Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 12

Sāraṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīṇ'imāni bhikkhave rañño khattiyassa muddhā-vasittassa yāva-jīvaṃ sārāṇiyāni bhavanti.|| ||

Katamāni tīṇi?|| ||

Yasmiṃ bhikkhave padese rājā khattiyo muddhā-vasitto jāto hoti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ rañño khattiyassa muddhā-vasittassa yāva-jīvaṃ sārāṇīyaṃ hoti.|| ||

Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhā-vasitto hoti.|| ||

Idaṃ, bhikkhave, dutiyaṃ rañño khattiyassa muddhā-vasittassa yāva-jīvaṃ sārāṇīyaṃ hoti.|| ||

Puna ca paraṃ bhikkhave yasmiṃ padese rājā khattiyo muddhā-vasitto saṅgāmaṃ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṃ ajjhā-vasati.|| ||

Idaṃ bhikkhava tatiyaṃ rañño khattiyassa muddhā-vasittassa yāva-jīvaṃ sārāṇīyaṃ hoti.|| ||

Imāni kho bhikkhave tīṇi rañño khattiyassa muddhā-vasittassa yāva-jīvaṃ sārāṇiyāni bhavanti.|| ||

[107] Evam eva kho bhikkhave tiṇ'imāni bhikkhussa yāva-jīvaṃ sārāṇiyāni bhavanti.|| ||

Katamāni tīṇi?|| ||

Yasmiṃ bhikkhave padese bhikkhu kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito hoti.|| ||

Idaṃ, bhikkhave, paṭhamaṃ bhikkhussa yāva-jīvaṃ sārāṇiyaṃ hoti.|| ||

Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu||
'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajanāti,||
'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Idaṃ bhikkhave dutiyaṃ bhikkhussa yāva-jīvaṃ sārāṇiyaṃ hoti.|| ||

Puna ca paraṃ bhikkhave yasmiṃ padese bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṃ, bhikkhave, tatiyaṃ bhikkhussa yāva-jīvaṃ sārāṇiyaṃ hoti.|| ||

Imāni kho bhikkhave tīṇi bhikkhussa yāva-jīvaṃ sārāṇiyāni bhavantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement