Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 11

Mora-Nivāpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[326]

1. [pts] Ekaṃ samayaṃ Bhagavā||
Rājagahe viharati||
Mora-nivāpe||
Paribbājak'ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:||
Bhikkhavo ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Tīhi, bhikkhave,||
dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Asekhena sīla-k-khandhena,||
asekhena samādhi-k-khandhena,||
asekhena paññā-k-khandhena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bhikkhu||
[327] accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

 

 

Aparehi pi, bhikkhave,||
tīhi dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Iddhi-pāṭihāriyena,||
ādesanā-pāṭihāriyena,||
anusāsanī-pāṭihāriyena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

 

 

Aparehi pi, bhikkhave,||
tīhi dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

Sammā-diṭṭhiyā,||
sammā-ñāṇena,||
sammā vimuttiyā.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

Dvīhi bhikkhave dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosāno||
seṭṭho deva-manussānaṃ.|| ||

Katamehi dvīhi?|| ||

Vijjāya ca||
caraṇena ca.|| ||

Imehi kho, bhikkhave,||
dvīhi dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti,||
accanta-yoga-k-khemī,||
accanta-brahma-cārī,||
accanta-pariyosāno,||
seṭṭho deva-manussānaṃ.|| ||

Imehi kho, bhikkhave,||
dhammehi samannāgato bhikkhu||
accanta-niṭṭho hoti||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosāno||
seṭṭho deva-manussānaṃ.|| ||

Brahmuna p'esā, bhikkhave,||
sanaṃkumārena gāthā bhāsitā:

'Khattiyo seṭṭho janetasmiṃ||
ye gotta-paṭisārino||
vijjā-caraṇa-sampanno||
so seṭṭho deva-mānuse' ti.|| ||

Sā kho pan'esā, bhikkhave,||
brahmunā Sanaṃkumārena gāthā sugītā||
no duggītā subhāsitā||
no dubbhāsitā, [328]||
attha-saṃhitā||
no anattha-saṃhitā||
anumatā mayā,||
aham pi, bhikkhave,||
evaṃ vadāmi:|| ||

Khattiyo seṭṭho janetasmiṃ||
ye gotta-paṭisārino||
vijjā-caraṇa-sampanno||
so seṭṭho deva-mānuse" ti.|| ||

Nissaya Vagga paṭhamoa

 


Contact:
E-mail
Copyright Statement