Aṅguttara-Nikāya
					III. Tika Nipāta
					IV. Deva-Dūta Vagga
					Sutta 37
Dutiya Catu-Mahārāja Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][bodh] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Bhūta-pubbaṃ bhikkhave Sakko devānam Indo deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||
[144] 'Cātuddasiṃ pañcadasi yāva pakkhassa aṭṭhamī||
							Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṃ,||
							Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||
Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā, na sugītā,||
					dubbhā-sitā, na subhā-sitā.|| ||
Taṃ kissa hetu?|| ||
Sakko bhikkave devānam Indo avīta-rāgo avīta-doso avīta-moho.|| ||
Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto.|| ||
Tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacanāya:|| ||
'Cātuddasiṃ pañcadasi yāva pakkhassa aṭṭhamī||
							Pāṭihāriyapakkhaṃ ca aṭṭh'aṅga-susamā-gataṃ,||
							Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||
Taṃ kissa hetu?|| ||
So hi bhikkhave bhikkhu vīta-rāgo||
					vīta-doso||
					vīta-moho.|| ||
Bhūta-pubbaṃ bhikkhave Sakko devānam Indo deve Tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:-|| ||
'Cātuddasi pañcadasi yāva pakkhassa aṭṭhamī,||
							Pāṭihāriyapakkhaṃ ca aṭṭh'aṅga-susamā-gataṃ||
							Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.|| ||
Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā,||
					na sugītā,||
					dubbhā-sitā,||
					na subhā-sitā.|| ||
Taṃ kissa hetu?|| ||
Sakko hi bhikkhave devānam Indo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
					aparimutto dukkhasmā ti vadāmi.|| ||
Yo ca kho so bhikkhave bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto,||
					tassa kho etaṃ bhikkhave bhikkhuno kallaṃ vacānāya.|| ||
'Cātuddasi pañca-dasī yāva pakkhassa aṭṭhamī||
							Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṃ,||
							Uposathaṃ upavaseyya yo p'assa mādiso naro' ti.
							|| ||
[145] Taṃ kissa hetu?|| ||
So bhikkhave bhikkhu parimutto jātiyā jarāyā maraneṇa sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
					parimutto dukkhasmā ti vadāmi" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search