Aŋguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 74
Nigaṇṭha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ āyasmā Ānanda Vesāliyaɱ viharati Mahāvane Kūtāgārasālāyaɱ|| ||
Atha kho Abhayo ca Licchavi Paṇḍitakumārako ca Licchavi yen'āyasmā Ānanda ten'upasankamiɱsu.|| ||
Upasaŋkamitvā āyasmantaɱ Ānandaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinno kho Abhayo Licchavi āyasmantaɱ Ānandaɱ etad avoca:|| ||
"Nigaṇṭho bhante Nāthaputto sabbaññū sabba-dassāvi aparisesāɱ ñāṇa-dassanaɱ paṭijānāti:|| ||
'Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataɱ samitaɱ ñāṇa-dassanaɱ pacc'upaṭṭhitan' ti.|| ||
So purāṇānaɱ kammānaɱ tapasā vyantībhāvaɱ paññāpeti,||
navānaɱ kammānaɱ akaraṇā setu- [221] ghātaɱ.|| ||
Iti kamma-k-khayā dukkha-k-khayo,||
dukkha-k-khayā vedanā-k-khayo,||
vedanā-k-khayā sabbaɱ dukkhaɱ nijjiṇṇaɱ bhavissati.|| ||
Evam etissā sandiṭṭhi-kāya nijjarā visuddhiyā samati-k-kamo hoti.|| ||
Idha bhante Bhagava kim āhā" ti?|| ||
2. "Tisso kho imā Abhaya,||
nijjarā visuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā-sambuddhena sammadakkhātā sattānaɱ visuddhiyā soka-pari-d-davānaɱ samati-k-kamāya dukkha-domanassānaɱ atthaŋ-gamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāya.|| ||
Katamā tisso?|| ||
Idha Abhaya, bhikkhū sīlavā hoti||
Pātimokkha-saɱvara-saɱvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī||
samādāya sikkhati sikkhā-padesu.|| ||
So navañ ca kammaɱ na karoti.|| ||
Purāṇañ ca kammaɱ phussa phussa vyantī-karoti.|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaɱ veditabbā viñññūhī ti.|| ||
Sa kho so Abhaya, bhikkhū evaɱ sīla-sampanno vivicc'eva kāmehi vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaɱ sa-vicāraɱ viveka-jaɱ pīti-sukhaɱ paṭhamaɱ-jhānaɱ upasampajja viharati.|| ||
Vitakka-vicārānaɱ vūpasamā ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ avitakkaɱ avicāraɱ samādhi-jaɱ pīti-sukhaɱ dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaɱ ca kāyena paṭisaŋvedeti,||
yaɱ taɱ ariyā ācikkhanti.|| ||
'Upekkhako satimā sukha-vihāri' ti|| ||
taɱ tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaɱ atthaŋ-gamā adukkaɱ asukhaɱ upekkhā-sati-pārisuddhiɱ catutthaɱ-jhānaɱ upasampajja viharati.|| ||
So navañ ca kammaɱ na karoti.|| ||
Purāṇañ ca kammaɱ phussa phussa vyantī karoti.|| ||
Sandiṭṭhikā nijjarā akālikā ehapassikā opanayikā paccattaɱ veditabbā viññūhī ti.|| ||
So kho so Abhaya bhikkhū evaɱ sīla-sampanno evaɱ samādhi-sampanno āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharati|| ||
So navañ ca kammaɱ na karoti.|| ||
Purāṇañ ca kammaɱ phussa phussa vyāntī karoti|| ||
Sandiṭṭhikā nijjarā akālikā ehi passikā opanayikā paccattaɱ veditabbā vuññūhīti.|| ||
Ime kho Abhaya, tisso nijjarā vusuddhiyo tena Bhagavatā jānatā passatā arahatā Sammā-sambuddhena sammadakkhātā sattānaɱ vusuddhiyā soka-pari-d-davānaɱ samati-k-kamāya dukkha-domanassānaɱ atthaŋ-gamāya ñāyassa adhigamāya nibbāṇassa sacchi-kiriyāyā" ti.|| ||
3. Evaɱ vutte Paṇḍitakumārako Licchavi Abhayaɱ Licchaviɱ etad avoca:|| ||
"Kiɱ pana tvaɱ samma Abhaya,||
āyasmato Ānandassa su-bhāsitaɱ su-bhāsitato nābbhanumodasī" ti?|| ||
"Kyāhaɱ samma āyasmato Ānandassa su-bhāsitaɱ subhāsi- [222] tato nābbhanumodissāmi.|| ||
Muddhā pi tassa vipateyya,||
yo āyasmato Ānandassa su-bhāsitaɱ su-bhāsitato nābbhanumodeyyā" ti.|| ||