Aŋguttara-Nikāya
III. Tika Nipāto
II. Rathakāra Vagga
Sutta 16
Apaṇṇaka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] Evaɱ me sutaɱ:
Evaɱ me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti.|| ||
Yoni c'assa āraddhā hoti,||
āsavānaɱ khayāya.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave bhikkhu indriyesu gutta-dvāro hoti,||
bhojane matt'aññū hoti,||
jāgariyaɱ anuyutto hoti.|| ||
Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||
Idha bhikkhave bhikkhu cakkhunā rūpaɱ disvā na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ cakkhu'ndriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaɱ,||
cakkhu'ndriye saɱvaraɱ āpajjati.|| ||
Sotena saddaɱ sutvā na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ sot'indriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati sot'indriyaɱ,||
sot'indriye saɱvaraɱ āpajjati.|| ||
Ghāṇena gandhaɱ ghāyitvā na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ ghāṇindriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati ghāṇindriyaɱ,||
ghāṇindriye saɱvaraɱ āpajjati.|| ||
Jivhāya rasaɱ sāyitvā na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ jivh'indriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati jivh'indriyaɱ,||
jivh'indriye saɱvaraɱ āpajjati.|| ||
Kāyena phoṭṭhabbaɱ phusitvā na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ kāy'indriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati kāy'indriyaɱ,||
kāy'indriye saɱvaraɱ āpajjati.|| ||
Manasā dhammaɱ viññāya na nimittaggāhī hoti,||
nānuvyañjanaggāhī.|| ||
Yatvādhi-karaṇam enaɱ man'indriyaɱ asaɱvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati man'indriyaɱ,||
man'indriye saɱvaraɱ āpajjati.|| ||
Evaɱ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||
[114] Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||
Idha bhikkhave bhikkhu paṭisaŋkhā yoniso āhāraɱ āhāreti.|| ||
N'eva davāya na madāya na maṇḍanāya na vbhūsanāya.|| ||
Yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiɱs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaɱ paṭihaŋkhāmi,||
navañ ca vedanaɱ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā ti.|| ||
Evaɱ kho bhikkhave bhikkhu bhojane matt'aññū hoti.|| ||
Kathañ ca bhikkhave bhikkhū jagariyaɱ anuyutto hoti?|| ||
Idha bhikkhave bhikkhu divasaɱ caŋkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti,||
rattiyā paṭhamaɱ yāmaɱ caŋkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti,||
rattiyā majjhimaɱ yāmaɱ dakkhiṇena passena sīhaseyyaɱ kappeti,||
pāde pādaɱ accādhāya sato sampajāno uṭṭhānasaññaɱ mana-sikaritvā.|| ||
Rattiyā pacchimaɱ yāmaɱ paccu-ṭṭhāya caŋkamena nisajjāya āvaraṇīyehi dhammehi cittaɱ parisodheti.|| ||
Evaɱ kho bhikkhave bhikkhu jāgariyaɱ anuyutto hoti.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataɱ paṭipadaɱ paṭipanno hoti.|| ||
Yoni c'assa āraddhā hoti āsavānaɱ khayāyā ti.|| ||