Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 74

Nigaṇṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānanda Vesāliyaṃ viharati Mahāvane Kūtāgārasālāyaṃ|| ||

Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen'āyasmā Ānanda ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho Abhayo Licchavi āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Nigaṇṭho bhante Nāthaputto sabbaññū sabba-dassāvi aparisesāṃ ñāṇa-dassanaṃ paṭijānāti:|| ||

'Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikan' ti.|| ||

So purāṇānaṃ kammānaṃ tapasā vyantībhāvaṃ paññāpeti,||
navānaṃ kammānaṃ akaraṇā setu- [221] ghātaṃ.|| ||

Iti kamma-k-khayā dukkha-k-khayo,||
dukkha-k-khayā vedanā-k-khayo,||
vedanā-k-khayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissati.|| ||

Evam etissā sandiṭṭhi-kāya nijjarā visuddhiyā samati-k-kamo hoti.|| ||

Idha bhante Bhagava kim āhā" ti?|| ||

 

§

 

2. "Tisso kho imā Abhaya,||
nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāya.|| ||

Katamā tisso?|| ||

Idha Abhaya, bhikkhū sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||

So navañ ca kammaṃ na karoti.|| ||

Purāṇañ ca kammaṃ phussa phussa vyantī-karoti.|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṃ veditabbā viñññūhī.|| ||

Sa kho so Abhaya, bhikkhū evaṃ sīla-sampanno vivicc'eva kāmehi vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti.|| ||

'Upekkhako satimā sukha-vihāri' ti|| ||

taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkaṃ asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So navañ ca kammaṃ na karoti.|| ||

Purāṇañ ca kammaṃ phussa phussa vyantī karoti.|| ||

Sandiṭṭhikā nijjarā akālikā ehapassikā opanayikā paccattaṃ veditabbā viññūhī.|| ||

So kho so Abhaya bhikkhū evaṃ sīla-sampanno evaṃ samādhi-sampanno āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati|| ||

So navañ ca kammaṃ na karoti.|| ||

Purāṇañ ca kammaṃ phussa phussa vyāntī karoti|| ||

Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaṃ veditabbā vuññūhīti.|| ||

Ime kho Abhaya, tisso nijjarā vusuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena sammadakkhātā sattāṇaṃ vusuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāyā" ti.|| ||

 

§

 

3. Evaṃ vutte Paṇḍitakumārako Licchavi Abhayaṃ Licchaviṃ etad avoca:|| ||

"Kiṃ pana tvaṃ samma Abhaya,||
āyasmato Ānandassa su-bhāsitaṃ su-bhāsitato nābbh'anumodasī" ti?|| ||

"Kyāhaṃ samma āyasmato Ānandassa su-bhāsitaṃ subhāsi- [222] tato nābbh'anumodissāmi.|| ||

Muddhā pi tassa vipateyya,||
yo āyasmato Ānandassa su-bhāsitaṃ su-bhāsitato nābbh'anumodeyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement