Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
X. Dasaka-Nipāta
XIX: Ariya-Magga-Vagga

Suttas 189-198

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


Sutta 189

Ariya-Magga Suttaṃ

[189.1][pts] "Ariya-Maggañ ca vo, bhikkhave,||
desissāmi,||
anariya-maggañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ [278] bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
anariya-maggo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
anariya-maggo.|| ||

 

 

Katamañ ca, bhikkhave,||
ariyo Maggo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
ariyo Maggo" ti.|| ||

 


 

Sutta 190

Sukka-Magga Suttaṃ

[190.1][pts] "Sukka-Maggañ ca vo, bhikkhave,||
desissāmi||
kaṇha-maggañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave kaṇhamaggo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
kaṇhamaggo.|| ||

 

 

Katamañ ca, bhikkhave,||
sukka-Maggo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
sukka-Maggo" ti.|| ||

 


 

Sutta 191

Sad'Dhamma Suttaṃ

[191.1][pts] "Sad'Dhammañ ca vo, bhikkhave,||
desissāmi,||
asad'Dhammañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
asad'dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
asad'dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
sad'Dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
sad'Dhammo" ti.|| ||

 


[279]

Sutta 192

Sappurisa-Dhamma Suttaṃ

[192.1][pts] "Sappurisa-Dhammañ ca vo, bhikkhave,||
desissāmi,||
a-sappurisa-dhammañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
a-sappurisa-dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
a-sappurisa-dhammo.|| ||

 

 

Katamañ ca, bhikkhave,
sappurisa-Dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
sappurisa-Dhammo" ti.|| ||

 


 

Sutta 193

Uppādetabba Suttaṃ

[193.1][pts] "Uppādetabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na uppādetabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na uppādetabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na uppādetabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
uppādetabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
uppādetabbo dhammo" ti.|| ||

 


 

Sutta 194

Āsevitabba Suttaṃ

[194.1][pts] "Āsevitabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na sevitabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na sevitabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na sevitabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
āsevitabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
āsevitabbo dhammo" ti.|| ||

 


[280]

Sutta 195

Bhāvetabba Suttaṃ

[195.1][pts] "Bhāvetabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na bhāvetabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na bhāvetabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na bhāvetabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
bhāvetabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
bhāvetabbo dhammo" ti.|| ||

 


 

Sutta 196

Bahulīkāttabba Suttaṃ

[196.1][pts] "Bahulīkātabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na bahulīkātabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na bahulī-kātabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na bahulī-kātabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
bahulī-kātabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
bahulī-kātabbo dhammo" ti.|| ||

 


 

Sutta 197

Anussaritabba Suttaṃ

[197.1][pts] "Anussaritabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na ānussaritabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na ānussaritabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na ānussaritabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
ānussaritabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
ānussaritabbo dhammo" ti.|| ||

 


[281]

Sutta 198

Sacchikātabba Suttaṃ

[198.1][pts] "Sacchikātabbañ ca vo, bhikkhave, dhammaṃ||
desissāmi,||
na sacchikātabbañ ca.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
na sacchikātabbo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
na sacchikātabbo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
sacchikātabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati, bhikkhave,||
sacchikātabbo dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement   Webmaster's Page