Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga
Sutta 38
Dutiya Ānanda Saṅgha-Bheda Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānanda yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānanda Bhagavantaṃ etad avoca:|| ||
2. "Samaggaṃ pana bhante Saṅghaṃ bhetvā kiṃ so pasavatī" ti?|| ||
"Kappaṭṭhiyaṃ Ānanda kibbisaṃ pasavatī" ti.|| ||
"Kiṃ pana bhante kappaṭṭhiyaṃ kibbisan" ti?|| ||
"Kappaṃ Ānanda Nirayamhi paccatī" ti.|| ||
[76] Āpāyiko Nerayiko kappaṭṭho Saṅgha-bhedako||
Vaggarato adhammaṭṭho yoga-k-khemāato dhaṃsati||
Saṅghaṃ samaggaṃ bhetvāna kappaṃ Nirayamhi paccatī ti.|| ||