Majjhima Nikāya
					III. Upari Paṇṇāsa — 4. Vibhaṅga Vagga
					Sutta 136
Mahā Kamma-Vibhaṅga Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][than.2][nymo][upal][olds] Evaṃ me sutaṃ:
{1} Ekaṃ samayaṃ Bhagavā Rājagahe viharati,||
					Veḷuvane, Kalandakanivāpe.|| ||
Tena kho pana samayen||
					āyasmā Samiddhi||
					arañña-kuṭikāyaṃ viharati.|| ||
{2} Atha kho Potali-putto paribbājako,||
					jaṅghā-vihāraṃ,||
					anucaṅkamamāno,||
					anuvicaramāno,||
					yen'āyasmā Samiddhi ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Samiddhinā||
					saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā,||
					eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho,||
					Potali-putto paribbājako,||
					āyasmantaṃ Samiddhiṃ etad avoca:|| ||
{3} "Sammukhā me taṃ, āvuso Samiddhi,||
					samaṇassa Gotamassa sutaṃ,||
					sammukhā paṭi-g-gahitaṃ:||
					'Moghaṃ kāya-kammaṃ,||
					moghaṃ vacī-kammaṃ,||
					mano-kammam eva saccan' ti.|| ||
Atthi ca sā samāpatti||
					yaṃ samāpattiṃ||
					samāpanno na kiñci vediyatī" ti.|| ||
{4} "Mā evaṃ āvuso Potali-putta avaca!|| ||
Mā evaṃ āvuso Potali-putta avaca!|| ||
Mā Bhagavantaṃ abbhācikkhi,||
					na hi sādhu Bhagavato abbha-k-khānaṃ,||
					na hi Bhagavā evaṃ vadeyya:||
					'Moghaṃ kāya-kammaṃ,||
					moghaṃ vacī-kammaṃ,||
					mano-kammam eva saccan' ti.|| ||
Atthi ca kho sā āvuso, samāpatti||
					yaṃ samāpattiṃ||
					samāpanno na kiñci vediyatī" ti.|| ||
{5} "Kiva ciraṃ pabba-jitosi āvuso, Samiddhī" ti?|| ||
"Na ciraṃ āvuso,||
					tīṇi vassāni" ti.|| ||
"(Etthadāni mayaṃ there bhikkhu kiṃ vakkhāma,||
					yatra hi nām'evaṃ navo bhikkhu||
					satthāraṃ parira-k-khitabbaṃ maññissati?)|| ||
{6} Sañcetanikaṃ āvuso Samiddhi,||
					kammaṃ katvā,||
					kāyena,||
					vācāya,||
					manasā,||
					kiṃ so vediyatī" ti.|| ||
{7} "Sañcetanikaṃ āvuso Potali-putta,||
					kammaṃ katvā,||
					kāyena,||
					vācāya,||
					manasā,||
					dukkhaṃ so vediyatī" ti.|| ||
{8} Atha kho Potali-putto paribbājako||
					āyasmato Samiddhissa bhāsitaṃ||
					n'eva abhinandi||
					na paṭikkosi||
					anabhinanditvā||
					a-p-paṭikkositvā||
					uṭṭhāy āsanā pakkāmi.|| ||
§
{9} Atha kho āyasmā Samiddhi,||
					acira-pakkante Potali-putte paribbājake,||
					yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā [208] āyasmatā Ānandena saddhiṃ sammodi.|| ||
Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā||
					eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho||
					āyasmā Samiddhi yāvatako ahosi Potali-puttena paribbājakena||
					saddhiṃ kathā-sallāpo||
					taṃ sabbaṃ āyasmato Ānandassa ārocesi.|| ||
Evaṃ vutte āyasmā Ānando āyasmantaṃ Samiddhiṃ etad avoca:|| ||
{10} "Atthi kho idaṃ āvuso Samiddhi, kathā-pābhataṃ||
					Bhagavantaṃ dassanāya.|| ||
Āyām', āvuso Samiddhi,||
					yena Bhagavā ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā||
					etam atthaṃ Bhagavato āroceyyāma.|| ||
Yathā no Bhagavā vyākarissati,||
					tathā naṃ dhāreyyāmā" ti.|| ||
"Evam āvuso" ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi.|| ||
{11} Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten'upasaṅkamiṃsu.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||
Eka-m-antaṃ nisinno kho||
					āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potali-puttena paribbājakena||
					saddhiṃ kathā sallāpo,||
					taṃ sabbaṃ Bhagavato ārocesi.|| ||
§
{12} Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad avoca:|| ||
"Dassanam pi kho ahaṃ, Ānanda,||
					Potali-puttassa, paribbājakassa, nābhijānāmi,||
					kuto pan'eva-rūpaṃ kathā-sallāpaṃ?|| ||
{13} Iminā ca Ānanda,||
					Samiddhinā mogha-purisena||
					Potali-puttassa paribbājakassa vibhajja||
					vyākaraṇīyo pañho||
					ekaṃsena vyākato" ti.|| ||
{14} Evaṃ vutte||
					āyasmā Udāyī Bhagavantaṃ etad avoca:|| ||
"Sace pana bhante,||
					āyasmatā Samiddhinā idaṃ sandhāya bhāsitaṃ,||
					'Yaṃ kiñci vedayitaṃ||
					taṃ dukkhasmin'" ti?|| ||
{5} Atha kho Bhagavā||
					āyasmantaṃ Ānandaṃ||
					āmantesi:|| ||
"Passa kho tvaṃ Ānanda,||
					imassa Udāyissa mogha-purisassa ummaggaṃ?|| ||
Aññāsiṃ kho ahaṃ Ānanda,||
					idān'ev'āyaṃ Udāyī mogha-puriso||
					ummujjamāno a-yoniso||
					ummujjissatī.|| ||
§
{16} Ādiso va, Ānanda,||
					Potali-puttena, paribbājakena||
					tisso vedanā pucchitā.|| ||
Sac'āyaṃ Ānanda,||
					Samiddhi mogha-puriso||
					[209] Potali-puttassa paribbājakassa evaṃ puṭṭho||
					evaṃ vyākareyya:|| ||
{17} [1] 'Sañcetanikaṃ āvuso Potali-putta,||
					kammaṃ katvā,||
					kāyena,||
					vācāya,||
					manasā,||
					sukha-vedaniyaṃ,||
					sukhaṃ so vediyati.|| ||
{18} [2] Sañcetanikaṃ āvuso Potali-putta,||
					kammaṃ katvā,||
					kāyena,||
					vācāya,||
					manasā,||
					dukkha-vedaniyaṃ,||
					dukkhaṃ so vediyati|| ||
{19} [3] Sañcetanikaṃ āvuso Potali-putta,||
					kammaṃ katvā,||
					kāyena,||
					vācāya,||
					manasā,||
					adukkha-m-asukha-vedaniyaṃ,||
					adukkha-m-asukhaṃ so vediyatiti.|| ||
Evaṃ vyākaramāno kho Ānanda,||
					Samiddhi mogha-puriso,||
					Potali-puttassa paribbājakassa,||
					sammā vyākareyya.|| ||
§
{20} Api c'Ānanda,||
					ke ca añña-titthiyā paribbājakā||
					bālā avyattā,||
					ke ca Tathāgatassa mahā-kamma-vibhaṅgaṃ jānissanti,||
					sace tumhe, Ānanda,||
					suṇeyyātha Tathāgatassa mahā-kamma-vibhaṅgaṃ vibhajantassā" ti.|| ||
{21} "Etassa, Bhagavā, kālo!|| ||
Etassa, Sugata, kālo!|| ||
Yaṃ Bhagavā mahā-kamma-vibhaṅgaṃ vibhajeyya.|| ||
Bhagavato sutvā||
					bhikkhu dhāressantī" ti.|| ||
{22} "Tena h'Ānanda,||
					suṇāhi,||
					sādhukaṃ manasi karohi,||
					bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti||
					kho āyasmā Ānando||
					Bhagavato paccassosi.|| ||
§
{23} Bhagavā etad avoca:|| ||
"Cattāro me, Ānanda, puggalā||
					santo saṃvijjamānā lokasmiṃ.|| ||
Katame cattāro?
{24} [1] Idh'Ānanda, ekacco puggalo||
					idha pāṇātipātī hoti,||
					adinnādāyī hoti,||
					kāmesu micchācārī hoti,||
					musā-vādī hoti,||
					pisunā-vāco hoti,||
					pharusā-vāco hoti,||
					sampha-p-palāpī hoti,||
					abhijjhālū hoti,||
					vyāpanna-citto hoti,||
					micchā-diṭṭhi hoti.|| ||
So kāyassa bedā param maraṇā,||
					apāyaṃ||
					duggatiṃ||
					vinipātaṃ||
					Nirayaṃ uppajjati.|| ||
{25} [2] Idha pan'Ānanda, ekacco puggalo
					idha pāṇātipātī hoti,||
					adinnādāyī hoti,||
					kāmesu micchācārī hoti,||
					musā-vādī hoti,||
					pisunā-vāco hoti,||
					pharusā-vāco hoti,||
					sampha-p-palāpī hoti,||
					abhijjhālū hoti,||
					vyāpanna-citto hoti,||
					micchā-diṭṭhi hoti.|| ||
So kāyassa bedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
{26} [3] Idh'Ānanda, ekacco puggalo||
					idha pāṇātipātā paṭivirato hoti,||
					adinnādānā paṭivirato hoti,||
					kāmesu micchā-cārā paṭivirato hoti,||
					musā-vādā paṭivirato hoti,||
					pisunā vācā paṭivirato hoti,||
					[210] pharusā vācā paṭivirato hoti,||
					sampha-p-palāpā paṭivirato hoti,||
					anabhijjhālū hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi hoti.|| ||
So kāyassa bedā param maraṇā,||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
{27} [4] Idha pan'Ānanda, ekacco puggalo||
					idha pāṇātipātā paṭivirato hoti,||
					adinnādānā paṭivirato hoti,||
					kāmesu micchā-cārā paṭivirato hoti,||
					musā-vādā paṭivirato hoti,||
					pisunā vācā paṭivirato hoti,||
					pharusā vācā paṭivirato hoti,||
					sampha-p-palāpā paṭivirato hoti,||
					anabhijjhālū hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi hoti.|| ||
So kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ||
					vinipātaṃ||
					Nirayaṃ uppajjati.|| ||
§
{28} [1] Idh'Ānanda,||
					ekacco samaṇo vā brāhmaṇo vā||
					ātappam anvāya,||
					padhānam anvāya,||
					anuyogam anvāya,
					appamādam anvāya,||
					sammā manasi-kāram anvāya||
					tathā-rūpaṃ ceto-samādhiṃ phusati||
					yathā samāhite citte||
					dibbena cakkhunā||
					visuddhena atikkanta-mānusakena||
					amuṃ puggalaṃ passati:|| ||
'Idha pāṇātipātiṃ adinnādāyiṃ kāmesu||
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā vācaṃ,||
					pharusā-vācaṃ,
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					micchā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passati,||
					apāyaṃ||
					duggatiṃ||
					vinipātaṃ||
					Nirayaṃ uppannaṃ.'|| ||
{29} So evam āha:|| ||
'Atthi kira bho,||
					pāpakāni kammāni,||
					atthi du-c-caritassa vipāko,||
					apāhaṃ puggalaṃ addasaṃ idha||
					pāṇātipātiṃ adinnādāyiṃ kāmesu,||
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā-vācaṃ,||
					pharusā-vācaṃ,||
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					micchā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi||
					apāyaṃ||
					duggatiṃ
					vinipātaṃ
					Nirayaṃ uppannan' ti.|| ||
{30} So evam āha:|| ||
'Yo kira bho pāṇātipātī adinnādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					sampha-p-palāpī,||
					anabhijjhālū hoti,||
					avyāpanna-citto hoti,||
					micchā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā||
					apāyaṃ||
					duggatiṃ||
					vinipātaṃ||
					Nirayaṃ uppajjati.|| ||
Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇanti.|| ||
{31} Iti so yad eva tassa sāmaṃ ñātaṃ||
					sāmaṃ diṭṭhaṃ||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ||
					mogham aññan' ti.|| ||
{32} [2] Idh'Ānanda,||
					ekacco samaṇo vā brāhmaṇo vā||
					[211] ātappam anvāya,||
					padhānam anvāya,||
					anuyogam anvāya,
					appamādam anvāya,||
					sammā manasi-kāram anvāya||
					tathā-rūpaṃ ceto-samādhiṃ phusati||
					yathā samāhite citte||
					dibbena cakkhunā||
					visuddhena atikkanta-mānusakena||
					amuṃ puggalaṃ passati:|| ||
'Idha pāṇātipātiṃ adinn'ādāyiṃ kāmesu
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā vācaṃ,||
					pharusā-vācaṃ,||
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					micchā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passati,
					sugatiṃ saggaṃ lokaṃ uppannaṃ.|| ||
So evam āha:|| ||
'N'atthi kira bho,||
					pāpakāni kammāni,||
					n'atthi du-c-caritassa vipāko,||
					apāhaṃ puggalaṃ addasaṃ idha||
					pāṇātipātiṃ adinnādāyiṃ kāmesu,||
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā-vācaṃ,||
					pharusā-vācaṃ,||
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					micchā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi||
					sugatiṃ saggaṃ lokaṃ uppannanti.|| ||
So evam āha:|| ||
'Yo kira bho pāṇātipātī adinnādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					sampha-p-palāpī,||
					anabhijjhālū hoti,||
					avyāpanna-citto hoti,||
					micchā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā||
					sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇanti.|| ||
Iti so yad eva tassa sāmaṃ ñātaṃ||
					sāmaṃ diṭṭhaṃ||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa1 abhinivissa voharati:||
					'Idam eva saccaṃ||
					mogha maññan' ti.|| ||
{33} [3] Idh'Ānanda,||
					ekacco samaṇo vā brāhmaṇo vā||
					ātappam anvāya,||
					padhānam anvāya,||
					anuyogam anvāya,
					appamādam anvāya,||
					sammā manasi-kāram anvāya||
					tathā-rūpaṃ ceto-samādhiṃ phusati||
					yathā samāhite citte||
					dibbena cakkhunā||
					visuddhena atikkanta-mānusakena||
					amuṃ puggalaṃ [212] passati:|| ||
'Idha pāṇātipātā paṭivirataṃ,||
					adinn'ādānā paṭivirataṃ kāmesu,||
					micchā-cārā paṭivirataṃ,||
					musā-vādā paṭivirataṃ,||
					pisunā vācā paṭivirataṃ,||
					pharusā vācā paṭivirataṃ,||
					sampha-p-palāpā paṭivirataṃ,||
					anabhijjhāluṃ,||
					avyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passati,||
					sugatiṃ saggaṃ lokaṃ upapannaṃ.|| ||
So evam āha:|| ||
'Atthi kira bho kalyāṇāni kammāni,||
					atthi su-caritassa vipāko.|| ||
Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ,||
					adinn'ādānā paṭivirataṃ kāmesu,||
					micchā-cārā paṭivirataṃ,||
					musā-vādā paṭivirataṃ,||
					pisunā-vācā paṭivirataṃ,||
					pharusā-vācā paṭivirataṃ,||
					sampha-p-palāpā paṭivirataṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi,||
					sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||
So evam āha:|| ||
'Yo kira bho pāṇātipātā paṭivirato,||
					adinn'ādānā paṭivirato kāmesu,||
					micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					pisunā-vācā paṭivirato,||
					pharusā-vācā paṭivirato,||
					sampha-p-palāpā paṭivirato,||
					anabhijjhālū hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā,||
					sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇanti.|| ||
Iti so yad eva tassa sāmaṃ ñātaṃ,||
					sāmaṃ diṭṭhaṃ,||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ,||
					mogham aññan' ti.|| ||
{34} [4] Idh'Ānanda,||
					ekacco samaṇo vā brāhmaṇo vā||
					ātappam anvāya,||
					padhānam anvāya,||
					anuyogam anvāya,
					appamādam anvāya,||
					sammā manasi-kāram anvāya||
					tathā-rūpaṃ ceto-samādhiṃ phusati||
					yathā samāhite citte||
					dibbena cakkhunā||
					visuddhena atikkanta-mānusakena||
					amuṃ puggalaṃ passati:|| ||
'Idha pāṇātipātā paṭivirataṃ,||
					adinnādānā paṭivirataṃ kāmesu,||
					micchā-cārā paṭivirataṃ,||
					musā-vādā paṭivirataṃ,||
					pisunā vācā paṭivirataṃ,||
					pharusā vācā paṭivirataṃ,||
					sampha-p-palāpā paṭivirataṃ,||
					anabhijjhāluṃ,||
					avyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapannaṃ.|| ||
So evam āha:|| ||
'N'atthi kira bho kalyāṇāni kammāni,||
					n'atthi su-caritassa vipāko,||
					apāhaṃ puggalaṃ addasaṃ idha||
					pāṇātipātā paṭivirataṃ,||
					adinn'ādānā paṭivirataṃ kāmesu,||
					micchā-cārā paṭivirataṃ,||
					musā-vādā paṭivirataṃ,||
					pisunā vācā paṭivirataṃ,||
					pharusā-vācā paṭivirataṃ,||
					sampha-p-palāpā paṭivirataṃ,||
					anabhijjhāluṃ,||
					vyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapannan' ti.|| ||
So evam āha:
'Yo kira bho pāṇātipātā paṭivirato,||
					adinnādānā paṭivirato kāmesu,||
					micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					pisunā-vācā paṭivirato,||
					pharusā-vācā paṭivirato,||
					sampha-p-palāpā paṭivirato,||
					anabhijjhālu hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi.|| ||
Sabbo so kāyassa bhedā param maraṇā||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ uppajjati|| ||
Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇan' ti.|| ||
Iti so yad eva tassa sāmaṃ ñātaṃ,||
					sāmaṃ diṭṭhaṃ,||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ,||
					mogham aññan' ti.|| ||
§
{35} [1] Tatr'Ānanda,||
					yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||
'Atthi kira bho,||
					pāpakāni kammāni,||
					atthi du-c-caritassa vipākoti.|| ||
Idam assa anujānāmi.|| ||
Yam pi so evam āha:|| ||
'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ kāmesu,||
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā-vāciṃ,||
					pharusā-vāciṃ,||
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					avyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapannan' ti.|| ||
Idam pissa anujānāmi.|| ||
Yañ ca kho so evam āha:|| ||
'Yo kira bho pāṇātipātī,||
					adinnādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					sampha-p-palāpī,||
					anabhijjhālu hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapajjatī' ti.|| ||
[213] Idam assa nānujānāmi.|| ||
Yam pi so evam āha:|| ||
'Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇanti.|| ||
Idam pissa nānujānāmi.|| ||
Yam pi so yad eva tassa||
					sāmaṃ ñātaṃ||
					sāmaṃ diṭṭhaṃ||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati,||
					'Idam eva saccaṃ,||
					mogham aññan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Aññathā hi Ānanda,||
					Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||
{36} [2] Tatr'Ānanda,||
					yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||
'N'atthi kira bho,||
					pāpakāni kammāni n'atthi du-c-caritassa vipāko' ti.|| ||
Idam assa nānujānāmi.|| ||
Yam pi kho so evam āha:|| ||
'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ,||
					adinn'ādāyiṃ kāmesu,||
					micchā-cāriṃ,||
					musā-vādiṃ,||
					pisunā-vāciṃ,||
					pharusā-vāciṃ,||
					sampha-p-palāpiṃ,||
					anabhijjhāluṃ,||
					avyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi,||
					sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||
Idam assa anujānāmi.|| ||
Yañ ca kho so evam āha:|| ||
'Yo kira bho pāṇātipātī,||
					adinnādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					sampha-p-palāpī,||
					anabhijjhālu hoti,||
					avyāpanna-citto hoti,||
					sammā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā,||
					sugatiṃ saggaṃ lokaṃ upapajjatī' ti.|| ||
Idam assa nānujānāmi.|| ||
Yam pi so evam āha:|| ||
'Ye evaṃ jānanti,||
					te sammā jānanti
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Yam pi so yad eva tassa||
					sāmaṃ ñātaṃ||
					sāmaṃ diṭṭhaṃ||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ||
					mogham aññan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Aññathā hi Ānanda,||
					Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||
{37} [3] Tatr'Ānanda,||
					yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:||
					atthi kira bho kalyāṇāni kammāni,||
					atthi su-caritassa vipākoti.|| ||
Idam assa anujānāmi.|| ||
Yam pi kho so evam āha:|| ||
'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ,|
					adinnādānā paṭivirataṃ kāmesu,|
					micchā-cārā paṭivirataṃ,|
					musā-vādā paṭivirataṃ,|
					pisunā vācā paṭivirataṃ,|
					pharusā vācā paṭivirataṃ,|
					sampha-p-palāpā paṭivirataṃ,|
					anabhijjhāluṃ,|
					avyāpanna-cittaṃ,|
					sammā-diṭṭhiṃ,|
					kāyassa bhedā param maraṇā passāmi||
					sugatiṃ saggaṃ lokaṃ upapannan' ti.|| ||
Idam pissa anujānāmi.|| ||
Yañ ca kho so evam āha:|| ||
'Yo kira bho pāṇātipātā paṭivirato||
					adinnādānā paṭivirato||
					kāmesu micchā-cārā paṭivirato||
					musā-vādā paṭivirato||
					pisunā-vācā paṭivirato||
					pharusā-vācā paṭivirato||
					anabhijjhāluṃ avyapanna-cittaṃ||
					sammā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā||
					sugatiṃ saggaṃ lokaṃ upapajjatī' ti.|| ||
Idam assa nānujānāmi.|| ||
Yam pi so evam āha:|| ||
[214] 'Ye evaṃ jānanti||
					te sammā jānanti,||
					ye aññathā jānanti||
					micchā tesaṃ ñāṇan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Yam pi so yad eva tassa||
					sāmaṃ ñātaṃ,||
					sāmaṃ diṭṭhaṃ,||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ,||
					mogham aññan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Aññathā hi Ānanda,||
					Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||
{38} [4] Tatr'Ānanda,||
					yvāyaṃ samaṇo vā brāhmaṇo vā evam āha:|| ||
'N'atthi kira bho kalyāṇāni kammāni,||
					n'atthi su-caritassa vipāko' ti.|| ||
Idam assa nānujānāmi.|| ||
Yañ ca kho so evam āha:|| ||
'Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ,||
					adinn'ādānā paṭivirataṃ,||
					kāmesu micchā-cārā paṭivirataṃ,||
					musā-vādā paṭivirataṃ,||
					pisunā vācā paṭivirataṃ,||
					pharusā vācā paṭivirataṃ,||
					sampha-p-palāpā paṭivirataṃ,||
					anabhijjhāluṃ,||
					avyāpanna-cittaṃ,||
					sammā-diṭṭhiṃ,||
					kāyassa bhedā param maraṇā passāmi,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapannan' ti.|| ||
Idam assa anujānāmi.|| ||
Yañ ca kho so evam āha:|| ||
"Yo kira bho pāṇātipātā paṭivirato,||
					adinn'ādānā paṭivirato,||
					kāmesu micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					pisunā-vācā paṭivirato,||
					pharusā-vācā paṭivirato,||
					anabhijjhāluṃ,||
					avyapanna-cittaṃ,||
					sammā-diṭṭhi,||
					sabbo so kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ upapajjatī' ti.|| ||
Idam assa nānujānāmi.|| ||
'Yañ ca so kho evam āha:|| ||
'Ye evaṃ jānanti,||
					te sammā jānanti,||
					ye aññathā jānanti,||
					micchā tesaṃ ñāṇanti.|| ||
Idam pissa nānujānāmi.|| ||
Yam pi so yad eva tassa,||
					sāmaṃ ñātaṃ,||
					sāmaṃ diṭṭhaṃ,||
					sāmaṃ viditaṃ,||
					tad eva tattha thāmasā parāmassa abhinivissa voharati:||
					'Idam eva saccaṃ,||
					mogham aññan' ti.|| ||
Idam pissa nānujānāmi.|| ||
Taṃ kissa hetu?|| ||
Aññathā hi Ānanda,||
					Tathāgatassa mahā-kamma-vibhaṅge ñāṇaṃ hoti.|| ||
§
{39} [1] Tatr'Ānanda,||
					yvāyaṃ puggalo idha pāṇātipātī,||
					adinn'ādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					anabhijjhālū,||
					avyapanna-cittaṃ,||
					micchā-diṭṭhi,||
					kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ uppajjati,||
					pubbe vāssa taṃ kataṃ hoti||
					pāpa-kammaṃ dukkha-vedaniyaṃ,||
					pacchā vāssataṃ kataṃ hoti||
					pāpa-kammaṃ dukkha-vedaniyaṃ,||
					maraṇa-kāle vāssa hoti||
					micchā-diṭṭhi samattā samādinnā.|| ||
Tena so kāyassa bhedā param maraṇā||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ uppajjati.|| ||
Yañ ca kho so idha pāṇātipātī hoti,||
					adinnādāyī hoti,||
					kāmesu micchācārī hoti,||
					musā-vādī hoti,||
					pisunā-vācī hoti,||
					pharusā-vācī hoti,||
					anabhijjhālū hoti,||
					avyapanna-cittaṃ micchā-diṭṭhi hoti,||
					tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
					upapajje vā,||
					apare vā pariyāye.|| ||
{40} [2] Tatr'Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī kāmesu,||
					micchācārī,||
					musā-vādī,||
					pisunā-vācī,||
					pharusā-vācī,||
					anabhijjhāluṃ,||
					avyapanna-cittaṃ,||
					micchā-diṭṭhi,||
					kāyassa bhedā param maraṇāsugatiṃ,||
					saggaṃ lokaṃ uppajjati,||
					pubbe vāssa taṃ kataṃ hoti||
					kalyāṇa-kammaṃ sukha-vedaniyaṃ,||
					pacchā vāssa taṃ kataṃ hoti||
					kalyāṇakammaṃ sukha-vedaniyaṃ,||
					maraṇa-kāle vāssa hoti||
					sammā-diṭṭhi samattā samādinnā,||
					tena so kāyassa bhedā param maraṇā,||
					sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
Yañ ca kho so idha pāṇātipātī hoti,||
					adinnādāyī hoti,||
					kāmesu micchācārī hoti,||
					musā-vādī hoti,||
					pisunā-vācī hoti,||
					pharusā-vācī hoti,||
					anabhijjhāluṃ hoti,||
					avyapanna-cittaṃ,||
					micchā-diṭṭhi hoti,||
					tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
					upapajje vā,||
					apare vā,||
					pariyāye.|| ||
{41} [3] Tatr'Ānanda,||
					yvāyaṃ puggalo idha pāṇātipātā paṭivirato,||
					adinn'ādānā paṭivirato kāmesu,||
					micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					pisunā-vācā paṭivirato,||
					pharusā-vācā paṭivirato,||
					anabhijjhāluṃ,||
					avyapanna-cittaṃ,||
					sammā-diṭṭhi,||
					kāyassa bhedā param maraṇā,||
					sugatiṃ saggaṃ lokaṃ uppajjati,||
					pubbe vāssa taṃ kataṃ hoti||
					kalyāṇakammaṃ sukha-vedaniyaṃ,||
					pacchā vāssa taṃ kataṃ hoti||
					kalyāṇa-kammaṃ-sukha-vedaniyaṃ,||
					maraṇa-kāle vāssa hoti||
					sammā-diṭṭhi samattā samādinnā,||
					tena so kāyassa bhedā param maraṇā||
					sugatiṃ saggaṃ lokaṃ uppajjati.|| ||
Yañ ca kho so idha pāṇātipātā paṭivirato [215] hoti,||
					adinnādānā paṭivirato hoti,||
					kāmesu micchā-cārā paṭivirato hoti,||
					musā-vādā paṭivirato hoti,||
					pisunā-vācā paṭivirato hoti,||
					pharusā-vācā paṭivirato hoti,||
					anabhijjhāluṃ hoti,||
					avyapanna-cittaṃ,||
					sammā-diṭṭhi hoti,||
					tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
					upapajje vā,||
					apare vā pariyāye.|| ||
{42} [4] Tatr'Ānanda,||
					yvāyaṃ puggalo idha pāṇātipātā paṭivirato,||
					adinn'ādānā paṭivirato kāmesu,||
					micchā-cārā paṭivirato,||
					musā-vādā paṭivirato,||
					pisunā-vācā paṭivirato,||
					pharusā-vācā paṭivirato,||
					anabhijjhāluṃ,||
					avyapanna-cittaṃ,||
					sammā-diṭṭhi,||
					kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ uppajjati,||
					pubbe vāssa taṃ kataṃ hoti||
					pāpa-kammaṃ dukkha-vedanīyaṃ,||
					pacchā vāssa taṃ kataṃ hoti||
					pāpa-kammaṃ dukkha-vedaniyaṃ,||
					maraṇa kāle vāssa hoti||
					micchā-diṭṭhi samattā samādinnā,||
					tena so kāyassa bhedā param maraṇā,||
					apāyaṃ,||
					duggatiṃ,||
					vinipātaṃ,||
					Nirayaṃ uppajjati.|| ||
Yañ ca kho so idha pāṇātipātā paṭivirato hoti,||
					adinn'ādānā paṭivirato hoti kāmesu,||
					micchā-cārā paṭivirato hoti,||
					musā-vādā paṭivirato hoti,||
					pisunā-vācā paṭivirato hoti,||
					pharusā-vācā paṭivirato hoti,||
					anabhijjhāluṃ hoti,||
					avyapanna-cittaṃ,||
					sammā-diṭṭhi hoti,||
					tassa diṭṭhe'va dhamme vipākaṃ paṭisaṃvedeti,||
					upapajje vā,||
					apare vā,||
					pariyāye.|| ||
§
{43} Iti kho Ānanda,||
					atthi kammaṃ abhabbaṃ abhabbābhāsaṃ,||
					atthi kammaṃ abhabbaṃ bhabbābhāsaṃ||
					atthi kammaṃ bhabbañ c'eva bhabbābhāsañ ca,||
					atthi kammaṃ bhabbaṃ abhabbābhāsan" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti.|| ||
Mahā Kamma-Vibhaṅga Suttaṃ

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search