Aṅguttara Nikāya
Chakka-Nipāta
IV: Devatā-Vagga
Sutta 31
Sekha Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha yime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||
Katame cha?|| ||
[330] Kamm'ārāmatā,||
bhassārāmatā,||
niddārāmatā,||
saṅgaṇ'ikārāmatā,||
indriyesu agutta-dvāratā,||
bhojane amatt'aññutā.|| ||
Ime kho bhikkhave cha dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||
Cha yime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||
Katame cha?|| ||
Na kammārāmatā,||
na bhassārāmatā||
na niddārāmatā,||
na saṅgaṇ'ikārāmatā,||
indriyesu gutta-dvāratā,||
bhojane matt'aññutā.|| ||
Ime kho bhikkave cha dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti" ti.|| ||