Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
53. Jhāna Saṃyutta
5. Ogha Vagga

Chapter V
Suttas 45-54

Ogha Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

Sutta 45

Ogho Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Cattāro'me bhikkhave, oghā.|| ||

Katame cattāro?|| ||

Kāmogho||
bhavogho||
diṭṭhogho||
avijjogho.|| ||

Ime kho bhikkhave, cattāro oghā.|| ||

Imāsaṅ kho bhikkhave, catunnaṃ oghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave catunnaṃ oghānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 46

Yogo Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Cattāro'me bhikkhave, yogā.|| ||

Katame cattāro?|| ||

Kāmayogo||
bhavayogo||
diṭṭhiyogo||
avijjāyogo.|| ||

Ime kho bhikkhave, cattāro yogā.|| ||

Imāsaṅ kho bhikkhave, catunnaṃ yogānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave catunnaṃ yogānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 47

Upādānāṃ Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. Cattār'imāni bhikkhave, upādānāni.|| ||

Katamāni cattāri?|| ||

Kāmūpādānaṃ||
diṭṭh'ūpādānaṃ||
sīla-b-bat'ūpādānaṃ||
att'avād'ūpādānaṃ.|| ||

Imāni kho bhikkhave, cattāri upādānāni.|| ||

Imesaṅ kho Bhikkhave, catunnaṃ upādānānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave catunnaṃ upādānānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 

§

 

Sutta 48

Ganthā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Cattāro'me bhikkhave, ganthā.|| ||

Katame cattāro?|| ||

Abhijjhā kāyagantho||
vyāpādo kāyagantho||
sīla-b-bata-parāmāso kāyagantho||
idaṃsaccābhiniveso kāyagantho.|| ||

Ime kho bhikkhave, cattāro ganthā.|| ||

Imesaṅ kho bhikkhave, catunnaṃ ganthānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave catunnaṃ ganthānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 49

Anusayā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Satt'ime bhikkhave, anusayā.|| ||

Katame satta?|| ||

Kāmarāg-ā-nusayo||
paṭigh-ā-nusayo||
diṭṭh'ānusayo||
vicikicch-ā-nusayo||
mān-ā-nusayo||
bhava-rāg-ā-nusayo||
avijj-ā-nusayo.|| ||

Ime kho bhikkhave, satta anusayā.|| ||

Imesaṅ kho bhikkhave, sattannaṃ anusayānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave sattannaṃ anusayānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 50

Kāmaguṇa Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Pañc'ime bhikkhave, kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṅhitā rajanīyā.|| ||

Ime kho bhikkhave, pañca kāma-guṇā.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ kāma-guṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave pañcannaṃ kāma-guṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 51

Nivaraṇāni Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, nīvaraṇāni.|| ||

Katamāni pañca?|| ||

Kāma-c-chanda-nīvaraṇaṃ||
vyāpāda-nīvaraṇaṃ||
thīna-middha-nīvaraṇaṃ||
uddhacca-kukkucca-nīvaraṇaṃ||
vicikicchā-nīvaraṇaṃ.|| ||

Imāni kho bhikkhave, pañca nīvaraṇāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave pañcannaṃ nīvaraṇānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 52

Khandā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave, pañc'upādāna-k-khandhā.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ upādāna-k-khandhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave pañcannaṃ upādāna-k-khandhānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 53

Orambhāgiya Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, ora-m-bhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso||
kāma-c-chando||
vyāpādo.|| ||

Imāni kho bhikkhave, pañc'ora-m-bhāgiyāni saṃyojanāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 54

Uddhambhāgiya Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Pañc'imāni bhikkhave, uddhambhāgiyāni saṃyojanāni.|| ||

Katamāni pañca?|| ||

Rūpa-rāgo||
arūpa-rāgo||
māno||
uddhaccaṃ||
avijjā.|| ||

Imāni kho bhikkhave, pañc'uddham-bhāgiyāni saṃyojanāni.|| ||

Imesaṅ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Katamo cattāro jhānā?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Imāsaṅ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ||
abhiññāya, pariññāya, pari-k-khayāya, pahānāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||


Contact:
E-mail
Copyright Statement