Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 55

Nibbuta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[158]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Jānussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jānussoṇi brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"'Sandiṭṭhikaṃ nibbāṇaṃ!||
sandiṭṭhikaṃ nibbāṇan!' ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama sandiṭṭhikaṃ nibbāṇaṃ hoti akālikaṃ ehi passikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhī" ti?|| ||

[159] "Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī.|| ||

Mūḷho kho brāhmaṇa mohena Abhibhuto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī.|| ||

Yato ca kho ayaṃ brāhmaṇa anavasesaṃ rāga-k-khayaṃ paṭisaṃvedeti,||
anavasesaṃ dosa-k-khayaṃ paṭisaṃvedeti,||
anavasesaṃ moha-k-khayaṃ paṭisaṃvedeti.|| ||

Evaṃ kho brāhmaṇa sandiṭṭhikaṃ nibbāṇaṃ hoti akālikaṃ ehi passikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhī" ti.|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassavā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement