Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga
Sutta 216
[Untitled]
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Dasahi bhikkhave dhammehi samannāgato bālo veditabbo.|| ||
Katamehi dasahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||
Imehi kho bhikkhave dasahi dhammehi samannāgato bālo veditabbo.|| ||
§
Dasahi bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi dasahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||
Imehi kho bhikkhave dasahi dhammehi samannāgato paṇḍito veditabbo.|| ||
§
Visatiyā bhikkhave dhammehi samannāgato bālo veditabbo.|| ||
Katamehi visatiyā?|| ||
Attanā ca pāṇ-ā-tipātī hoti,||
parañca pāṇ-ā-tipāte samādapeti.|| ||
■
Attanā ca adinn'ādāyī hoti, parañca adinn'ādāne samādapeti.|| ||
■
Attanā ca kāmesu micchā-cārī hoti, parañca kāmesu micchā-cāre samādapeti|| ||
■
Attanā ca musā-vādī hoti, parañca musā-vāde samādapeti.|| ||
■
Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti.|| ||
■
Attanā ca pharusā-vāco hoti, parañca pharusāya vācāya samādapeti.|| ||
■
Attanā ca sampha-p-palāpī hoti, parañca sampha-p-palāpe samādapeti.|| ||
■
Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti.|| ||
■
Attanā ca vyāpanna-citto hoti, parañca vyāpāde samādapeti.|| ||
■
Attanā ca micchā-diṭṭhiko hoti, parañca micchā-diṭṭhiyā samādapeti.|| ||
Imehi kho bhikkhave vīsatiyā dhammehi samannāgato bālo veditabbo.|| ||
§
Vīsatiyā bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi vīsatiyā?|| ||
Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||
■
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti.|| ||
■
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||
■
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||
■
Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti.|| ||
■
Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāyā vācāya veramaṇiyā samādapeti.|| ||
■
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti.|| ||
■
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti.|| ||
■
Attanā ca Avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti.|| ||
■
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||
Imehi kho bhikkhave vīsatiyā dhammehi samannāgato paṇḍito veditabbo.|| ||
§
Tiṃsāya bhikkhave dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tiṃsāya?|| ||
Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti,||
pāṇ-ā-tipāte ca samanuñño hoti.|| ||
■
Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti,||
adinn'ādāne ca samanuñño hoti.|| ||
■
Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti,||
kāmesu micchā-cāre ca samanuñño hoti.|| ||
■
Attanā ca musā-vādī hoti,||
parañ ca musā-vāde samādapeti,||
musā-vāde ca samanuñño hoti.|| ||
■
Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya samādapeti,||
pisunāya vācāya ca samanuñño hoti.|| ||
■
Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya samādapeti,||
pharusāya vācāya ca samanuñño hoti.|| ||
■
Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti,||
sampha-p-palāpe ca samanuñño hoti.|| ||
■
Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti.|| ||
■
Attanā ca vyāpanna citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde ca samanuñño hoti.|| ||
■
Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti.|| ||
Imehi kho bhikkhave tiṃsāya dhammehi samannāgato bālo veditabbo.|| ||
§
Tiṃsāya bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tiṃsāya?|| ||
Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca kāmesu micchā-cāri paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca parusāya vācāya veramaṇiyā samādapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti.|| ||
■
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti.|| ||
■
Attanā ca abyāpanna citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti.|| ||
■
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti.|| ||
Imehi kho bhikkhave tiṃsāya dhammehi samannāgato paṇḍito veditabbo.|| ||
§
Cattārisāya bhikkhave dhammehi samannāgato bālo veditabbo.|| ||
Katamehi cattārisāya?|| ||
Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti,||
pāṇ-ā-tipāte ca samanuñño hoti,||
pāṇ-ā-tipātassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti,||
adinn'ādāne ca samanuñño hoti,||
adinn'ādānassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti,||
kāmesu micchā-cāre ca samanuñño hoti,||
kāmesu micchā-cārassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca musā-vādī hoti,||
parañ ca musā-vāde samādapeti,||
musā-vāde ca samanuñño hoti,||
musā-vādassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya samādapeti,||
pisunāya vācāya samanuñño hoti,||
pisunāya ca vācāya vaṇṇaṃ bhāsati.|| ||
■
Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya samādapeti,||
pharusāya vācāya ca samanuñño hoti,||
pharusāya vācāya ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti,||
sampha-p-palāpe ca samanuñño hoti,||
sampha-p-palāpassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti,||
abhijjhāya ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca vyāpanna-citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde samanuñño hoti,||
vyāpādassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti,||
micchā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||
Imehi kho bhikkhave cattārīsāya dhammehi samannāgato bālo veditabbo.|| ||
§
Cattārīsāya bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi cattārīsāya?|| ||
Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti,||
pāṇ-ā-tipātā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti,||
adinn'ādānā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti,||
kāmesu micchā-cārā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti,||
musā-vādā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāyā vācāya veramaṇiyā samādapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti,||
pisunāyā vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāya vavāya veramaṇiyā samādapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti,||
pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti,||
sampha-p-palāpā ca veramaṇiyā vaṇṇaṃ bhāsati.|| ||
■
Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti,||
anabhijjhāya ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti,||
avyāpādassa ca vaṇṇaṃ bhāsati.|| ||
■
Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti,||
sammā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||
Imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabbo." ti.|| ||