Aṅguttara-Nikāya
					III. Tika Nipāta
					V. Cūḷa Vagga
					Sutta 46
Sīlavanta Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṃ me sutaṃ.|| ||
Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Yaṃ bhikkhave sīlavanto pabba-jitā gāmāṃ vā||
					nigamaṃ vā upanissāya viharanti,||
					tattha manussā tīhi ṭhānehi bahuṃ puññaṃ pasavanti.|| ||
Katamehi tīhi?|| ||
[152] Kāyena,
					vācāya,
					manasā.|| ||
Yaṃ bhikkhave sīlavanto pabba-jitā gāmaṃ vā||
					nigamaṃ vā upanissāya viharanti,||
					tattha manussā imehi tīhi ṭhānehi bahuṃ puññaṃ pasavantī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search