Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [Sutta SearchSutta Search]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
3. Dutiya Gamanam or Dutiya Vāro Vagga

Sutta 44

Adukkha-m-Asukhī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati
kiṃ upādāya
kiṃ abhinivissa
evaṃ diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 

§

 

"Rūpe kho bhikkhave, sati
rūpaṃ upādāya
rūpaṃ abhinivissa
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Vedanāya sati
vedanaṃ upādāya
vedanā abhinivissa
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Saññāya sati
saññaṃ upādāya
saññā abhinivissa
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Saṅkhāresu sati
saṅkhāre upādāya
saṅkhāre abhinivissa
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

Viññāṇe sati
viññāṇaṃ upādāya
viññāṇaṃ abhinivissa
evem diṭṭhi uppajjati:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ diṭṭhaṃ,
sutaṃ,
mutaṃ,
viññātaṃ,
pattaṃ,
pariyesitaṃ,
anuvicaritaṃ manasā
tam pi niccaṃ vā aniccaṃ vāti?

"Aniccaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ,
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Adukkham-asukhī attā hoti arogo param maraṇā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṇkhā pahīnā hoti,
dukkhe pissa kaṇkhā pahīnā hoti,
dukkha-samudaye pissa kaṇkhā pahīnā hoti,
dukkha-nirodhe pissa kaṇkhā pahīnā hoti,
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṇkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako
Sotāpanno
avinipāta-dhammo
niyato
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement