Aŋguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga
Sutta 75
Nivesaka Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ āyasmā Ānanda Vesāliyaɱ viharati Mahāvane Kūtāgārasālāyaɱ|| ||
Atha ko āyasmā Ānanda yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱabhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho āyasmantaɱ Ānandaɱ Bhagavā etad avoca:|| ||
'Yam Ānanda anukampeyyātha
ye ca sotabbaɱ maññeyyuɱ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||
Katamesu tīsu?|| ||
2. Buddhe aveccappasāde samādapetabbā,||
nivesetabbā,
patiṭṭhāpetabbā:|| ||
"Iti pi so Bhagavā||
arahaɱ||
sammāmBuddho||
vijjacaraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaɱ||
Buddho||
Bhagavā" ti.|| ||
Dhamme aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
"Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaɱ veditabbo viññūhī ti.|| ||
Saŋghe aveccappasāde samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā:|| ||
"Su-paṭipanno Bhagavato sāvaka-saŋgho||
uju-paṭipanno Bhagavato sāvaka-saŋgho||
ñāya-paṭipanno Bhagavato sāvakasaŋkho||
sāmīci-paṭipanno Bhagavato sāvakasaŋkhā||
yad idaɱ cattāri purisa-yugāni aṭṭha purisa-puggalā esa Bhagavato sāvaka-saŋgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraɱ puñña-k-khettaɱ lokassā ti."|| ||
3. Siyā Ānanda catunnaɱ mahā-bhūtānaɱ aññathattaɱ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva Buddhe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaɱ.|| ||
Tatr'idaɱ aññathattaɱ.|| ||
So vat'Ānanda Buddhe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaɱ vā||
tiracchāna-yoniɱ vā||
petti-visayaɱ vā||
upapajjissatī ti n'etaɱ ṭhānaɱ vijjati.|| ||
[223] 4. Siyā Ānanda catunnaɱ mahā-bhūtānaɱ aññathattaɱ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva dhamme avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaɱ:|| ||
Tatr'idaɱ aññathattaɱ.|| ||
So vat'Ānanda dhammo avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaɱ vā||
tiracchāna-yoniɱ vā||
petti-visayaɱ vā||
upapajjissatī ti n'etaɱ ṭhānaɱ vijjati.|| ||
5. Siyā Ānanda catunnaɱ mahā-bhūtānaɱ aññathattaɱ||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||
Na tv'eva saŋghe avecca-p-pasādena samannāgatassa ariya-sāvakassa siyā aññathattaɱ:|| ||
Tatr'idaɱ aññathattaɱ.|| ||
So vat'Ānanda saŋghe avecca-p-pasādena samannāgato ariya-sāvako||
Nirayaɱ vā||
tiracchāna-yoniɱ vā||
petti-visayaɱ vā||
upapajjissatī ti n'etaɱ ṭhānaɱ vijjati.|| ||
6. Yaɱ Ānanda, anukampeyyātha
ye ca sotabbaɱ maññeyyuɱ
mittā vā
amaccā vā
ñātī vā
sālohitā vā
te vo Ānanda tīsu ṭhānesu samādapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā' ti.|| ||