Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 17

Attavyābādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][pts][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tayo'me bhikkhave dhammā||
attavyābādhāya pi saṃvaṭṭanti,||
paravyābādhāya pi saṃvaṭṭanti,||
ubhayavyābādhāya pi saṃvaṭṭanti.|| ||

Katame tayo?|| ||

Kāya-du-c-caritaṃ,||
vacī-du-c-caritaṃ,||
mano-du-c-caritaṃ.|| ||

Ime kho bhikkhave tayo dhammā||
attavyābādhāya pi saṃvaṭṭanti,||
paravyābādhāya pi saṃvaṭṭanti,||
ubhayavyābādhāya pi saṃvaṭṭanti.|| ||

Tayo'me bhikkhave dhammā||
n'eva attavyābādhāya pi saṃvaṭṭanti,||
na paravyābādhāya pi saṃvaṭṭanti,||
na ubhayavyābādhāya pi saṃvaṭṭanti.|| ||

Katame tayo?|| ||

Kāya-su-caritaṃ,||
vacī-su-caritaṃ,||
mano-su-caritaṃ.|| ||

Ime kho bhikkhave tayo dhammā,||
n'eva attavyābaādhāya pi saṃvaṭṭanti,||
na paravyābādhāya pi saṃvaṭṭanti,||
na ubhayavyābādhāya pi saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement