Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara-Nikāya
III. Tika Nipāta
I. Bāla Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Suttas 1-10

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[101]

Sutta 1

Bhaya Suttaṃ

[1.1][pts][bodh][upal][olds] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Yāni kānici, bhikkhave,||
bhayāni uppajjanti||
sabbāni tāni bālato uppajjanti,||
no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||

Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||

Seyyathā pi, bhikkhave,||
naḷāgāra vā||
tiṇāgāro vā||
aggi mukko kūṭāgārāni pi||
dahati||
ullittāvalittāni||
nivātāni||
phussitaggalāni,||
pihitavātapānāni,||
evam eva kho, bhikkhave,||
yāni kānici bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti,||
no paṇḍitato.|| ||

Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||

Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||

Iti kho, bhikkhave,||
sappaṭi-bhayo bālo,||
appaṭibhayo paṇḍito.|| ||

Sa-upasaggo bālo,||
anupasaggo paṇḍito.|| ||

Sa-upaddavo bālo,||
anupaddavo paṇḍito.|| ||

N'atthi, bhikkhave,||
paṇḍitato bhayaṃ,||
n'atthi paṇḍitato upasaggo,||
n'atthi paṇḍitato uppaddavo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave,||
sikkhitabban" ti.|| ||

 


 

Sutta 2

Lakkhana Suttaṃ

[102] [2.1][pts][than][bodh][upal][olds] "Kamma-lakkhaṇo, bhikkhave, bālo,||
kamma-lakkhaṇo paṇḍito,||
apadāna sobhati paññā.|| ||

Tīhi, bhikkhave||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Kāya-sucaritena,||
vacī-sucaritena,||
mano-sucaritena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 3

Cintī Suttaṃ

[3.1][pts][bodh][upal][olds] "Tīṇ'imāni, bhikkhave, bālassa||
bāla-lakkhaṇāni||
bāla-nimittatāni||
bālāpadānāni.|| ||

Katamāni tīṇi?|| ||

Idha, bhikkhave,||
bālo du-c-cintita-cintī ca hoti,||
du-b-bhāsita-bhāsī,||
dukkaṭa-kamma-kārī.|| ||

No cedaṃ, bhikkhave,||
bālo du-c-cintita-cintī ca abhavissa,||
du-b-babhāsita-bhāsī,||
dukkaṭa-kamma-kārī||
kena naṃ paṇḍitā jāneyyuṃ||
'Bālo ayaṃ bhavaṃ a-sappuriso' ti?|| ||

Yasmā ca kho bhikkhave bālo du-c-cintita-cintī ca hoti,||
du-b-bhāsita-bhāsī,||
dukkaṭa-kamma-kārī.|| ||

Tasmā naṃ paṇḍitā jānanti,||
'Bālo ayaṃ bhavaṃ a-sappuriso' ti|| ||

Imāni kho bhikkhave tīṇi bālassa||
bāla-lakkhaṇāni||
bāla-nimittāni||
bālāpadānāni.|| ||

 

 

"Tīṇ'imāni, bhikkhave, paṇḍitassa||
paṇḍita-lakkhaṇāni||
paṇḍita-nimittāni||
paṇḍitāpadānāni.|| ||

Katamāni tīṇi?|| ||

Idha, bhikkhave,||
paṇḍito su-cintitacintī ca hoti,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī.|| ||

No cedaṃ, bhikkhave,||
paṇḍito sucintitacintī ca abhavissa,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī,||
kena naṃ paṇḍitā jāneyyuṃ,||
'Paṇḍito ayaṃ bhavaṃ sa-p-puriso' [103] ti.|| ||

Yasmā ca kho, bhikkhave, paṇḍito||
su-cintita-cintī ca hoti,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī.|| ||

Tasmā naṃ paṇḍitā jānanti,||
'Paṇḍito ayaṃ bhavaṃ sappuriso' ti.|| ||

Imāni kho, bhikkhave, tīṇi paṇḍitassa||
paṇḍita-lakkhaṇāni||
paṇḍita-nimittāni||
paṇḍitāpadānāni.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 4

Accaya Suttaṃ

[4.1][pts][bodh][upal][olds] "Tīhi bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

Accayaṃ acacayato||
na passati,||
accayaṃ accayato disvā yathā-dhammaṃ||
na paṭikaroti,||
parassa kho pana accayaṃ desentassa yathā-dhammaṃ||
na paṭigaṇhāti.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Accayaṃ accayato passati,||
accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
parassa kho pana accayaṃ desentassa yathā-dhammaṃ paṭigaṇhāti.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 5

Ayoniso Suttaṃ

[5.1][pts][bodh][upal][than][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

A-yoniso pañhaṃ kattā hoti,||
a-yoniso pañhaṃ vissajjetā hoti,||
parassa kho pana yoniso pañhaṃ vissajjitaṃ||
parimaṇḍalehi pada-vyañjanehi siliṭṭhehi||
upagatehi nābbhanumoditā hoti.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgatā paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Yoniso pañhaṃ kattā hoti,||
yoniso pañhaṃ vissajjetā hoti,||
parassa kho pana yoniso pañhaṃ vissajjitaṃ||
parimaṇḍalehi pada-vyañjanehi siliṭṭhehi||
upagatehi abbhanumoditā hoti.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 6

Akusala Suttaṃ

[6.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

[104] Akusalena kāya-kammena,||
akusalena vacī-kammena,||
akusalena mano-kammena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Kusalane kāya-kammena,||
kusalena vacī-kammena,||
kusalena mano-kammena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 7

Sāvajja Suttaṃ

[7.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena.|| ||

Imehi kho bhikkhave tihi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena.|| ||

Imehi kho, bhikkhave,||
tihi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 8

Savyāpajjha Suttaṃ

[8.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||

Katamehi tīhi?|| ||

Savyāpajjhena kāya-kammena,||
savyāpajjhena vacī-kammena,||
savyāpajjhena mano-kammena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||

 

 

Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||

Katamehi tīhi?|| ||

Avyāpajjhena kāya-kammena,||
avyāpajjhena vacī-kammena,||
avyāpajjhena mano-kammena.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 9

Khataṃ Suttaṃ

[105] [9.1][pts][bodh][upal][olds] "Tīhi bhikkhave,||
dhammehi samannāgato bālo||
avyatto||
a-sappuriso||
khataṃ upahataṃ||
attāṇaṃ||
pariharati,||
sāvajjo ca hoti||
sānuvajjo viññūnaṃ,||
bahuñ ca apuññaṃ pasavati.|| ||

Katamehi tīhi?|| ||

Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||

Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato bālo||
avyatto||
a-sappuriso||
khataṃ upahataṃ||
attāṇaṃ||
pariharati,||
sāvajjo ca hoti||
sānuvajjo viññūnaṃ,||
bahuñ ca apuññaṃ pasavati.|| ||

 

 

Tīhi, bhikkhave, dhammehi||
samannāgato paṇḍito||
vyatto||
sappuriso||
akkhataṃ anupahataṃ||
attāṇaṃ||
pariharati,||
anavajjo ca hoti||
ananuvajjo viññūnaṃ,||
bahuñ ca puññaṃ pasavati.|| ||

Katamehi tīhi?|| ||

Kāya-sucaritena,||
vacī-sucaritena,||
mano-sucaritena.|| ||

Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato paṇḍito||
vyatto||
sappuriso||
akkhataṃ anupahataṃ||
attāṇaṃ||
pariharati,||
anavajjo ca hoti||
ananuvajjo viññūnaṃ,||
bahuñ ca puññaṃ pasavati.|| ||

Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


 

Sutta 10

Mala Suttaṃ

[10.1][pts][bodh][upal][than][olds] "Tīhi, bhikkhave, dhammehi||
samannāgato||
tayo male||
a-p-pahāya||
yathābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi tīhi?|| ||

Dussīlo ca hoti,||
du-s-sīlyamalañ c'assa||
a-p-pahīnaṃ hoti,||
issukī ca hoti,||
issāmalañ c'assa||
a-p-pahīnaṃ hoti,||
maccharī ca hoti,||
macchera-malañ c'assa||
a-p-pahīnaṃ hoti.|| ||

Imehi kho bhikkhave tīhi dhammehi||
samannāgato||
tayo male||
a-p-pahāya||
yathābhataṃ nikkhitto evaṃ Niraye.|| ||

 

 

Tīhi bhikkhave dhammehi||
samannāgato||
tayo male||
pahāya||
yathābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi tīhi?|| ||

Sīlavā ca hoti,||
du-s-sīlyamalañ c'assa||
pahīnaṃ hoti,||
anissukī ca hoti,||
issāmalañ c'assa||
pahīnaṃ hoti,||
amaccharī ca hoti,||
macchera-malañ c'assa||
pahīnaṃ hoti.|| ||

Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato||
ime tayo male||
pahāya||
yathābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 

 

Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:

'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement