Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 87

Tatiya Sikkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[234]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sādhikam idaṃ bhikkhave diyaḍḍha-sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati,||
yattha attha-kāmā kula-puttā sikkhanti.|| ||

Tisso imā bhikkhave sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

 

§

 

2. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra kārī||
paññāya paripūra kārī.|| ||

So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||

So āsavānaṃ khayā anāsavaṃ||
cetāvimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

3. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā asa-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra-parinibbāyī hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā Akaniṭṭha-gāmi hoti.|| ||

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad'āgāmī hoti,||
sakideva imaṃ [235] lokaṃ āgannvā dukkhassantaṃ karoti.|| ||

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saṃyojanānaṃ pari-k-khayā eka-bīji hoti,||
ekaṃ yeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.|| ||

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saṃyojanānaṃ pari-k-khayā kolaṅkolo hoti,||
dve vā tīṇi vā kulāni sandhāvitvā dukkhassantaṃ karoti.|| ||

Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇaṃṇaṃ saṃyojanānaṃ pari-k-khayā satta-k-khatt'uparamo hoti.|| ||

Satta-k-khatt'uparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassanta karoti.|| ||

Iti kho bhikkhave paripūraṃ||
paripūra-kārī||
ārādheti padesaṃ||
padesakārī.|| ||

Avañjhāni tvevāhaṃ bhikkhave sikkāpadāni vadimi" ti.|| ||

 


[ed1] See the Outline comparing Suttas 85-86-87.

 


Contact:
E-mail
Copyright Statement