Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga
Sutta 212
Tatiya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Tiṃsāya bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||
Katamehi tiṃsāya?|| ||
Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti,||
pāṇ-ā-tipāte ca samanuñño hoti.|| ||
■
Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti,||
adinn'ādāne ca samanuñño hoti.|| ||
■
Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti,||
kāmesu micchā-cāre ca samanuñño hoti.|| ||
■
Attanā ca musā-vādī hoti,||
parañ ca musā-vāde samādapeti,||
musā-vāde ca samanuñño hoti.|| ||
■
Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya samādapeti,||
pisunāya vācāya ca samanuñño hoti.|| ||
■
Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya samādapeti,||
pharusāya vācāya ca samanuñño hoti.|| ||
■
Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti,||
sampha-p-palāpe ca samanuñño hoti.|| ||
■
Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti.|| ||
■
Attanā ca vyāpanna citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde ca samanuñño hoti.|| ||
■
Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti.|| ||
Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Nirayeti.|| ||
§
Tiṃsāya bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||
Katamehi tiṃsāya?|| ||
[306] Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca kāmesu micchā-cāri paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca parusāya vācāya veramaṇiyā samādapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti.|| ||
■
Attanā ca abyāpanna citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti.|| ||
■
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti.|| ||
Imehi kho bhikkhave tiṃsāya dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||