Aṅguttara Nikāya
					X. Dasaka-Nipāta
					X: Upāsaka-Vagga
					Sutta 99
Upāli Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ [202] nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||
"Icchām'ahaṃ bhante araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevitun" ti.|| ||
§
2. "Du-r-abhisambhavāni kho Upāli araññe vana-pa-t-thāni pantāni sen'āsanāni,||
					dukkaraṃ pavivekaṃ||
					du-r-abhiramaṃ ekatte,||
					haranti maññe mano vanāni samādhiṃ alabha-mānassa bhikkhuno.|| ||
■
Ye kho Upāli evaṃ vadeyya:|| ||
'Ahaṃ samādhiṃ alabha-māno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevissāmi' ti.|| ||
Tass'etaṃ pāṭikaṅkhaṃ:||
					saṃsīdissati vā||
					uppilavissati vā.|| ||
■
3. Seyyathā pi Upāli mahā-udaka-rahado.|| ||
Atha āgaccheyya hatthi-nāgo sattaratano vā||
					aṭṭharatano vā.|| ||
Tassa evam assa:|| ||
'Yan nū nāhaṃ imaṃ udaka-rahadaṃ ogāhetvā kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷeyyaṃ,||
					piṭṭhi-sandhovikam pi khiḍḍaṃ kīḷeyyaṃ,||
					kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷitvā||
					piṭṭhi-sandhovikam pi khiḍḍaṃ kīḷitvā||
					nahātvā ca||
					pivitvā ca||
					pacc'uttaritvā yena kāmaṃ pakkhameyyan' ti.|| ||
So taṃ udaka-rahadaṃ ogāhetvā kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷeyya,||
					piṭṭhi-sandhovikam pi khiḍḍaṃ kīḷeyya,||
					kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷitvā||
					piṭṭhi-sandhovikam pi khiḍḍaṃ kīḷitvā||
					nahātvā ca||
					pivitvā ca||
					pacc'uttaritvā yena kāmaṃ pakkameyya.|| ||
Taṃ kissa hetu?|| ||
Mahā h'Upāli atta-bhāvo gambhīre gādhaṃ vindati.|| ||
■
Atha āgaccheyya saso vā biḷāro vā.|| ||
Tassa evam assa:|| ||
'Ko c'āhaṃ ko ca hatthi-nāgo?|| ||
Yan nū nāhaṃ imaṃ udaka-rahadaṃ ogāhetvā kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷeyyaṃ,||
					piṭṭhi-sandhovikam pi khiḍḍaṃ [203] kīḷeyyaṃ,||
					kaṇṇa-sandhovikam pi khiḍḍaṃ kīḷitvā,||
					piṭṭhi-sandhovikam pi khiḍḍaṃ kīḷitvā||
					nahātvā ca||
					pivitvā ca||
					pacc'uttaritvā yena kāmaṃ pakkameyyan' ti.|| ||
So taṃ udaka-rahadaṃ sahasā appaṭisaṅkhāya pakkhandeyya.|| ||
Tass'etaṃ pāṭikaṅkhaṃ:||
					saṃsīdissati vā
					uppilavissati vā.|| ||
Taṃ kissa hetu?|| ||
Paritto h'Upāli atta-bhāvo gambhīre gādhaṃ na vindati.|| ||
■
Evam eva kho Upāli yo evaṃ vadeyya:|| ||
'Ahaṃ samādhiṃ alabha-māno araññe vana-pa-t-thāni pattāni sen'āsanāni paṭisevissāmī ti.|| ||
Tass'etaṃ pāṭikaṅkhaṃ,||
					saṃsīdissati vā||
					uppilavissati vā.|| ||
§
4. Seyyathā pi Upāli daharo kumāro mando uttāna-seyyako sakena muttakarīsena kīḷati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ kevalā paripūrā bālakhiḍḍā" ti?|| ||
"Evaṃ bhante."|| ||
§
"Sa kho so Upāli kumāro aparena samayena vuddhim anvāya||
					indriyānaṃ paripākam anvāya||
					yāni tāni kumārakānaṃ kīḷapanakāni bhavanti.|| ||
Seyyath'īdaṃ:|| ||
Vaṅkaṃ,||
					ghaṭikaṃ,||
					mokkha-cikaṃ,||
					ciṅgulakaṃ,||
					pattāḷhakaṃ,||
					rathakaṃ,||
					dhanukaṃ,||
					tehi kīḷati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
'Nanvāyaṃ khiḍḍā purimāya khiḍḍāya abhikkantatarā ca||
					paṇītatarā cā' ti?|| ||
"Evaṃ bhante" ti.|| ||
§
Sa kho so Upāli kumāro aparena samayena vuddhim anvāya||
					indriyānaṃ paripākam anvāya||
					pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti:||
					cakkhu-viññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kām'ūpasaṃhitehi rajanīyehi;||
					sota-viññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kām'ūpasaṃhitehi rajanīyehi;||
					ghāṇa-viññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kām'ūpasaṃhitehi rajanīyehi;||
					jivhā-viññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kām'ūpasaṃhitehi rajanīyehi;||
					kāya-viññeyyehi [204]||
					phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kām'ūpasaṃhitehi rajanīyehi.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ khiḍḍā purimāhi khiḍḍāhi abhikkantatarā ca paṇītatarā cā" ti?|| ||
"Evaṃ bhante."|| ||
§
5. Idhaṃ kho pana vo Upāli Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||
■
So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||
■
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyānaṃ pariyosāna kalyāṇaṃ sātthaṃ savyañ janaṃ kevala paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||
