yadā kālaɱ karoti paṭhavī paṭhavīkāyaɱ anupeti anupagacchati, āpo āpokāyaɱ anupeti anupagacchati, tejo tejokāyaɱ anupeti anupagacchati, vāyo vāyokāyaɱ anupeti anupagacchati, ākāsaɱ indriyāni saṅkamanti, āsandipañcamā purisā mataɱ ādāya gacchanti, yāv' āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. Bhassantāhutiyo, dattupaññattaɱ yad-idaɱ dānaɱ. Tesaɱ tucchaɱ musā vilāpo ye keci atthikavādaɱ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā evaɱvādī evaɱdiṭṭhi: Na-tthi dinnaɱ na-tthi yiṭṭhaɱ — pe — na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaɱ vacanaɱ, akatena me ettha kataɱ, avusitena me ettha vusitaɱ; ubho pi mayaɱ ettha samasamā sāmaññapattā, yo cāhaɱ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaɱ kho pan' imassa bhoto satthuno naggiyaɱ muṇḍiyaɱ ukkuṭikappadhānaɱ kesamassulocanaɱ, yo 'haɱ puttasambādhasayanaɱ ajjhāvasanto Kāsikacandanaɱ paccanubhonto mālāgandhavilepanaɱ dhārento jātarūparajataɱ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaɱ. So 'haɱ kiɱ jānanto kiɱ passanto imasmiɱ satthari brahmacariyaɱ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

[page 516]

Puna ca paraɱ Sandaka idh' ekacco satthā evaɱvādī hoti evaɱdiṭṭhi: Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaɱ ādiyato sandhiɱ chindato nillopaɱ harato ekāgārikaɱ karoto paripanthe tiṭṭhato paradāraɱ gacchato musā bhaṇato, karato na karīyati pāpaɱ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaɱsakhalaɱ ekamaɱsapuñjaɱ kareyya na-tthi tatonidānaɱ pāpaɱ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraɱ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaɱ pāpaɱ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraɱ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaɱ puññaɱ, na-tthi puññassa āgamo; dānena damena saɱyamena saccavajjena na-tthi puññaɱ, na-tthi puññassa āgamo ti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā evaɱvādī evaɱdiṭṭhi: Karato kārayato — pe — na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaɱ vacanaɱ, akatena me ettha kataɱ, avusitena me ettha vusitaɱ; ubho pi mayaɱ ettha samasamā sāmaññapattā, yo cāhaɱ na vadāmi: ubhinnaɱ kurutaɱ na karīyati pāpan-ti. Atirekaɱ kho pan' imassa bhoto satthuno — pe — brahmacariyaɱ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Puna ca paraɱ Sandaka idh' ekacco satthā evaɱvādī hoti evaɱdiṭṭhi: Na-tthi hetu na-tthi paccayo sattānaɱ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaɱ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaɱ na-tthi viriyaɱ na-tthi purisatthāmo na-tthi purisaparakkamo,

[page 517]

sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaɱ paṭisaɱvedentīti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā evaɱvādī evaɱdiṭṭhi: Na-tthi hetu natthi paccayo — pe — sukhadukkhaɱ paṭisaɱvedentīti. Sace imassa bhoto satthuno saccaɱ vacanaɱ, akatena me ettha kataɱ, avusitena me ettha vusitaɱ; ubho pi mayaɱ ettha samasamā sāmaññapattā, yo cāhaɱ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. Atirekaɱ kho pan' imassa bhoto satthuno — pe — brahmacariyaɱ carissāmi. So:

abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Puna ca paraɱ Sandaka idh' ekacco satthā evaɱvādī hoti evaɱdiṭṭhi: Satt' ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaɱ byābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt' ime. Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaɱ byābādhenti, nālaɱ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaɱ chindati, na koci kañci jīvitā voropeti, sattannaɱ tv-eva kāyānamantarena satthaɱ vivaram-anupatati. Cuddasa kho pan' imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh' antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūnapaññāsa nāgāvāsasate,

[page 518]

vīse indriyasate, tiɱse nirayasate, chattiɱsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhass' antaɱ karissanti. Tattha na-tthi: iminā 'haɱ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaɱ vā kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa byantikarissāmīti, hevaɱ na-tthi. Doṇamite sukhadukkhe, pariyantakaṭe saɱsāre na-tthi hāyanavaḍḍhane na-tthi ukkaɱsāvakaɱse. Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaɱ bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhass' antaɱ karissantīti.

Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā evaɱvādī evaɱdiṭṭhi: Satt' ime kāyā — pe — dukkhass' antaɱ karissantīti. Sace imassa bhoto satthuno saccaɱ vacanaɱ, akatena me ettha kataɱ, avusitena me ettha vusitaɱ; ubho pi mayaɱ ettha samasamā sāmaññapattā, yo cāhaɱ na vadāmi: ubho sandhāvitvā saɱsaritvā dukkhass' antaɱ karissāmāti. Atirekaɱ kho pan' imassa bhoto satthuno naggiyaɱ muṇḍiyaɱ ukkuṭikappadhānaɱ kesamassulocanaɱ, yo 'haɱ puttasambādhasayanaɱ ajjhāvasanto Kāsikacandanaɱ paccanubhonto mālāgandhavilepanaɱ dhārento jātarūparajataɱ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaɱ. So 'haɱ kiɱ jānanto kiɱ passanto imasmiɱ satthari brahmacariyaɱ carissāmi. So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Ayaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalan-ti.

[page 519]

-Acchariyaɱ bho Ānanda, abbhutaɱ bho Ānanda, yāvañ-c' idaɱ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ. Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalan-ti.

Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaɱ ñāṇadassanaɱ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitan-ti. So suññam-pi agāraɱ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. So: kim-idan-ti puṭṭho samāno: suññaɱ me agāraɱ pavisitabbaɱ ahosi, tena pāvisiɱ; piṇḍam-me aladdhabbaɱ ahosi, tena nālatthaɱ; kukkurena ḍasitabbaɱ ahosi, ten' amhi daṭṭho; caṇḍena hatthinā samāgantabbaɱ ahosi, tena samāgamaɱ; caṇḍena assena samāgantabbaɱ ahosi, tena samāgamaɱ; caṇḍena goṇena samāgantabbaɱ ahosi, tena samāgamaɱ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaɱ ahosi, tenāpucchiɱ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaɱ ahosi, tenāpucchinti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā sabbaññū sabbadassāvī — pe — tenāpucchin-ti. So: anassāsikaɱ idaɱ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaɱ anassāsikaɱ brahmacariyaɱ akkhātaɱ yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

[page 520]

Puna ca paraɱ Sandaka idh' ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaɱ deseti. Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaɱ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaɱ idaɱ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaɱ anassāsikaɱ brahmacariyaɱ akkhātaɱ yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Puna ca paraɱ Sandaka idh' ekacco satthā takkī hoti vīmaɱsī, so takkapariyāhataɱ vīmaɱsānucaritaɱ sayaɱpaṭibhānaɱ dhammaɱ deseti. Takkissa kho pana Sandaka satthuno vīmaɱsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā takkī vīmaɱsī, so takkapariyāhataɱ vīmaɱsānucaritaɱ sayaɱpaṭibhānaɱ dhammaɱ deseti; takkissa kho pana satthuno vīmaɱsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. So: anassāsikaɱ idaɱ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati.

Idaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaɱ anassāsikaɱ brahmacariyaɱ akkhātaɱ yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Puna ca paraɱ Sandaka idh' ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaɱ puṭṭho samāno vācāvikkhepaɱ āpajjati amarāvikkhepaɱ:

[page 521]

evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: Ayaɱ kho bhavaɱ satthā mando momuho — pe — no no ti pi me no ti. So: anassāsikaɱ idaɱ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. Idaɱ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaɱ anassāsikaɱ brahmacariyaɱ akkhātaɱ yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ.

Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalan-ti. — Acchariyaɱ bho Ānanda, abbhutaɱ bho Ānanda, yāvañ-c' idaɱ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān' eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaɱ brahmacariyaɱ na vaseyya vasanto vā na ārādheyya ñāyaɱ dhammaɱ kusalaɱ. So pana bho Ānanda satthā kiɱvādī kimakkhāyī yattha viññū puriso sasakkaɱ brahmacariyaɱ vaseyya vasanto ca ārādheyya ñāyaɱ dhammaɱ kusalan-ti.

Idha Sandaka Tathāgato loke uppajjati arahaɱ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaɱ buddho bhagavā. So imaɱ lokaɱ sadevakaɱ — pe — sayaɱ abhiññā sacchikatvā pavedeti — pe — brahmacariyaɱ pakāseti. Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto — yathā Kandarakasuttaɱ evaɱ vitthāretabbaɱ --.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pītisukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati. Yasmiɱ kho Sandaka satthari sāvako evarūpaɱ uḷāraɱ visesaɱ adhigacchati,

[page 522]

tattha viññū puriso sasakkaɱ brahmacariyaɱ vaseyya vasanto ca ārādheyya ñāyaɱ dhammaɱ kusalaɱ. Puna ca paraɱ Sandaka bhikkhu vitakkavicārānaɱ vūpasamā --pe-dutiyaɱ jhānaɱ — tatiyaɱ jhānaɱ — catutthaɱ jhānaɱ upasampajja viharati. Yasmiɱ kho Sandaka satthari sāvako — pe — ñāyaɱ dhammaɱ kusalaɱ.

So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaɱ abhininnāmeti. So anekavihitaɱ pubbenivāsaɱ anussarati, seyyathīdaɱ ekampi jātiɱ dve pi jātiyo — pe — iti sākāraɱ sa-uddesaɱ anekavihitaɱ pubbenivāsaɱ anussarati. Yasmiɱ kho Sandaka satthari sāvako — pe — ñāyaɱ dhammaɱ kusalaɱ. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cutūpapātañāṇāya cittaɱ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate — pe — yathākammūpage satte pajānāti. Yasmiɱ kho Sandaka satthari sāvako — pe — ñāyaɱ dhammaɱ kusalaɱ. So evaɱ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti.

So: idaɱ dukkhan-ti yathābhūtaɱ pajānāti — pe — ayaɱ āsavanirodhagāminī paṭipadā ti yathābhūtaɱ pajānāti. Tassa evaɱ jānato evaɱ passato kāmāsavā pi cittaɱ vimuccati, bhavāsavā pi cittaɱ vimuccati, avijjāsavā pi cittaɱ vimuccati; vimuttasmiɱ vimuttam-iti ñāṇaɱ hoti; khīṇā jāti, vusitaɱ brahmacariyaɱ, kataɱ karaṇīyaɱ nāparaɱ itthattāyāti pajānāti. Yasmiɱ kho Sandaka satthari sāvako evarūpaɱ uḷāraɱ visesaɱ adhigacchati, tattha viññū puriso sasakkaɱ brahmacariyaɱ vaseyya vasanto ca ārādheyya ñāyaɱ dhammaɱ kusalan-ti.

Yo pana so bho Ānanda bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, paribhuñjeyya so kāme ti.

[page 523]

— Yo so Sandaka bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituɱ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaɱ jīvitā voropetuɱ, abhabbo khīṇāsavo bhikkhu adinnaɱ theyyasaṅkhātaɱ ādātuɱ, abhabbo khīṇāsavo bhikkhu methunaɱ dhammaɱ patisevituɱ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituɱ, abhabbo khīṇāsavo bhikkhu sannidhikārakaɱ kāme paribhuñjituɱ seyyathā pi {pubbe} agāriyabhūto. Yo so Sandaka bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti.

Yo pana so bho Ānanda bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇadassanaɱ paccupaṭṭhitaɱ: khīṇā me āsavā ti. — Tena hi Sandaka upaman-te karissāmi, upamāya p' idh' ekacce viññū purisā bhāsitassa atthaɱ ājānanti. Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ chinnā va hatthapādā, api ca kho naɱ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaɱ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṅyojano samma-d-aññā vimutto, tassa carato c' eva tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ khīṇā va āsavā, api ca kho naɱ paccavekkhamāno jānāti: khīṇā me āsavā ti.

Kīva bahukā pana bho Ānanda imasmiɱ dhammavinaye niyyātāro ti. — Na kho Sandaka ekaɱ yeva sataɱ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiɱ dhammavinaye niyyātāro ti. — Acchariyaɱ bho Ānanda, abbhutaɱ bho Ānanda, na ca nāma sadhammokkaɱsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva bahukā ca niyyātāro paññāyissanti,

[page 524]

ime pan' ājīvikā puttamatāya puttā, attānañ-c' eva ukkaɱsenti pare ca vambhenti, tayo c' eva niyyātāro paññāpenti, seyyathīdaɱ Nandaɱ Vacchaɱ, Kisaɱ Saṅkiccaɱ, Makkhaliɱ Gosālan-ti.

Atha kho Sandako paribbājako sakaɱ parisaɱ āmantesi: Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraɱ amhehi lābhasakkārasiloke pariccajitun-ti.

Itih' idaɱ Sandako paribbājako sakaɱ parisaɱ uyyojesi Bhagavati brahmacariye ti.

SANDAKASUTTANTAṂ CHAṬṬHAṂ.


Contact:
E-mail
Copyright Statement