Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga

Sutta 216

[Untitled]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasahi bhikkhave dhammehi samannāgato bālo veditabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato bālo veditabbo.|| ||

 

§

 

Dasahi bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

§

 

Visatiyā bhikkhave dhammehi samannāgato bālo veditabbo.|| ||

Katamehi visatiyā?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañca pāṇ-ā-tipāte samādapeti.|| ||

Attanā ca adinn'ādāyī hoti, parañca adinn'ādāne samādapeti.|| ||

Attanā ca kāmesu micchā-cārī hoti, parañca kāmesu micchā-cāre samādapeti|| ||

Attanā ca musā-vādī hoti, parañca musā-vāde samādapeti.|| ||

Attanā ca pisunavāco hoti, parañca pisunāya vācāya samādapeti.|| ||

Attanā ca pharusā-vāco hoti, parañca pharusāya vācāya samādapeti.|| ||

Attanā ca sampha-p-palāpī hoti, parañca sampha-p-palāpe samādapeti.|| ||

Attanā ca abhijjhālū hoti, parañca abhijjhāya samādapeti.|| ||

Attanā ca vyāpanna-citto hoti, parañca vyāpāde samādapeti.|| ||

Attanā ca micchā-diṭṭhiko hoti, parañca micchā-diṭṭhiyā samādapeti.|| ||

Imehi kho bhikkhave vīsatiyā dhammehi samannāgato bālo veditabbo.|| ||

 

§

 

Vīsatiyā bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi vīsatiyā?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti.|| ||

Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti.|| ||

Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāyā vācāya veramaṇiyā samādapeti.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti.|| ||

Attanā ca Avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti.|| ||

Imehi kho bhikkhave vīsatiyā dhammehi samannāgato paṇḍito veditabbo.|| ||

 

§

 

Tiṃsāya bhikkhave dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tiṃsāya?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti,||
pāṇ-ā-tipāte ca samanuñño hoti.|| ||

Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti,||
adinn'ādāne ca samanuñño hoti.|| ||

Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti,||
kāmesu micchā-cāre ca samanuñño hoti.|| ||

Attanā ca musā-vādī hoti,||
parañ ca musā-vāde samādapeti,||
musā-vāde ca samanuñño hoti.|| ||

Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya samādapeti,||
pisunāya vācāya ca samanuñño hoti.|| ||

Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya samādapeti,||
pharusāya vācāya ca samanuñño hoti.|| ||

Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti,||
sampha-p-palāpe ca samanuñño hoti.|| ||

Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti.|| ||

Attanā ca vyāpanna citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde ca samanuñño hoti.|| ||

Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti.|| ||

Imehi kho bhikkhave tiṃsāya dhammehi samannāgato bālo veditabbo.|| ||

 

§

 

Tiṃsāya bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tiṃsāya?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca kāmesu micchā-cāri paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāya vācāya veramaṇiyā samādapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca parusāya vācāya veramaṇiyā samādapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti.|| ||

Attanā ca abyāpanna citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti.|| ||

Imehi kho bhikkhave tiṃsāya dhammehi samannāgato paṇḍito veditabbo.|| ||

 

§

 

Cattārisāya bhikkhave dhammehi samannāgato bālo veditabbo.|| ||

Katamehi cattārisāya?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte samādapeti,||
pāṇ-ā-tipāte ca samanuñño hoti,||
pāṇ-ā-tipātassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne samādapeti,||
adinn'ādāne ca samanuñño hoti,||
adinn'ādānassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre samādapeti,||
kāmesu micchā-cāre ca samanuñño hoti,||
kāmesu micchā-cārassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca musā-vādī hoti,||
parañ ca musā-vāde samādapeti,||
musā-vāde ca samanuñño hoti,||
musā-vādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya samādapeti,||
pisunāya vācāya samanuñño hoti,||
pisunāya ca vācāya vaṇṇaṃ bhāsati.|| ||

Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya samādapeti,||
pharusāya vācāya ca samanuñño hoti,||
pharusāya vācāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe samādapeti,||
sampha-p-palāpe ca samanuñño hoti,||
sampha-p-palāpassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya samādapeti,||
abhijjhāya ca samanuñño hoti,||
abhijjhāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca vyāpanna-citto hoti,||
parañ ca vyāpāde samādapeti,||
vyāpāde samanuñño hoti,||
vyāpādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā samādapeti,||
micchā-diṭṭhiyā ca samanuñño hoti,||
micchā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave cattārīsāya dhammehi samannāgato bālo veditabbo.|| ||

 

§

 

Cattārīsāya bhikkhave dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi cattārīsāya?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā samādapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti,||
pāṇ-ā-tipātā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā samādapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti,||
adinn'ādānā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā samādapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti,||
kāmesu micchā-cārā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā samādapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti,||
musā-vādā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāyā vācāya veramaṇiyā samādapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti,||
pisunāyā vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāya vavāya veramaṇiyā samādapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti,||
pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā samādapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti,||
sampha-p-palāpā ca veramaṇiyā vaṇṇaṃ bhāsati.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya samādapeti,||
anabhijjhāya ca samanuñño hoti,||
anabhijjhāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde samādapeti,||
avyāpāde ca samanuñño hoti,||
avyāpādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā samādapeti,||
sammā-diṭṭhiyā ca samanuñño hoti,||
sammā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave cattārīsāya dhammehi samannāgato paṇḍito veditabbo." ti.|| ||

 


Contact:
E-mail
Copyright Statement