Aŋguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 50
Mahā Cora Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaɱ me sutaɱ.|| ||
Evaɱ me sutaɱ ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Tīhi bhikkhave aŋgehi samannāgato mahā-coro sandhim pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave mahā-coro visama-nissito ca hoti,||
gahaŋanissito ca hoti,||
balava-nissito ca hoti.|| ||
Kathañ ca bhikkhave mahā-coro visama-nissito hoti?|| ||
Idha bhikkhave mahā-coro nadī-viduggaɱ vā nissito hoti,||
pabbata-visamaɱ vā.|| ||
Evaɱ kho bhikkhave mahā-coro visama-nissito hoti.|| ||
Kathañ ca bhikkhave mahā-coro gahaŋanissito hoti?|| ||
Idha bhikkhave mahā-coro tiṇagahanaɱ vā nissito hoti [154] rukkha-gahanaɱ vā gedhaɱ vā mahāvana-saṇḍaɱ vā.|| ||
Evaɱ kho bhikkhave mahā-coro gahaŋanissito hoti.|| ||
Kathañ ca bhikkhave mahā-coro balava-nissito hoti?|| ||
Idha bhikkhave mahā-coro rājānaɱ vā rāja-mahāmattānaɱ vā nissito hoti.|| ||
Tassa evaɱ hoti:|| ||
Sace maɱ koci kiñci vakkhati,||
ime me rājāno vā rāja-mahā-mattā vā pariyodhāya atthaɱ bhaṇissantī ti.|| ||
Sace naɱ koci kiñci āha,||
tyāssa rājāno vā rāja-mahā-mattā vā pariyodhāya atthaɱ bhaṇanti.|| ||
Evaɱ kho bhikkhave mahā-coro balava-nissito hoti.|| ||
Imehi kho bhikkhave tīhi aŋgehi samannāgato mahā-coro sandham pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||
2. Evam eva kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataɱ upahataɱ attānaɱ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaɱ,||
bahuɱ ca apuññaɱ pasavati.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave pāpa-bhikkhu visama-nissito ca hoti,||
gahaŋanissito ca,||
balava-nissito ca.|| ||
Kathañ ca bhikkhave pāpa-bhikkhu visama-nissito hoti?|| ||
Idha bhikkhave pāpa-bhikkhu visamena kāya-kammena samannāgato hoti,||
visamena vacī-kammena samannāgato hoti,||
visamena mano-kammena samannāgato hoti.|| ||
Evaɱ kho bhikkhave pāpa-bhikkhu visama-nissito hoti.|| ||
Kathañ ca bhikkhave pāpa-bhikkhu gahaŋanissito hoti?|| ||
Idha bhikkhave pāpa-bhikkhu micchā-diṭṭhiko hoti,||
antaggāhi-kāya diṭṭhiyā samannāgato hoti.|| ||
Evaɱ kho bhikkhave pāpa-bhikkhu gahaŋanissito hoti.|| ||
Kathañ ca bhikkhave pāpa-bhikkhu balava-nissito hoti?|| ||
Idha bhikkhave pāpa-bhikkhu rājānaɱ vā rāja-mahā-mattānaɱ vā nissito hoti.|| ||
Tassa evaɱ hoti:|| ||
Sace maɱ koci kiñci vakkhati,||
ime me rājāno vā rāja-mahā-mattā vā pariyodhāya atthaɱ bhaṇissantī ti.|| ||
Sace naɱ koci kiñci āha,||
tyāssa rājāno vā rāja-mahā-mattā vā pariyodhāya atthaɱ bhaṇanti.|| ||
Evaɱ kho bhikkhave pāpa-bhikkhu balava-nissito hoti.|| ||
Imehi [155] kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataɱ upahataɱ attānaɱ pariharati,||
sāvajjo ca hoti,||
sānuvajjo ca viññūnaɱ.|| ||
Bahuɱ ca apuññaɱ pasavatī'ti.|| ||
Cūlavaggo pañcamo.
Paṭhamo paṇṇāsako samatto