■
Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||
'Sambādho gharāvāso rajo-patho,||
					abbhokāso pabbajjā:||
					na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta paripuṇṇaṃ ekanta parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ;||
					yan nū nāhaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||
■
So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya||
					mahantaṃ vā bhoga-k-khandhaṃ pahāya||
					appaṃ vā ñāti-parivaṭṭaṃ pahāya||
					mahantaṃ vā ñāti-parivaṭṭaṃ pahāya||
					kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||
■
So evaṃ pabba-jito samāno bhikkhunaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya||
					pāṇātipātā paṭivirato hoti,||
					nihita-daṇḍo nihita-sattho lajji dayā-panno sababbapāṇabhūtānukampī viharati.|| ||
■
Adinn'ādānaṃ pahāya||
					adinn'ādānā paṭivirato hoti,||
					dinn'ādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā viharati.|| ||
■
A-Brahma-cariyaṃ pahāya||
					brahma-cārī hoti,||
					[205] ārā-cārī virato methunā gāma-dhammā.|| ||
■
Musā-vādaṃ pahāya||
					musā-vādā paṭivirato hoti,||
					sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa,||
					pisunaṃ vācaṃ pahāya||
					pisuṇāya vācāya paṭivirato hoti;||
					na ito sutvā amutra akkhātā imesaṃ bhedāya,||
					amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
					iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||
■
Pharusaṃ vācaṃ pahāya||
					pharusāya vācāya paṭivirato hoti,||
					yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
					tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||
■
Sampha-p-palāpaṃ pahāya||
					sampha-p-palāpā paṭivirato hoti||
					kāla-vādī||
					bhūta-vādī||
					attha-vādī||
					dhamma-vādī||
					vinaya-vādī||
					nidhāna-vatiṃ vācaṃ bhāsitā hoti||
					kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||
■
So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Ekabhattiko hoti,||
					ratt'ūparato virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālāgandha-vilepanadhāraṇamaṇḍana-vibhusanaṭṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmakadhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Itthīkumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Ajeḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Hatthigavāssavaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato [206] hoti.|| ||
Ukkoṭana-vañcananikati-sāci-yogā paṭivirato hoti.|| ||
Chedanavadha-bandhanaviparāmosa-ālopasāhakārā paṭivirato hoti.|| ||
■
So santuṭṭho hoti kāyapārihārikena cīvarena kucchipārihārikena piṇḍa-pātena yena yen'eva pakkamati||
					samādāy'eva pakkamati.|| ||
Seyyathā pi nāma pakkhī sakuṇo yena yen'eva ḍeti,||
					sapattabhāro'va ḍeti.|| ||
Evam eva bhikkhu santuṭṭho hoti||
					kāyapārihārikena cīvarena kucchipārihārikena piṇḍa-pātena yena yen'eva pakkamati,||
					samādāy'eva pakkamati.|| ||
■
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||
■
6. So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hotī nānu-vyañjana-g-gāhī||
					yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā- domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati,||
					rakkhati cakkhu'ndriyaṃ,||
					cakkhu'ndriye saṃvaraṃ āpajjati.|| ||
■
Sotena saddaṃ sutvā na nimitta-g-gāhī hoti,||
					nānu-vyañjana-g-gāhī,||
					yatvādhi-karaṇame taṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati,||
					rakkhati sot'indriyaṃ,||
					sotendriye saṃvaraṃ āpajjati.|| ||
■
Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti,||
					nānu-vyañjana-g-gāhī,||
					yatvādhi-karaṇame taṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati,||
					rakkhati ghānendriyaṃ,||
					ghān'endriye saṃvaraṃ āpajjati.|| ||
■
Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti,||
					nānu-vyañjana-g-gāhī,||
					yatvādhi-karaṇame taṃ jivhāndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā atvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati||
					rakkhati jivhāndriyaṃ,||
					jivhāndriye saṃvaraṃ āpajjati.|| ||
■
Kāyena phoṭṭhabbaṃ phūsitvā na nimitta-g-gāhī hoti,||
					nānu-vyañjana-g-gāhī||
					yatvādhi-karaṇam enaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā atvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati,||
					rakkhati kāyendriyaṃ,||
					kāyendriye saṃvaraṃ āpajjati.|| ||
■
Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti,||
					nānu-vyañjana-g-gāhī,||
					yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
					tassa saṃvarāya paṭipajjati,||
					rakkhati man'indriyaṃ,||
					man'indriye saṃvaraṃ āpajjati.|| ||
■
So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||
■
7. So abhikkante paṭikkante sampajāna-kārī hoti,||
					ālokite vilokite sampajāna-kārī hoti,||
					sammiñjite pasārite sampajāna-kārī hoti,||
					saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
					asite pīte khāyite sāyite sampajāna-kārī hoti,||
					uccāra-passāvakamme sampajāna-kārī hoti,||
					gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
■
So iminā ca ariyena sīla-k-khandhena samannāgato||
					iminā ca [207] ariyena indriya-saṃvarena samannāgato||
					iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen'āsanaṃ bhajati||
					araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||
■
So arañña-gato vā||
					rukkha-mūla-gato vā||
					suññāgāra-gato vā||
					nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
					parimukhaṃ satiṃ upaṭṭha-petvā.|| ||
■
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati,||
					abhijjhāya cittaṃ parisodheti||
					vyāpāda-padosaṃ pahāya||
					avyāpanna-citto viharati sabba-pāṇa-bhūta-hitānukampī,||
					vyāpāda-padosā cittaṃ parisodheti;||
					thīna-middhaṃ pahāya||
					vīgata thīna-middho viharati āloka-saññī sato sampajāno,||
					thīna-middhā cittaṃ parisodheti;||
					uddhacca-kukkuccaṃ pahāya||
					anuddhato viharati ajjhattaṃ vūpasanna-citto||
					uddhacca-kukkuccā cittaṃ parisodheti;||
					vici-kicchaṃ pahāya||
					tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu,||
					vicikicchāya cittaṃ parisodheti.|| ||
■
8. So iminā pañca-nīvaraṇe pahāya||
					cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi||
					vivicca akusalehi dhammehi||
					sa-vitakkaṃ sa-vicāraṃ||
					viveka-jaṃ pīti-sukhaṃ||
					paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta sadatthā viharanti.|| ||
§
9. Puna ca paraṃ Upāli bhikkhu||
					vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
					dutiyaṃ-jhānaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā [208] araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
					sukhañ ca kāyena paṭisaṃvedeti,||
					yaṃ taṃ ariyā ācikkhanti||
					'Upekkhako satimā sukha-vihārī' ti,||
					tatiyaṃ-jhānaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu sukhassa ca pahāṇā||
					dukkhassa ca pahānā||
					pubb'eva somanassa-domanassānaṃ atthaṅgamā||
					adukkha-ṃ-asukhaṃ upekkhāsati||
					pārisuddhiṃ||
					catutthaṃ-jhānaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu||
					sabbaso rūpa saññānaṃ samatikkamā paṭigha-saññānaṃ atthaṅgamā nānatta-saññānaṃ amanasikārā||
					'Ananto ākāso' ti||
					Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu||
					sabbaso Ākāsanañ-c'āyatanaṃ samatikkamma||
					'Anantaṃ viññāṇan' ti||
					Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
■
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu||
					sabbaso Viññāṇañ-c'āyatanaṃ samatikkamma||
					'N'atthi kiñcī' ti||
					Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu||
					sabbaso Ākiñcaññ'āyatanaṃ samatikkamma||
					'santame taṃ, paṇītametan' ti||
					[209] N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
§
Puna ca paraṃ Upāli bhikkhu||
					sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samatikkamma||
					saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||
Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||
Taṃ kiṃ maññasi Upāli?|| ||
Nanvāyaṃ vihāro purimehi vihārehi abhikkantataro ca paṇītataro cā" ti?|| ||
"Evaṃ bhante."|| ||
"Imam pi kho Upāli mama sāvakā attani dhammaṃ sampassamānā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti||
					no ca kho tāva anuppatta-sadatthā viharanti.|| ||
Iṅgha tvaṃ Upāli,||
					saṅghe viharāhi,||
					saṅghe te viharato phāsu bhavissatī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search