Aŋguttara-Nikāya
III. Tika Nipāto
III. Puggala Vagga
Sutta 24
Bahukāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] Evaɱ me sutaɱ|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tayo'me bhikkhave puggalā puggalassa bahukārā.|| ||
Katame tayo?|| ||
Yaɱ bhikkhave puggalaɱ āgamma puggalo Buddhaɱ saraṇaɱ gato hoti,||
dhammaɱ saraṇaɱ gato hoti,||
saŋaghaɱ saraṇaɱ gato hoti.|| ||
Ayaɱ bhikkhave puggalo imassa puggalassa bahukāro.|| ||
Puna ca paraɱ bhikkhave yaɱ puggalaɱ āgamma puggalo idaɱ dukkhan ti yathā-bhūtaɱ pajānāti,||
ayaɱ dukkha-samudayo ti yathā-bhūtaɱ pajānāti,||
ayaɱ dukkha-nirodho ti yathā-bhūtaɱ pajānāti,||
ayaɱ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaɱ pajānāti.|| ||
Ayaɱ bhikkhave puggalo imassa puggalassa bahukāro.|| ||
Puna ca paraɱ bhikkhave yaɱ puggalaɱ āgamma puggalo āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaɱ bhikkhave puggalo imassa puggalassa bahukāro.|| ||
Ime kho bhikkhave tayo puggalā puggalassa bahukārā.|| ||
Imehi ca pana bhikkhave tīhi puggalehi imassa puggalassa n'atthi añño puggalo bahukārataro ti vadāmi.|| ||
Imesañ ca bhikkhave tiṇṇaɱ puggalānaɱ iminā puggalena na suppatikāraɱ vadāmi ti,||
yad idaɱ abhivādana-pacc'u'ṭ-ṭhāna-añjali-kamma-sāmīci-kamma-cīvara-piṇḍa-pātasenāsana-gilānapaccaya-bhesajja-parikkhārānuppadānenā ti.|| ||