Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 47

Asaṅkhata-Lakkhaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave saṅkhatassa saṅkhata-lakkhaṇāni.|| ||

Katamāni tīṇi?|| ||

Uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhata-lakkhaṇānī.|| ||

"Tīṇ'imāni bhikkhave asaṅkhatassa asaṅkhata-lakkhaṇāni.|| ||

Katamāni tīṇi?|| ||

Na uppādo paññāyati,||
na vayo paññāyati,||
na ṭhitassa añññathattaṃ paññāyati.|| ||

Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhata-lakkhaṇānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement