Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 53

Aññatara Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha ko aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"'Sandiṭṭhiko Dhammo,||
sandiṭṭhiko Dhammo' ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama sandiṭṭhiko Dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī" ti?|| ||

"Ratto kho brāhmaṇa,||
rāgena abhibhūto pariyādinna-citto [157] attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evam pi kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Dose pahīṇe n'eva attavyābādhāya pi ceteti||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evam pi kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Mūḷho kho brāhmaṇa mohena Abhibhuto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī'" ti.|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement