Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 48

Pabbata-Rāja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Himavantaṃ bhikkhave pabba-tarājaṃ nissāya mahā-sālā tīhi vaḍḍhīhi vaḍḍhanti.|| ||

Katamāhi tīhi?|| ||

Sākhāpattapaḷāsena vaḍḍhanti,||
tacapapaṭikāya vaḍḍhanti,||
pheggusārena vaḍḍhanti.|| ||

Himavantaṃ bhikkhave pabba-tarājaṃ nissāya mahā-sālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.|| ||

Evam eva kho bhikkhave saddhaṃ kula-patiṃ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati.|| ||

Katamāhi tīhi?|| ||

Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
paññāya vaḍḍhati.|| ||

Saddhaṃ bhikkhave kula-patiṃ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī" ti.|| ||

 


 

Yathā pi pabbato selo araññasmiṃ brahāvane,||
Taṃ rukkhāṃ upanissāya vaḍḍhante te vanaspatī.||
Tath'eva sīla-sampannaṃ saddhaṃ kula-patiṃ idha,||
Upanissāya vaḍḍhanti putta-dārā ca bandhavā,||
Amaccā ñāti-saṅghā ca ye c'assa anujīvino.||
[153] Tyāssa sīla-vato sīlaṃ cāgaṃ sucaritāni ca,||
Passamānānukubbanti ye bhavanti vicakkhaṇā.||
Idha dhammaṃ caritvāna Maggaṃ sugatigāminaṃ,||
Nandino deva-lokasmiṃ modanti kāma-kāmino.|| ||

 


Contact:
E-mail
Copyright Statement