Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara-Nikāya
II. Dukanipāta
V. Parisā Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 41

[41.1][pts][olds][70] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Uttānā ca parisā,||
gambhīrā ca parisā.|| ||

Katamā ca, bhikkhave,||
uttānā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
uddhatā honti,||
unnalā,||
capalā,||
mukharā,||
vikiṇṇa-vācā,||
muṭṭhassatī,||
asampajānā,||
asamāhitā,||
vibbhanta-cittā,||
pākat'indriyā;||
ayaṃ vuccati, bhikkhave,||
uttānā parisā.|| ||

Katamā ca, bhikkhave,||
gambhīrā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
anuddhatā honti||
anunnalā||
acapalā||
amukharā||
avikinṇa-vācā||
upatthikasatī||
sampajānā||
samāhitā||
ek'agga-cittā||
saṃvut'indriyā.|| ||

Ayaṃ vuccati, bhikkhave,||
gambhīrā parisā.|| ||

Imā kho bhikkhave dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ,||
yad idaṃ gambhīrā parisā" ti.|| ||

 


 

Sutta 42

[42.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Vaggā ca parisā,||
samaggā ca parisā.|| ||

Katamā ca, bhikkhave,||
vaggā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
bhaṇḍanajātā,||
kalaha-jātā,||
vivādāpannā,||
añña-maññaṃ mukha-sattīhi||
vitudantā||
viharanti||
ayaṃ vuccati, bhikkhave,||
vaggā parisā.|| ||

Katamā ca, bhikkhave,||
samaggā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
samaggā,||
sammodamānā,||
avivadamanā,||
khīrodakībhūtā,||
añña-maññaṃ piyacakkhūhi,||
sampassantā||
viharanti||
ayaṃ vuccati, bhikkhave,||
samaggā parisā.|| ||

Imā kho, bhikkhave,||
dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ samaggā parisā" ti.|| ||

 


 

Sutta 43

[43.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Anaggavatī ca parisā,||
aggavatī ca parisā.[1]|| ||

[71] Katamā ca bhikkhave anaggavatī parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ therā bhikkhū||
bāhulīkā honti||
sāthalikā||
vokkamane||
pubbaṇgamā||
paviveke nikkhitta-dhurā,||
na viriyaṃ ārabhanti||
appattassa pattiyā||
anadhigatassa adhigamāya,||
asacchikatassa sacchikiriyāya, —||
tesaṃ pacchimā janatā||
diṭṭhānugatiṃ āpajjati.|| ||

Sā pi hoti bāhulikā,||
sāthalikā,||
vokkamane,||
pubbaṇgamā,||
paviveke nikkhitta-dhurā,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhigatassa adhigamāya,||
asacchikatassa sacchikiriyāya.|| ||

Ayaṃ vuccati bhikkhave anaggavatī parisā.|| ||

Katamā ca, bhikkhave,||
aggavatī parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ therā bhikkhū,||
na bāhulikā honti,||
na sāthalikā,||
vokkamane,||
nikkhitta-dhurā paviveke,||
pubbaṇgamā viriyaṃ ārabhanti,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya —||
tesaṃ pacchimā janatā||
diṭṭh'ānugatiṃ āpajjati.|| ||

Sā pi hoti||
na bāhulikā||
na sāthalikā,||
vokkamane||
nikkhitta-dhurā paviveke||
pubbaṇgamā viriyaṃ ārabhati||
appattassa pattiyā||
anadhi-gatassa adhigamāya||
asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṃ vuccati bhikkhave||
aggavatī parisā.|| ||

Imā kho bhikkhave dve parisā.|| ||

Etad aggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ aggavatī parisā" ti.|| ||

 


 

Sutta 44

[44.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Anariyā ca parisā, ariyā ca parisā.[2]|| ||

Katamā ca bhikkhave anariyā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
'Idaṃ dukkhan' ti||
yathā-bhūtaṃ na-p-pajānanti,||
'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ na-p-pajānanti,||
'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ na-p-pajānanti,||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ na-p-pajānanti,||
ayaṃ vuccati bhikkhave||
anariyā parisā.|| ||

Katamā ca, bhikkhave,||
ariyā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānanti,||
'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānanti,||
'Ayaṃ dukkha-narodho' ti||
yathā-bhūtaṃ pajānanti,||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānanti —||
ayaṃ vuccati bhikkhave||
ariyā parisā.|| ||

Imā kho, bhikkhave, dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ ariyā parisā" ti.|| ||

 


 

Sutta 45

[45.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Parisa-kasaṭo ca||
parisa-maṇḍo ca.|| ||

Katamo ca, bhikkhave,||
parisa-kasaṭo?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
chandāgatiṃ gacchanti,||
dosāgatiṃ gacchanti,||
mohāgatiṃ gacchanti,||
bhayāgatiṃ gacchanti.|| ||

Ayaṃ vuccati, bhikkhave,||
parisa-kasaṭo.|| ||

Katamo ca, bhikkhave,||
parisa-maṇḍo?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
na chandāgatiṃ gacchanti,||
na dosāgatiṃ gacchanti,||
na mohāgatiṃ gacchanti,||
na bhayāgatiṃ gacchanti.|| ||

Ayaṃ vuccati, bhikkhave,||
parisa-maṇḍo.|| ||

Imā kho, bhikkhave, dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ parisa-maṇḍo" ti.|| ||

 


 

Sutta 46

[46.1][pts][than][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Ukkācita-vinītā parisā||
no paṭipucchā-vinītā,||
paṭipucchā-vinītā parisā||
no ukkācita-vinītā.|| ||

Katamā ca, bhikkhave,||
ukkācita-vinītā parisā||
no paṭipucchā-vinītā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
ye te suttantā Tathāgata-bhāsitā||
gambhīrā||
gambhīratthā||
lokuttarā||
suññatā-paṭisaṃyuttā,||
tesu bhaññamānesu,||
na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti,||
na ca te dhamme||
uggahetabbaṃ||
pariyāpuṇitabbaṃ||
maññanti.|| ||

Ye pana te suttantā||
kavikatā kāveyyā||
citt'akkharā||
citta-vyañjanā bāhirakā||
sāvaka-bhāsitā,||
tesu bhaññamānesu||
sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
te ca dhamme||
uggahetabbaṃ||
pariyāpuṇitabbaṃ||
maññanti.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā||
na c'eva añña-maññaṃ||
paṭipucchanti,||
na paṭiviva- [73] ranti:|| ||

'Idaṃ kathaṃ?|| ||

Imassa kvattho?' ti.

Te avivaṭañ c'eva vivaranti.|| ||

Te avivaṭañ c'eva||
na vivaranti,||
anuttānīkatañ ca||
na uttānī-karontī.|| ||

Aneka-vihitesu ca||
kaṇkhaṭṭhānīyesu dhammesu kaṇakhaṃ||
na paṭivinodenti.|| ||

Ayaṃ vuccati, bhikkhave,||
ukkācita-vinītā parisā||
no paṭipucchā-vinītā.|| ||

Katamā ca, bhikkhave,||
paṭipucchā-vinītā parisā||
no ukkācita-vinītā?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū ye te suttantā,||
kavikatā kāveyyā citta-k-kharā citta-vyañjanā bāhirakā sāvaka-bhāsitā,||
tesu bhaññamānesu na sussūsanti,||
na sotaṃ odahanti,||
na aññā-cittaṃ upaṭṭhapenti,||
na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti.|| ||

Ye pana te suttantā Tathāgata bhasitā gambhīrā gambhiratthā lokuttarā suññatā-paṭisaññuttā,||
tesu bhaññamānesu sussūsanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti,||
te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññanti.|| ||

Te taṃ dhammaṃ pariyāpuṇitvā añña-maññaṃ paṭipucchanti,||
paṭivivaranti:|| ||

'Idaṃ kathaṃ?|| ||

Imassa kvattho?' ti.

Te avivaṭañ c'eva vivaranti.|| ||

Anuttānīkatañ ca||
uttānīṃ karonti,||
aneka-vihitesu ca kaṇkhaṭṭhānīyesu dhammesu kaṇkhaṃ paṭivinodenti.|| ||

Ayaṃ vuccati, bhikkhave,||
paṭipucchā-vinītā parisā||
no ukkācita-vinītā.|| ||

Imā kho, bhikkhave,||
dve parisā.|| ||

Etad aggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ paṭipucchā-vinītā parisā||
no ukkācita-vinītā" ti.|| ||

 


 

Sutta 47

[47.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Āmisagaru parisā||
no Sad'Dhamma-garu,||
Sad'Dhamma-garu parisā||
no āmisagaru.|| ||

Katamā ca bhikkhave āmisagaru parisā no Sad'Dhamma-garu?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
gihīnaṃ odāta-vasanānaṃ sammukhā||
añña-maññassa vaṇṇaṃ bhāsanti:|| ||

'Asuko Bhikkhu ubhato-bhāga-vimutto,||
asuko paññā- [74] vimutto,||
asuko kāya-sakkhi,||
asuko diṭṭha-p-patto,||
asuko saddhā-vimutto,||
asuko dhamm'ānusārī,||
asuko saddh'ānusārī||
asuko sīlavā kalyāṇa-dhammo,||
asuko du-s-sīlo pāpa-dhammo' ti.|| ||

Te tena lābhaṃ labhanti.|| ||

Te taṃ lābhaṃ labhitvā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

Ayaṃ vuccati bhikkhave āmisagaru parisā no Sad'Dhamma-garu.|| ||

Katamā ca bhikkhave Sad'Dhamma-garu parisā no āmisagaru?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū na gihīnaṃ odāta-vasanānaṃ sammukhā añña-maññassa vaṇṇaṃ bhāsanti,||
asuko Bhikkhu ubhato-bhāga-vimutto,||
asuko paññā-vimutto,||
asuko kāya-sakkhi,||
asuko diṭṭha-p-patto,||
asuko saddhā-vimutto,||
asuko dhamm'ānusārī,||
asuko saddh'ānusārī,||
asuko sīlavā kaḷyāṇadhammo,||
asuko du-s-sīlo pāpa-dhammo ti.|| ||

Te tena lābhaṃ labhanti.|| ||

Taṃ lābham pi labhitvā agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇa-paññā paribhuñjanti.|| ||

Ayaṃ vuccati bhikkhave Sad'Dhamma-garu parisā no āmisagaru.|| ||

Imā kho bhikkhave dve parisā.|| ||

Etad aggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yad idaṃ Sad'Dhamma-garu parisā no āmisagaru" ti.|| ||

 


 

Sutta 48

[48.1][pts][olds] "Dve'mā bhikkhave parisā.

Katamā dve?|| ||

Visamā ca parisā,||
sama ca parisā.|| ||

Katamā ca bhikkhave visamā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ||
adhammakammāni pavattanni,||
dhammakammāni nappavattanti,||
avinayakammāni pavattanti,||
vinayakammāni nappavattanti,||
adhammakammāni dippanti,||
dhammakammāni na dippanti,||
avinayakammāni dippanti,||
vinayakammāni na dippanti,||
ayaṃ vuccati, bhikkhave,||
visamā parisā.|| ||

Visamattā, bhikkhave, parisāya||
adhammakammāni pavattanti,||
dhammakammāni nappa- [75] vattanti||
avinayakammāni pavattanti,||
vinayakammāni nappavattanti,||
adhammakammāni dippanti,||
dhammakammāni na dippanti,||
avinayakammāni dippanti,||
vinayakammāni na dippanti.|| ||

Katamā ca bhikkhave sama parisā?|| ||

Idha, bhikkhave,,||
yassaṃ parisāyaṃ||
dhammakammāni pavattanti,||
adhammakammāni nappavattanti,||
vinayakammāni pavattanti,||
avinayakammāni nappavattanti,||
dhammakammāni dippanti,||
adhammakammāni na dippanti,||
vinayakammāni dippanti,||
avinayakammāni na dippanti,||
ayaṃ vuccati, bhikkhave,||
samā parisā.|| ||

Samattā, bhikkhave, parisāya||
dhammakammāni pavattanti,||
adhammakammāni nappavattanti,||
vinayakammāni pavattanti,||
avinayakammāni nappavattanti,||
dhammakammāni dippanti,||
adhammakammāni na dippanti,||
vinayakammāni dippanti,||
avinayakammāni na dippanti.|| ||

Imā kho, bhikkhave,||
dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ||
yad idaṃ samā parisā" ti.|| ||

 


 

Sutta 49

[49.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

Adhammikā ca parisā,||
dhammikā ca parisā.|| ||

Katamā ca, bhikkhave,||
adhammikā parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ||
adhammakammāni pavattanti,||
dhammakammāni nappavattanti,||
avinayakammāni pavattanti,||
vinayakammāni nappavattanti,||
adhammakammāni dippanti,||
dhammakammāni na dippanti,||
avinayakammāni dippanti,||
vinayakammāni na dippanti,||
ayaṃ vuccati, bhikkhave,||
adhammikā parisā.|| ||

Adhammikattā, bhikkhave,||
parisāya||
adhammakammāni pavattanti,||
dhammakammāni nappavattanti,||
avinayakammāni pavattanti,||
vinayakammāni nappavattanti,||
adhammakammāni dippanti,||
dhammakammāni na dippanti,||
avinayakammāni dippanti,||
vinayakammāni na dippanti.|| ||

Katamā ca, bhikkhave,||
dhammikā ca parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ||
dhammakammāni pavattanti,||
adhammakammāni nappavattanti,||
vinayakammāni pavattanti,||
avinayakammāni nappavattanti,||
dhammakammāni dippanti,||
adhammakammāni na dippanti,||
vinayakammāni dippanti,||
avinayakammāni na dippanti,||
ayaṃ vuccati, bhikkhave,||
dhammikā parisā.|| ||

Dhammikattā, bhikkhave,||
parisāya||
dhammakammāni pavattanti,||
adhammakammāni nappavattanti,||
Vinayakammāni pavattanti,||
avinayakammāni nappavattanti,||
Dhammakammāni dippanti,||
adhammakammāni na dippanti,||
Vinayakammāni dippanti,||
avinayakammāni na dippanti.|| ||

Imā kho, bhikkhave,||
dve parisā.|| ||

Etad aggaṃ, bhikkhave,||
imāsaṃ dvinnaṃ parisānaṃ,||
yad idaṃ dhammikā parisā" ti.|| ||

 


 

Sutta 50

[50.1][pts][olds] "Dve'mā bhikkhave parisā.|| ||

Katamā dve?|| ||

A-Dhamma-vādinī ca parisā,||
Dhamma-vādinī ca parisā.|| ||

Katamā ca, bhikkhave,||
a-Dhamma-vādinī parisā?|| ||

Idha, bhikkhave,||
yassaṃ parisāyaṃ bhikkhū||
adhikaraṇaṃ ādiyanti||
dhammikaṃ vā||
adhammikaṃ vā.|| ||

Te taṃ adhikaraṇaṃ ādiyitvā||
na c'eva añña-maññaṃ saññāpentī,||
na ca saññattiṃ upagacchanti,||
na ca nijjhāpenti,||
na ca nijjhattiṃ upagacchanti.|| ||

Te asaññattibalā||
anijjhatti-balā||
appaṭinissagga- [76] mantino||
tam eva adhikaraṇaṃ thāmasā parāmassa abhinivissa voharanti,||
'Idam eva saccaṃ mogham aññan' ti.|| ||

Ayaṃ vuccati bhikkhave a-Dhamma-vādinī parisā.|| ||

Katamā ca bhikkhave Dhamma-vādinī parisā?|| ||

Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū adhikaraṇaṃ ādiyanti,||
dhammikaṃ vā adhammikaṃ vā.|| ||

Te taṃ adhikaraṇaṃ ādiyitvā añña-maññaṃ saññāpenti c'eva saññattiñ ca upagacchanti,||
nijjhāpenti c'eva nijjhattiñ ca upagacchanti.|| ||

Te saññattibalā nijjhatti-balā paṭinissaggamantino na tam eva adhikaraṇaṃ thāmasā parāmassa abhinivissa voharanti,||
'Idam eva saccaṃ mogham aññan' ti.|| ||

Ayaṃ vuccati bhikkhave Dhamma-vādinī parisā.|| ||

Imā kho bhikkhave dve parisā.|| ||

Etad aggaṃ bhikkhave imāsaṃ dvinnaṃ parisānaṃ yad idaṃ Dhamma-vādinī parisā" ti.|| ||

 

Parisa Vagga Pañcama

Paṭhama Paṇṇāsaka Samatta

 


[1] The order is reversed in PTS with the explanations as in the order here. The usual order of lists in the Pali goes from worst to best.

[2] The order is reversed in PTS with the explanations as in the order here.

 


Contact:
E-mail
Copyright Statement