Aŋguttara-Nikāya
III. Tika Nipāto
III. Puggala Vagga
Sutta 30
Avakujja Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tayo'me bhikkhave puggalā santo saŋvijj'amānā lokasmiɱ.|| ||
Katame tayo?|| ||
Avakujjapañño puggalo,||
ucchaŋgapañño puggalo,||
puthupañño puggalo.|| ||
Katamo ca bhikkhave avakujjapañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, kumbho nikkujjo,||
tatra udakaɱ āsittaɱ vivaṭṭati, no saṇṭhāti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tasasa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Ayaɱ vuccati bhikkhave avakujjapañño puggalo.|| ||
Katamo ca bhikkhave ucchaŋgapañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, purisassa ucchaŋge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā,||
so tambhā āsanā vuṭṭha- [131] hanto satisammosā pakireyya.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyesānam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiɱ mana-sikaroti,||
na majjhaɱ mana-sikaroti,||
na pariyosānaɱ mana-sikaroti.|| ||
Ayaɱ vuccati bhikkhave ucchaŋgapañño puggalo.|| ||
Katamo ca bhikkhave puthupañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevala-paripuṇṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, kumbho ukkujjo,||
tatra udakaɱ āsittaɱ saṇṭhāti, no vivaṭṭati.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaɱ gantā hoti abhikkhaṇaɱ bhikkhūnaɱ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaɱ desenti,||
ādi kalyāṇaɱ majjhe kalyāṇaɱ pariyosāna-kalyāṇaɱ,||
sātthaɱ savyañ janaɱ kevalaparipunṇaɱ parisuddhaɱ brahma-cariyaɱ pakāsenti.|| ||
So tasmiɱ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Vucṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Ayaɱ vuccati bhikkhave puthupañño puggalo.|| ||
Ime kho bhikkhave tayo puggalā santo saŋvijj'amānā lokasmin ti.|| ||
9. Avakujjapañño puriso dummedho avicakkhaṇo,||
Abhikkhaṇam pi ce hoti gantā bhikkhūnaɱ santike.|| ||
10. Ādiɱ kathāya majjhañ ca pariyosānañ ca tādiso.||
Uggahetuɱ na Sakkoti paññā hi'ssa na vijjati.|| ||
11. Ucchaŋgapañño puriso seyyo etena vuccati.||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||
12. Ādiɱ kathāya majjhañ ca pariyāsānañ ca tādiso,||
Nisinno āsane tasmiɱ uggahetvāna vyañjanaɱ,||
Vuṭṭhito na pajānāti gahitam pi'ssa mussati.|| ||
13. Puthupañño ca puriso seyyo etehi vuccati,||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||
14. Ādiɱ kathāya majjhañ ca pariyosānañ ca tādiso,||
Nisinno āsane tasmiɱ uggahetvāna vyañjanaɱ.|| ||
15. Dhāreti seṭṭhasaŋkappo avyaggamanaso naro,||
Dhammānudhammapaṭipanno dukkhassantakaro siyā ti.|| ||
Puggalavaggo tatiyo